< 1 Corinthians 15 >

1 Moreover, brethren, I make known unto you The joyful message, which I myself announced to you, which also ye received, in which also ye stand;
हे भ्रातरः, यः सुसंवादो मया युष्मत्समीपे निवेदितो यूय न्च यं गृहीतवन्त आश्रितवन्तश्च तं पुन र्युष्मान् विज् नापयामि।
2 Through which also ye are being saved, —if ye hold fast, with what discourse, I announced the joyful message unto you; unless indeed, in vain, ye believed.
युष्माकं विश्वासो यदि वितथो न भवेत् तर्हि सुसंवादयुक्तानि मम वाक्यानि स्मरतां युष्माकं तेन सुसंवादेन परित्राणं जायते।
3 For I delivered unto you, among the first things, what also I received: —how that Christ died for our sins, according to the Scriptures,
यतो. अहं यद् यत् j नापितस्तदनुसारात् युष्मासु मुख्यां यां शिक्षां समार्पयं सेयं, शास्त्रानुसारात् ख्रीष्टो. अस्माकं पापमोचनार्थं प्राणान् त्यक्तवान्,
4 And that he was buried, and that he hath been raised, on the third day, according to the Scriptures, —
श्मशाने स्थापितश्च तृतीयदिने शास्त्रानुसारात् पुनरुत्थापितः।
5 And that he appeared unto Cephas, then, to the twelve,
स चाग्रे कैफै ततः परं द्वादशशिष्येभ्यो दर्शनं दत्तवान्।
6 After that, he appeared to above five hundred brethren at once, —of whom, the greater number, remain until even now, but, some, have fallen asleep, —
ततः परं प न्चशताधिकसंख्यकेभ्यो भ्रातृभ्यो युगपद् दर्शनं दत्तवान् तेषां केचित् महानिद्रां गता बहुतराश्चाद्यापि वर्त्तन्ते।
7 After that, he appeared unto James, then, unto all the apostles,
तदनन्तरं याकूबाय तत्पश्चात् सर्व्वेभ्यः प्रेरितेभ्यो दर्शनं दत्तवान्।
8 And, last of all, just as if unto the unseasonable birth, he appeared, even unto me;
सर्व्वशेषे. अकालजाततुल्यो यो. अहं, सो. अहमपि तस्य दर्शनं प्राप्तवान्।
9 For, I, am the least of the apostles, who am not worthy to be called an apostle, because I persecuted the assembly of God.
ईश्वरस्य समितिं प्रति दौरात्म्याचरणाद् अहं प्रेरितनाम धर्त्तुम् अयोग्यस्तस्मात् प्रेरितानां मध्ये क्षुद्रतमश्चास्मि।
10 But, by favour of God, I am what I am, and, his favour, which was unto me, hath not been made void, —but, much more abundantly than they all, have I toiled, albeit not, I, but the favour of God with me.
यादृशो. अस्मि तादृश ईश्वरस्यानुग्रहेणैवास्मि; अपरं मां प्रति तस्यानुग्रहो निष्फलो नाभवत्, अन्येभ्यः सर्व्वेभ्यो मयाधिकः श्रमः कृतः, किन्तु स मया कृतस्तन्नहि मत्सहकारिणेश्वरस्यानुग्रहेणैव।
11 Whether therefore, I, or, they, thus do we proclaim, and, thus did ye believe.
अतएव मया भवेत् तै र्वा भवेत् अस्माभिस्तादृशी वार्त्ता घोष्यते सैव च युष्माभि र्विश्वासेन गृहीता।
12 Now, if, Christ is proclaimed, that, from among the dead, he hath been raised, how say some, among you—resurrection of the dead, there is none?
मृत्युदशातः ख्रीष्ट उत्थापित इति वार्त्ता यदि तमधि घोष्यते तर्हि मृतलोकानाम् उत्थिति र्नास्तीति वाग् युष्माकं मध्ये कैश्चित् कुतः कथ्यते?
