< 1 Corinthians 1 >

1 Paul, called to be an apostle of Jesus Christ through the will of God, and our brother Sosthenes,
यावन्तः पवित्रा लोकाः स्वेषाम् अस्माक न्च वसतिस्थानेष्वस्माकं प्रभो र्यीशोः ख्रीष्टस्य नाम्ना प्रार्थयन्ते तैः सहाहूतानां ख्रीष्टेन यीशुना पवित्रीकृतानां लोकानां य ईश्वरीयधर्म्मसमाजः करिन्थनगरे विद्यते
2 to the assembly of God which is at Corinth—those who are sanctified in Christ Jesus, called saints, with all who call on the name of our Lord Jesus Christ in every place, both theirs and ours:
तं प्रतीश्वरस्येच्छयाहूतो यीशुख्रीष्टस्य प्रेरितः पौलः सोस्थिनिनामा भ्राता च पत्रं लिखति।
3 Grace to you and peace from God our Father and the Lord Jesus Christ.
अस्माकं पित्रेश्वरेण प्रभुना यीशुख्रीष्टेन च प्रसादः शान्तिश्च युष्मभ्यं दीयतां।
4 I always thank my God concerning you for the grace of God which was given you in Christ Jesus,
ईश्वरो यीशुख्रीष्टेन युष्मान् प्रति प्रसादं प्रकाशितवान्, तस्मादहं युष्मन्निमित्तं सर्व्वदा मदीयेश्वरं धन्यं वदामि।
5 that in everything you were enriched in him, in all speech and all knowledge—
ख्रीष्टसम्बन्धीयं साक्ष्यं युष्माकं मध्ये येन प्रकारेण सप्रमाणम् अभवत्
6 even as the testimony of Christ was confirmed in you—
तेन यूयं ख्रीष्टात् सर्व्वविधवक्तृताज् नानादीनि सर्व्वधनानि लब्धवन्तः।
7 so that you come behind in no gift, waiting for the revelation of our Lord Jesus Christ,
ततो. अस्मत्प्रभो र्यीशुख्रीष्टस्य पुनरागमनं प्रतीक्षमाणानां युष्माकं कस्यापि वरस्याभावो न भवति।
8 who will also confirm you until the end, blameless in the day of our Lord Jesus Christ.
अपरम् अस्माकं प्रभो र्यीशुख्रीष्टस्य दिवसे यूयं यन्निर्द्दोषा भवेत तदर्थं सएव यावदन्तं युष्मान् सुस्थिरान् करिष्यति।
9 God is faithful, through whom you were called into the fellowship of his Son, Jesus Christ our Lord.
य ईश्वरः स्वपुत्रस्यास्मत्प्रभो र्यीशुख्रीष्टस्यांशिनः कर्त्तुं युष्मान् आहूतवान् स विश्वसनीयः।
10 Now I beg you, brothers, through the name of our Lord, Jesus Christ, that you all speak the same thing, and that there be no divisions among you, but that you be perfected together in the same mind and in the same judgment.
हे भ्रातरः, अस्माकं प्रभुयीशुख्रीष्टस्य नाम्ना युष्मान् विनये. अहं सर्व्वै र्युष्माभिरेकरूपाणि वाक्यानि कथ्यन्तां युष्मन्मध्ये भिन्नस ण्घाता न भवन्तु मनोविचारयोरैक्येन युष्माकं सिद्धत्वं भवतु।
11 For it has been reported to me concerning you, my brothers, by those who are from Chloe’s household, that there are contentions among you.
हे मम भ्रातरो युष्मन्मध्ये विवादा जाता इति वार्त्तामहं क्लोय्याः परिजनै र्ज् नापितः।
12 Now I mean this, that each one of you says, “I follow Paul,” “I follow Apollos,” “I follow Cephas,” and, “I follow Christ.”
ममाभिप्रेतमिदं युष्माकं कश्चित् कश्चिद् वदति पौलस्य शिष्यो. अहम् आपल्लोः शिष्यो. अहं कैफाः शिष्यो. अहं ख्रीष्टस्य शिष्यो. अहमिति च।
13 Is Christ divided? Was Paul crucified for you? Or were you baptized into the name of Paul?
ख्रीष्टस्य किं विभेदः कृतः? पौलः किं युष्मत्कृते क्रुशे हतः? पौलस्य नाम्ना वा यूयं किं मज्जिताः?
14 I thank God that I baptized none of you except Crispus and Gaius,
क्रिष्पगायौ विना युष्माकं मध्ये. अन्यः को. अपि मया न मज्जित इति हेतोरहम् ईश्वरं धन्यं वदामि।
15 so that no one should say that I had baptized you into my own name.
एतेन मम नाम्ना मानवा मया मज्जिता इति वक्तुं केनापि न शक्यते।
16 (I also baptized the household of Stephanas; besides them, I don’t know whether I baptized any other.)
