< Luke 14 >

1 It happened one Sabbath, when he went into the house of one of the leaders of the Pharisees to eat bread, that they were watching him closely.
anantaraṁ viśrāmavārē yīśau pradhānasya phirūśinō gr̥hē bhōktuṁ gatavati tē taṁ vīkṣitum ārēbhirē|
2 Behold, there in front of him was a man who was suffering from edema.
tadā jalōdarī tasya sammukhē sthitaḥ|
3 Jesus asked the experts in the Jewish law and the Pharisees, “Is it lawful to heal on the Sabbath, or not?”
tataḥ sa vyavasthāpakān phirūśinaśca papraccha, viśrāmavārē svāsthyaṁ karttavyaṁ na vā? tatastē kimapi na pratyūcuḥ|
4 But they kept silent. So Jesus took hold of him, healed him, and sent him away.
tadā sa taṁ rōgiṇaṁ svasthaṁ kr̥tvā visasarja;
5 He said to them, “Which of you who has a son or an ox that falls into a well on the Sabbath day will not immediately pull him out?”
tānuvāca ca yuṣmākaṁ kasyacid garddabhō vr̥ṣabhō vā cēd garttē patati tarhi viśrāmavārē tatkṣaṇaṁ sa kiṁ taṁ nōtthāpayiṣyati?
6 They were not able to give an answer to these things.
tatastē kathāyā ētasyāḥ kimapi prativaktuṁ na śēkuḥ|
7 When Jesus noticed how those who were invited chose the seats of honor, he spoke a parable, saying to them,
aparañca pradhānasthānamanōnītatvakaraṇaṁ vilōkya sa nimantritān ētadupadēśakathāṁ jagāda,
8 “When you are invited by someone to a wedding feast, do not sit down in the place of honor, because someone may have been invited who is more honored than you.
tvaṁ vivāhādibhōjyēṣu nimantritaḥ san pradhānasthānē mōpāvēkṣīḥ| tvattō gauravānvitanimantritajana āyātē
9 When the person who invited both of you arrives, he will say to you, 'Give this other person your place,' and then in shame you will proceed to take the lowest place.
nimantrayitāgatya manuṣyāyaitasmai sthānaṁ dēhīti vākyaṁ cēd vakṣyati tarhi tvaṁ saṅkucitō bhūtvā sthāna itarasmin upavēṣṭum udyaṁsyasi|
10 But when you are invited, go and sit down in the lowest place, so that when the one who has invited you comes, he may say to you, 'Friend, go up higher.' Then you will be honored in the presence of all who sit at the table with you.
asmāt kāraṇādēva tvaṁ nimantritō gatvā'pradhānasthāna upaviśa, tatō nimantrayitāgatya vadiṣyati, hē bandhō prōccasthānaṁ gatvōpaviśa, tathā sati bhōjanōpaviṣṭānāṁ sakalānāṁ sākṣāt tvaṁ mānyō bhaviṣyasi|
11 For everyone who exalts himself will be humbled, and he who humbles himself will be exalted.”
yaḥ kaścit svamunnamayati sa namayiṣyatē, kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyatē|
12 Jesus also said to the man who had invited him, “When you give a dinner or a banquet, do not invite your friends or your brothers or your relatives or your rich neighbors, as they may also invite you in return, and you will be repaid.
tadā sa nimantrayitāraṁ janamapi jagāda, madhyāhnē rātrau vā bhōjyē kr̥tē nijabandhugaṇō vā bhrātr̥gaṇō vā jñātigaṇō vā dhanigaṇō vā samīpavāsigaṇō vā ētān na nimantraya, tathā kr̥tē cēt tē tvāṁ nimantrayiṣyanti, tarhi pariśōdhō bhaviṣyati|
13 But when you give a banquet, invite the poor, the crippled, the lame, and the blind,
kintu yadā bhējyaṁ karōṣi tadā daridraśuṣkakarakhañjāndhān nimantraya,
14 and you will be blessed, because they cannot repay you. For you will be repaid in the resurrection of the just.”
tata āśiṣaṁ lapsyasē, tēṣu pariśōdhaṁ karttumaśaknuvatsu śmaśānāddhārmmikānāmutthānakālē tvaṁ phalāṁ lapsyasē|
15 When one of them who sat at the table with Jesus heard these things, he said to him, “Blessed is he who will eat bread in the kingdom of God!”
anantaraṁ tāṁ kathāṁ niśamya bhōjanōpaviṣṭaḥ kaścit kathayāmāsa, yō jana īśvarasya rājyē bhōktuṁ lapsyatē saēva dhanyaḥ|
16 But Jesus said to him, “A certain man prepared a large dinner and invited many.
tataḥ sa uvāca, kaścit janō rātrau bhējyaṁ kr̥tvā bahūn nimantrayāmāsa|
17 When the dinner was prepared, he sent his servant to say to those who were invited, 'Come, because everything is now ready.'
tatō bhōjanasamayē nimantritalōkān āhvātuṁ dāsadvārā kathayāmāsa, khadyadravyāṇi sarvvāṇi samāsāditāni santi, yūyamāgacchata|
18 They all alike began to make excuses. The first said to him, 'I have bought a field, and I must go out and see it. Please excuse me.'