13 But, if, resurrection of the dead, there is none, not even Christ, hath been raised;
मृतानाम् उत्थिति र्यदि न भवेत् तर्हि ख्रीष्टो. अपि नोत्थापितः
14 And, if Christ, hath not been raised, void, after all, is our proclamation, void also, our faith, —
ख्रीष्टश्च यद्यनुत्थापितः स्यात् तर्ह्यस्माकं घोषणं वितथं युष्माकं विश्वासो. अपि वितथः।
15 And we are found, even false-witnesses of God, because we have witnessed respecting God, that he raised the Christ, —whom he did not raise, if, indeed, after all, the dead are not raised!
वय न्चेश्वरस्य मृषासाक्षिणो भवामः, यतः ख्रीष्ट स्तेनोत्थापितः इति साक्ष्यम् अस्माभिरीश्वरमधि दत्तं किन्तु मृतानामुत्थिति र्यदि न भवेत् तर्हि स तेन नोत्थापितः।
16 For, if the dead are not raised, not even Christ, hath been raised;
यतो मृतानामुत्थिति र्यति न भवेत् तर्हि ख्रीष्टो. अप्युत्थापितत्वं न गतः।
17 And, if Christ hath not been raised, to no purpose, is your faith, yet, are ye in your sins!
ख्रीष्टस्य यद्यनुत्थापितः स्यात् तर्हि युष्माकं विश्वासो वितथः, यूयम् अद्यापि स्वपापेषु मग्नास्तिष्ठथ।
18 Hence also, they who are fallen asleep in Christ, are lost:
अपरं ख्रीष्टाश्रिता ये मानवा महानिद्रां गतास्ते. अपि नाशं गताः।
19 If, in this life, in Christ, we have hoped—and that is all, we are, of all men, most to be pitied.
ख्रीष्टो यदि केवलमिहलोके. अस्माकं प्रत्याशाभूमिः स्यात् तर्हि सर्व्वमर्त्येभ्यो वयमेव दुर्भाग्याः।
20 But, now, hath Christ been raised from among the dead, —a firstfruit of them who have fallen asleep;
इदानीं ख्रीष्टो मृत्युदशात उत्थापितो महानिद्रागतानां मध्ये प्रथमफलस्वरूपो जातश्च।
21 For, since indeed, through a man, came death, through a man, also cometh the raising of the dead;
यतो यद्वत् मानुषद्वारा मृत्युः प्रादुर्भूतस्तद्वत् मानुषद्वारा मृतानां पुनरुत्थितिरपि प्रदुर्भूता।
22 For, just as, in the Adam, all die, so, also, in the Christ, shall all be made alive.
आदमा यथा सर्व्वे मरणाधीना जातास्तथा ख्रीष्टेन सर्व्वे जीवयिष्यन्ते।
23 But, each, in his own rank: —A firstfruit, Christ, after that, they who are the Christ’s, in his presence,
किन्त्वेकैकेन जनेन निजे निजे पर्य्याय उत्थातव्यं प्रथमतः प्रथमजातफलस्वरूपेन ख्रीष्टेन, द्वितीयतस्तस्यागमनसमये ख्रीष्टस्य लोकैः।
24 Afterwards, the end—whensoever he delivereth up the kingdom unto his God and Father, whensoever he shall bring to nought all rule and all authority and power;
ततः परम् अन्तो भविष्यति तदानीं स सर्व्वं शासनम् अधिपतित्वं पराक्रम न्च लुप्त्वा स्वपितरीश्वरे राजत्वं समर्पयिष्यति।
25 For he must needs reign, until he shall put all his enemies under his feet:
यतः ख्रीष्टस्य रिपवः सर्व्वे यावत् तेन स्वपादयोरधो न निपातयिष्यन्ते तावत् तेनैव राजत्वं कर्त्तव्यं।
26 As a last enemy, death, is to be destroyed;
तेन विजेतव्यो यः शेषरिपुः स मृत्युरेव।
27 For—He put, all things, in subjection under his feet. But, whensoever it shall be said—all things are in subjection!—it is evident that it means, —Except him who did put into subjection, unto him, the all things—
लिखितमास्ते सर्व्वाणि तस्य पादयो र्वशीकृतानि। किन्तु सर्व्वाण्येव तस्य वशीकृतानीत्युक्ते सति सर्व्वाणि येन तस्य वशीकृतानि स स्वयं तस्य वशीभूतो न जात इति व्यक्तं।
28 But whensoever have been put into subjection, unto him, the all things, then, the Son himself, [also] shall be put in subjection unto him who put in subjection, unto him, the all things, —that, God, may be, all things in all.