अपरं स्तिफानस्य परिजना मया मज्जितास्तदन्यः कश्चिद् यन्मया मज्जितस्तदहं न वेद्मि।
17 For Christ sent me not to baptize, but to preach the Good News—not in wisdom of words, so that the cross of Christ wouldn’t be made void.
ख्रीष्टेनाहं मज्जनार्थं न प्रेरितः किन्तु सुसंवादस्य प्रचारार्थमेव; सो. अपि वाक्पटुतया मया न प्रचारितव्यः, यतस्तथा प्रचारिते ख्रीष्टस्य क्रुशे मृत्युः फलहीनो भविष्यति।
18 For the word of the cross is foolishness to those who are dying, but to us who are being saved it is the power of God.
यतो हेतो र्ये विनश्यन्ति ते तां क्रुशस्य वार्त्तां प्रलापमिव मन्यन्ते कि न्च परित्राणं लभमानेष्वस्मासु सा ईश्वरीयशक्तिस्वरूपा।
19 For it is written, “I will destroy the wisdom of the wise. I will bring the discernment of the discerning to nothing.”
तस्मादित्थं लिखितमास्ते, j नानवतान्तु यत् j नानं तन्मया नाशयिष्यते। विलोपयिष्यते तद्वद् बुद्धि र्बद्धिमतां मया॥
20 Where is the wise? Where is the scribe? Where is the debater of this age? Hasn’t God made foolish the wisdom of this world? (aiōn g165)
j नानी कुत्र? शास्त्री वा कुत्र? इहलोकस्य विचारतत्परो वा कुत्र? इहलोकस्य j नानं किमीश्वरेण मोहीकृतं nahi? (aiōn g165)
21 For seeing that in the wisdom of God, the world through its wisdom didn’t know God, it was God’s good pleasure through the foolishness of the preaching to save those who believe.
ईश्वरस्य j नानाद् इहलोकस्य मानवाः स्वज् नानेनेश्वरस्य तत्त्वबोधं न प्राप्तवन्तस्तस्माद् ईश्वरः प्रचाररूपिणा प्रलापेन विश्वासिनः परित्रातुं रोचितवान्।
22 For Jews ask for signs, Greeks seek after wisdom,
यिहूदीयलोका लक्षणानि दिदृक्षन्ति भिन्नदेशीयलोकास्तु विद्यां मृगयन्ते,
23 but we preach Christ crucified, a stumbling block to Jews and foolishness to Greeks,
वय न्च क्रुशे हतं ख्रीष्टं प्रचारयामः। तस्य प्रचारो यिहूदीयै र्विघ्न इव भिन्नदेशीयैश्च प्रलाप इव मन्यते,
24 but to those who are called, both Jews and Greeks, Christ is the power of God and the wisdom of God;
किन्तु यिहूदीयानां भिन्नदेशीयाना न्च मध्ये ये आहूतास्तेषु स ख्रीष्ट ईश्वरीयशक्तिरिवेश्वरीयज् नानमिव च प्रकाशते।
25 because the foolishness of God is wiser than men, and the weakness of God is stronger than men.
यत ईश्वरे यः प्रलाप आरोप्यते स मानवातिरिक्तं j नानमेव यच्च दौर्ब्बल्यम् ईश्वर आरोप्यते तत् मानवातिरिक्तं बलमेव।
26 For you see your calling, brothers, that not many are wise according to the flesh, not many mighty, and not many noble;
हे भ्रातरः, आहूतयुष्मद्गणो यष्माभिरालोक्यतां तन्मध्ये सांसारिकज् नानेन j नानवन्तः पराक्रमिणो वा कुलीना वा बहवो न विद्यन्ते।
27 but God chose the foolish things of the world that he might put to shame those who are wise. God chose the weak things of the world that he might put to shame the things that are strong.
यत ईश्वरो j नानवतस्त्रपयितुं मूर्खलोकान् रोचितवान् बलानि च त्रपयितुम् ईश्वरो दुर्ब्बलान् रोचितवान्।
28 God chose the lowly things of the world, and the things that are despised, and the things that don’t exist, that he might bring to nothing the things that exist,
तथा वर्त्तमानलोकान् संस्थितिभ्रष्टान् कर्त्तुम् ईश्वरो जगतो. अपकृष्टान् हेयान् अवर्त्तमानांश्चाभिरोचितवान्।
29 that no flesh should boast before God.
तत ईश्वरस्य साक्षात् केनाप्यात्मश्लाघा न कर्त्तव्या।
30 Because of him, you are in Christ Jesus, who was made to us wisdom from God, and righteousness and sanctification, and redemption,
यूय न्च तस्मात् ख्रीष्टे यीशौ संस्थितिं प्राप्तवन्तः स ईश्वराद् युष्माकं j नानं पुण्यं पवित्रत्वं मुक्तिश्च जाता।
31 that, as it is written, “He who boasts, let him boast in the Lord.”
अतएव यद्वद् लिखितमास्ते तद्वत्, यः कश्चित् श्लाघमानः स्यात् श्लाघतां प्रभुना स हि।

< 1 Corinthians 1 >