kintu tē sarvva ēkaikaṁ chalaṁ kr̥tvā kṣamāṁ prārthayāñcakrirē| prathamō janaḥ kathayāmāsa, kṣētramēkaṁ krītavānahaṁ tadēva draṣṭuṁ mayā gantavyam, ataēva māṁ kṣantuṁ taṁ nivēdaya|
19 Another said, 'I have bought five pairs of oxen, and I am going to try them out. Please excuse me.'
anyō janaḥ kathayāmāsa, daśavr̥ṣānahaṁ krītavān tān parīkṣituṁ yāmi tasmādēva māṁ kṣantuṁ taṁ nivēdaya|
20 Then another man said, 'I have married a wife, and therefore I cannot come.'
aparaḥ kathayāmāsa, vyūḍhavānahaṁ tasmāt kāraṇād yātuṁ na śaknōmi|
21 The servant came and told his master these things. Then the master of the house became angry and said to his servant, 'Go out quickly into the streets and lanes of the town and bring in here the poor, the crippled, the blind, and the lame.'
paścāt sa dāsō gatvā nijaprabhōḥ sākṣāt sarvvavr̥ttāntaṁ nivēdayāmāsa, tatōsau gr̥hapatiḥ kupitvā svadāsaṁ vyājahāra, tvaṁ satvaraṁ nagarasya sannivēśān mārgāṁśca gatvā daridraśuṣkakarakhañjāndhān atrānaya|
22 The servant said, 'Master, what you commanded has been done, and yet there is still room.'
tatō dāsō'vadat, hē prabhō bhavata ājñānusārēṇākriyata tathāpi sthānamasti|
23 The master said to the servant, 'Go out into the highways and hedges and compel them to come in, that my house may be filled.
tadā prabhuḥ puna rdāsāyākathayat, rājapathān vr̥kṣamūlāni ca yātvā madīyagr̥hapūraṇārthaṁ lōkānāgantuṁ pravarttaya|
24 For I say to you, none of those men who were invited will taste my dinner.'”
ahaṁ yuṣmabhyaṁ kathayāmi, pūrvvanimantritānamēkōpi mamāsya rātribhōjyasyāsvādaṁ na prāpsyati|
25 Now large crowds were going with him, and he turned and said to them,
anantaraṁ bahuṣu lōkēṣu yīśōḥ paścād vrajitēṣu satsu sa vyāghuṭya tēbhyaḥ kathayāmāsa,
26 “If anyone comes to me and does not hate his own father, mother, wife, children, brothers and sisters, and even his own life, he cannot be my disciple.
yaḥ kaścin mama samīpam āgatya svasya mātā pitā patnī santānā bhrātarō bhagimyō nijaprāṇāśca, ētēbhyaḥ sarvvēbhyō mayyadhikaṁ prēma na karōti, sa mama śiṣyō bhavituṁ na śakṣyati|
27 Whoever does not carry his own cross and come after me cannot be my disciple.
yaḥ kaścit svīyaṁ kruśaṁ vahan mama paścānna gacchati, sōpi mama śiṣyō bhavituṁ na śakṣyati|
28 For which of you who desires to build a tower does not first sit down and count the cost to calculate if he has what he needs to complete it?
durganirmmāṇē kativyayō bhaviṣyati, tathā tasya samāptikaraṇārthaṁ sampattirasti na vā, prathamamupaviśya ētanna gaṇayati, yuṣmākaṁ madhya ētādr̥śaḥ kōsti?
29 Otherwise, when he has laid a foundation and is not able to finish, all who see it will begin to mock him,
nōcēd bhittiṁ kr̥tvā śēṣē yadi samāpayituṁ na śakṣyati,
30 saying, 'This man began to build and was not able to finish.'
tarhi mānuṣōyaṁ nicētum ārabhata samāpayituṁ nāśaknōt, iti vyāhr̥tya sarvvē tamupahasiṣyanti|
31 Or what king, as he goes to encounter another king in war, will not sit down first and take advice about whether he is able with ten thousand men to fight the other king who comes against him with twenty thousand men?
aparañca bhinnabhūpatinā saha yuddhaṁ karttum udyamya daśasahasrāṇi sainyāni gr̥hītvā viṁśatisahasrēḥ sainyaiḥ sahitasya samīpavāsinaḥ sammukhaṁ yātuṁ śakṣyāmi na vēti prathamaṁ upaviśya na vicārayati ētādr̥śō bhūmipatiḥ kaḥ?
32 If not, while the other army is still far away, he sends a delegation and asks for conditions of peace.
yadi na śaknōti tarhi ripāvatidūrē tiṣṭhati sati nijadūtaṁ prēṣya sandhiṁ karttuṁ prārthayēta|
33 So therefore, any one of you who does not give up all that he has cannot be my disciple.
tadvad yuṣmākaṁ madhyē yaḥ kaścin madarthaṁ sarvvasvaṁ hātuṁ na śaknōti sa mama śiṣyō bhavituṁ na śakṣyati|
34 Salt is good, but if the salt has lost its taste, how can it be made salty again?
lavaṇam uttamam iti satyaṁ, kintu yadi lavaṇasya lavaṇatvam apagacchati tarhi tat kathaṁ svāduyuktaṁ bhaviṣyati?
35 It is of no use for the soil or even for the manure pile. It is thrown away. He who has ears to hear, let him hear.”
tada bhūmyartham ālavālarāśyarthamapi bhadraṁ na bhavati; lōkāstad bahiḥ kṣipanti|yasya śrōtuṁ śrōtrē staḥ sa śr̥ṇōtu|

< Luke 14 >