< 1 Thessalonians 5 >

1 But concerning the times and the seasons, brothers, you have no need that anything be written to you.
hE bhrAtaraH, kAlAn samayAMzcAdhi yuSmAn prati mama likhanaM niSprayOjanaM,
2 For you yourselves know well that the day of the Lord comes like a thief in the night.
yatO rAtrau yAdRk taskarastAdRk prabhO rdinam upasthAsyatIti yUyaM svayamEva samyag jAnItha|
3 For when they are saying, “Peace and safety,” then sudden destruction will come on them, like birth pains on a pregnant woman. Then they will in no way escape.
zAnti rnirvvinghatvanjca vidyata iti yadA mAnavA vadiSyanti tadA prasavavEdanA yadvad garbbhinIm upatiSThati tadvad akasmAd vinAzastAn upasthAsyati tairuddhArO na lapsyatE|
4 But you, brothers, aren’t in darkness, that the day should overtake you like a thief.
kintu hE bhrAtaraH, yUyam andhakArENAvRtA na bhavatha tasmAt taddinaM taskara iva yuSmAn na prApsyati|
5 You are all children of light and children of the day. We don’t belong to the night, nor to darkness,
sarvvE yUyaM dIptEH santAnA divAyAzca santAnA bhavatha vayaM nizAvaMzAstimiravaMzA vA na bhavAmaH|
6 so then let’s not sleep, as the rest do, but let’s watch and be sober.
atO 'parE yathA nidrAgatAH santi tadvad asmAbhi rna bhavitavyaM kintu jAgaritavyaM sacEtanaizca bhavitavyaM|
7 For those who sleep, sleep in the night; and those who are drunk are drunk in the night.
yE nidrAnti tE nizAyAmEva nidrAnti tE ca mattA bhavanti tE rajanyAmEva mattA bhavanti|
8 But since we belong to the day, let’s be sober, putting on the breastplate of faith and love, and for a helmet, the hope of salvation.
kintu vayaM divasasya vaMzA bhavAmaH; atO 'smAbhi rvakSasi pratyayaprEmarUpaM kavacaM zirasi ca paritrANAzArUpaM zirastraM paridhAya sacEtanai rbhavitavyaM|
9 For God didn’t appoint us to wrath, but to the obtaining of salvation through our Lord Jesus Christ,
yata IzvarO'smAn krOdhE na niyujyAsmAkaM prabhunA yIzukhrISTEna paritrANasyAdhikArE niyuktavAn,
10 who died for us, that, whether we wake or sleep, we should live together with him.
jAgratO nidrAgatA vA vayaM yat tEna prabhunA saha jIvAmastadarthaM sO'smAkaM kRtE prANAn tyaktavAn|
11 Therefore exhort one another, and build each other up, even as you also do.
ataEva yUyaM yadvat kurutha tadvat parasparaM sAntvayata susthirIkurudhvanjca|
12 But we beg you, brothers, to know those who labor among you, and are over you in the Lord and admonish you,
hE bhrAtaraH, yuSmAkaM madhyE yE janAH parizramaM kurvvanti prabhO rnAmnA yuSmAn adhitiSThantyupadizanti ca tAn yUyaM sammanyadhvaM|
13 and to respect and honor them in love for their work’s sake. Be at peace among yourselves.
svakarmmahEtunA ca prEmnA tAn atIvAdRyadhvamiti mama prArthanA, yUyaM parasparaM nirvvirOdhA bhavata|
14 We exhort you, brothers: Admonish the disorderly; encourage the faint-hearted; support the weak; be patient toward all.
hE bhrAtaraH, yuSmAn vinayAmahE yUyam avihitAcAriNO lOkAn bhartsayadhvaM, kSudramanasaH sAntvayata, durbbalAn upakuruta, sarvvAn prati sahiSNavO bhavata ca|
15 See that no one returns evil for evil to anyone, but always follow after that which is good for one another and for all.
aparaM kamapi pratyaniSTasya phalam aniSTaM kEnApi yanna kriyEta tadarthaM sAvadhAnA bhavata, kintu parasparaM sarvvAn mAnavAMzca prati nityaM hitAcAriNO bhavata|
16 Always rejoice.
sarvvadAnandata|
17 Pray without ceasing.
nirantaraM prArthanAM kurudhvaM|
18 In everything give thanks, for this is the will of God in Christ Jesus toward you.
sarvvaviSayE kRtajnjatAM svIkurudhvaM yata EtadEva khrISTayIzunA yuSmAn prati prakAzitam IzvarAbhimataM|
19 Don’t quench the Spirit.
pavitram AtmAnaM na nirvvApayata|
20 Don’t despise prophecies.
IzvarIyAdEzaM nAvajAnIta|
21 Test all things, and hold firmly that which is good.
sarvvANi parIkSya yad bhadraM tadEva dhArayata|
22 Abstain from every form of evil.
yat kimapi pAparUpaM bhavati tasmAd dUraM tiSThata|
23 May the God of peace himself sanctify you completely. May your whole spirit, soul, and body be preserved blameless at the coming of our Lord Jesus Christ.
zAntidAyaka IzvaraH svayaM yuSmAn sampUrNatvEna pavitrAn karOtu, aparam asmatprabhO ryIzukhrISTasyAgamanaM yAvad yuSmAkam AtmAnaH prANAH zarIrANi ca nikhilAni nirddOSatvEna rakSyantAM|
24 He who calls you is faithful, who will also do it.
yO yuSmAn Ahvayati sa vizvasanIyO'taH sa tat sAdhayiSyati|
25 Brothers, pray for us.
hE bhrAtaraH, asmAkaM kRtE prArthanAM kurudhvaM|
26 Greet all the brothers with a holy kiss.
pavitracumbanEna sarvvAn bhrAtRn prati satkurudhvaM|
27 I solemnly command you by the Lord that this letter be read to all the holy brothers.
patramidaM sarvvESAM pavitrANAM bhrAtRNAM zrutigOcarE yuSmAbhiH paThyatAmiti prabhO rnAmnA yuSmAn zapayAmi|
28 The grace of our Lord Jesus Christ be with you. Amen.
asmAkaM prabhO ryIzukhrISTasyAnugratE yuSmAsu bhUyAt| AmEn|

< 1 Thessalonians 5 >