< Hebrews 8 >

1 To sum up what I have been saying: — Such is the High Priest that we have, one who ‘has taken his seat at the right hand’ of the throne of God’s Majesty in Heaven,
kathyamānānāṁ vākyānāṁ sārō'yam asmākam ētādr̥śa ēkō mahāyājakō'sti yaḥ svargē mahāmahimnaḥ siṁhāsanasya dakṣiṇapārśvō samupaviṣṭavān
2 where he ministers in the Sanctuary, in that true Tabernacle set up by the Lord and not by man.
yacca dūṣyaṁ na manujaiḥ kintvīśvarēṇa sthāpitaṁ tasya satyadūṣyasya pavitravastūnāñca sēvakaḥ sa bhavati|
3 Every High Priest is appointed for the purpose of offering gifts and sacrifices to God; it follows, therefore, that this High Priest must have some offering to make.
yata ēkaikō mahāyājakō naivēdyānāṁ balīnāñca dānē niyujyatē, atō hētōrētasyāpi kiñcid utsarjanīyaṁ vidyata ityāvaśyakaṁ|
4 If he were, however, still upon earth, he would not even be a priest, since there are already priests who offer the gifts as the Law directs.
kiñca sa yadi pr̥thivyām asthāsyat tarhi yājakō nābhaviṣyat, yatō yē vyavasthānusārāt naivēdyāni dadatyētādr̥śā yājakā vidyantē|
5 (These priests, it is true, are engaged in a service which is only a copy and shadow of the heavenly realities, as is shown by the directions given to Moses when he was about to construct the Tabernacle. ‘Look to it,’ are the words, ‘that thou make every part in accordance with the pattern shown thee on the mountain.’)
tē tu svargīyavastūnāṁ dr̥ṣṭāntēna chāyayā ca sēvāmanutiṣṭhanti yatō mūsasi dūṣyaṁ sādhayitum udyatē satīśvarastadēva tamādiṣṭavān phalataḥ sa tamuktavān, yathā, "avadhēhi girau tvāṁ yadyannidarśanaṁ darśitaṁ tadvat sarvvāṇi tvayā kriyantāṁ|"
6 But Jesus, as we see, has obtained a ministry as far excelling theirs, as the Covenant of which he is the intermediary, based, as it is, on better promises, excels the former Covenant.
kintvidānīm asau tasmāt śrēṣṭhaṁ sēvakapadaṁ prāptavān yataḥ sa śrēṣṭhapratijñābhiḥ sthāpitasya śrēṣṭhaniyamasya madhyasthō'bhavat|
7 If that first Covenant had been faultless, there would have been no occasion for a second.
sa prathamō niyamō yadi nirddōṣō'bhaviṣyata tarhi dvitīyasya niyamasya kimapi prayōjanaṁ nābhaviṣyat|
8 But, finding fault with the people, God says — ‘“Behold, a time is coming,” says the Lord, “When I will ratify a new Covenant with the People of Israel and with the People of Judah —
kintu sa dōṣamārōpayan tēbhyaḥ kathayati, yathā, "paramēśvara idaṁ bhāṣatē paśya yasmin samayē'ham isrāyēlavaṁśēna yihūdāvaṁśēna ca sārddham ēkaṁ navīnaṁ niyamaṁ sthirīkariṣyāmyētādr̥śaḥ samaya āyāti|
9 Not such a Covenant as I made with their ancestors On the day when I took them by the hand to lead them out of the land of Egypt. For they did not abide by their Covenant with me, And therefore I disregarded them,” says the Lord.
paramēśvarō'paramapi kathayati tēṣāṁ pūrvvapuruṣāṇāṁ misaradēśād ānayanārthaṁ yasmin dinē'haṁ tēṣāṁ karaṁ dhr̥tvā taiḥ saha niyamaṁ sthirīkr̥tavān taddinasya niyamānusārēṇa nahi yatastai rmama niyamē laṅghitē'haṁ tān prati cintāṁ nākaravaṁ|
10 “This is the Covenant that I will make with the People of Israel After those days,” says the Lord. “I will impress my laws on their minds, And will inscribe them on their hearts; And I will be their God, And they shall be my People.
kintu paramēśvaraḥ kathayati taddināt paramahaṁ isrāyēlavaṁśīyaiḥ sārddham imaṁ niyamaṁ sthirīkariṣyāmi, tēṣāṁ cittē mama vidhīn sthāpayiṣyāmi tēṣāṁ hr̥tpatrē ca tān lēkhiṣyāmi, aparamahaṁ tēṣām īśvarō bhaviṣyāmi tē ca mama lōkā bhaviṣyanti|
11 There shall be no need for every man to instruct his fellow-citizen, Or for a man to say to his Brother ‘Learn to know the Lord’; For every one will know me, From the lowest to the highest.
aparaṁ tvaṁ paramēśvaraṁ jānīhītivākyēna tēṣāmēkaikō janaḥ svaṁ svaṁ samīpavāsinaṁ bhrātarañca puna rna śikṣayiṣyati yata ākṣudrāt mahāntaṁ yāvat sarvvē māṁ jñāsyanti|
12 For I will be merciful to their wrong-doings, And I will no longer remember their sins.”’
yatō hētōrahaṁ tēṣām adharmmān kṣamiṣyē tēṣāṁ pāpānyaparādhāṁśca punaḥ kadāpi na smariṣyāmi|"
13 By speaking of a ‘new’ Covenant, God at once renders the former Covenant obsolete; and whatever becomes obsolete and loses its force is virtually annulled.
anēna taṁ niyamaṁ nūtanaṁ gaditvā sa prathamaṁ niyamaṁ purātanīkr̥tavān; yacca purātanaṁ jīrṇāñca jātaṁ tasya lōpō nikaṭō 'bhavat|

< Hebrews 8 >