< 1 Corinthians 8 >

1 Now concerning things sacrificed to idols: We know that we all have knowledge. Knowledge puffs up, but love builds up.
dēvaprasādē sarvvēṣām asmākaṁ jñānamāstē tadvayaṁ vidmaḥ| tathāpi jñānaṁ garvvaṁ janayati kintu prēmatō niṣṭhā jāyatē|
2 But if anyone thinks that he knows anything, he doesn’t yet know as he ought to know.
ataḥ kaścana yadi manyatē mama jñānamāsta iti tarhi tēna yādr̥śaṁ jñānaṁ cēṣṭitavyaṁ tādr̥śaṁ kimapi jñānamadyāpi na labdhaṁ|
3 But anyone who loves God is known by him.
kintu ya īśvarē prīyatē sa īśvarēṇāpi jñāyatē|
4 Therefore concerning the eating of things sacrificed to idols, we know that no idol is anything in the world, and that there is no other God but one.
dēvatābaliprasādabhakṣaṇē vayamidaṁ vidmō yat jaganmadhyē kō'pi dēvō na vidyatē, ēkaścēśvarō dvitīyō nāstīti|
5 For though there are things that are called “gods”, whether in the heavens or on earth—as there are many “gods” and many “lords”—
svargē pr̥thivyāṁ vā yadyapi kēṣucid īśvara iti nāmārōpyatē tādr̥śāśca bahava īśvarā bahavaśca prabhavō vidyantē
6 yet to us there is one God, the Father, of whom are all things, and we for him; and one Lord, Jesus Christ, through whom are all things, and we live through him.
tathāpyasmākamadvitīya īśvaraḥ sa pitā yasmāt sarvvēṣāṁ yadarthañcāsmākaṁ sr̥ṣṭi rjātā, asmākañcādvitīyaḥ prabhuḥ sa yīśuḥ khrīṣṭō yēna sarvvavastūnāṁ yēnāsmākamapi sr̥ṣṭiḥ kr̥tā|
7 However, that knowledge isn’t in all men. But some, with consciousness of an idol until now, eat as of a thing sacrificed to an idol, and their conscience, being weak, is defiled.
adhikantu jñānaṁ sarvvēṣāṁ nāsti yataḥ kēcidadyāpi dēvatāṁ sammanya dēvaprasādamiva tad bhakṣyaṁ bhuñjatē tēna durbbalatayā tēṣāṁ svāntāni malīmasāni bhavanti|
8 But food will not commend us to God. For neither, if we don’t eat are we the worse, nor if we eat are we the better.
kintu bhakṣyadravyād vayam īśvarēṇa grāhyā bhavāmastannahi yatō bhuṅktvā vayamutkr̥ṣṭā na bhavāmastadvadabhuṅktvāpyapakr̥ṣṭā na bhavāmaḥ|
9 But be careful that by no means does this liberty of yours become a stumbling block to the weak.
atō yuṣmākaṁ yā kṣamatā sā durbbalānām unmāthasvarūpā yanna bhavēt tadarthaṁ sāvadhānā bhavata|
10 For if a man sees you who have knowledge sitting in an idol’s temple, won’t his conscience, if he is weak, be emboldened to eat things sacrificed to idols?
yatō jñānaviśiṣṭastvaṁ yadi dēvālayē upaviṣṭaḥ kēnāpi dr̥śyasē tarhi tasya durbbalasya manasi kiṁ prasādabhakṣaṇa utsāhō na janiṣyatē?
11 And through your knowledge, he who is weak perishes, the brother for whose sake Christ died.
tathā sati yasya kr̥tē khrīṣṭō mamāra tava sa durbbalō bhrātā tava jñānāt kiṁ na vinaṁkṣyati?
12 Thus, sinning against the brothers, and wounding their conscience when it is weak, you sin against Christ.
ityanēna prakārēṇa bhrātr̥ṇāṁ viruddham aparādhyadbhistēṣāṁ durbbalāni manāṁsi vyāghātayadbhiśca yuṣmābhiḥ khrīṣṭasya vaiparītyēnāparādhyatē|
13 Therefore, if food causes my brother to stumble, I will eat no meat forever more, that I don’t cause my brother to stumble. (aiōn g165)
atō hētōḥ piśitāśanaṁ yadi mama bhrātu rvighnasvarūpaṁ bhavēt tarhyahaṁ yat svabhrātu rvighnajanakō na bhavēyaṁ tadarthaṁ yāvajjīvanaṁ piśitaṁ na bhōkṣyē| (aiōn g165)

< 1 Corinthians 8 >