सर्व्वेषु तस्य वशीभूतेषु सर्व्वाणि येन पुत्रस्य वशीकृतानि स्वयं पुत्रो. अपि तस्य वशीभूतो भविष्यति तत ईश्वरः सर्व्वेषु सर्व्व एव भविष्यति।
29 Else, what will they do, who are being immersed in behalf of the dead? If, not at all, are the dead to be raised, why are they even being immersed in their behalf?
अपरं परेतलोकानां विनिमयेन ये मज्ज्यन्ते तैः किं लप्स्यते? येषां परेतलोकानाम् उत्थितिः केनापि प्रकारेण न भविष्यति तेषां विनिमयेन कुतो मज्जनमपि तैर ण्गीक्रियते?
30 Why also are, we, running into peril every hour?
वयमपि कुतः प्रतिदण्डं प्राणभीतिम् अ ण्गीकुर्म्महे?
31 Day by day, am I dying!—Yea! by your own boasting, brethren, which I have in Christ Jesus our Lord.
अस्मत्प्रभुना यीशुख्रीष्टेन युष्मत्तो मम या श्लाघास्ते तस्याः शपथं कृत्वा कथयामि दिने दिने. अहं मृत्युं गच्छामि।
32 If, after the manner of men, I have fought with wild-beasts at Ephesus, what, to me, the profit? If the dead are not raised, Let us eat and drink, for, tomorrow, we die.
इफिषनगरे वन्यपशुभिः सार्द्धं यदि लौकिकभावात् मया युद्धं कृतं तर्हि तेन मम को लाभः? मृतानाम् उत्थिति र्यदि न भवेत् तर्हि, कुर्म्मो भोजनपाने. अद्य श्वस्तु मृत्यु र्भविष्यति।
33 Be not deceiving yourselves, —evil communications corrupt gentle manners: —
इत्यनेन धर्म्मात् मा भ्रंशध्वं। कुसंसर्गेण लोकानां सदाचारो विनश्यति।
34 Wake up to sobriety, in righteousness, and be not committing sin; for some have, an ignorance of God: for shame, unto you, am I speaking!
यूयं यथोचितं सचैतन्यास्तिष्ठत, पापं मा कुरुध्वं, यतो युष्माकं मध्य ईश्वरीयज् नानहीनाः के. अपि विद्यन्ते युष्माकं त्रपायै मयेदं गद्यते।
35 But some one will say—How, are the dead raised? and, with what kind of body, do they come?
अपरं मृतलोकाः कथम् उत्थास्यन्ति? कीदृशं वा शरीरं लब्ध्वा पुनरेष्यन्तीति वाक्यं कश्चित् प्रक्ष्यति।
36 Simple one! What, thou, sowest, is not quickened, except it die;
हे अज् न त्वया यद् बीजम् उप्यते तद् यदि न म्रियेत तर्हि न जीवयिष्यते।
37 And, what thou sowest, not the body that shall come into existence, dost thou sow, but a naked kernel—if it so happen, of wheat, or of any of the rest, —
यया मूर्त्त्या निर्गन्तव्यं सा त्वया नोप्यते किन्तु शुष्कं बीजमेव; तच्च गोधूमादीनां किमपि बीजं भवितुं शक्नोति।
38 Howbeit, God, giveth it a body, as he pleased, and, unto each of the seeds, a body of its own.
ईश्वरेणेव यथाभिलाषं तस्मै मूर्त्ति र्दीयते, एकैकस्मै बीजाय स्वा स्वा मूर्त्तिरेव दीयते।
39 Not all flesh, is the same flesh; but, one, indeed, is, [the flesh] of men, and, another, the flesh of beasts, and, another, the flesh of birds, and, another, of fishes;
सर्व्वाणि पललानि नैकविधानि सन्ति, मनुष्यपशुपक्षिमत्स्यादीनां भिन्नरूपाणि पललानि सन्ति।
40 And there are heavenly bodies, and earthly bodies, —but, of one kind, indeed, is the glory of the heavenly, and, of another kind, is the glory of the earthly; —
अपरं स्वर्गीया मूर्त्तयः पार्थिवा मूर्त्तयश्च विद्यन्ते किन्तु स्वर्गीयानाम् एकरूपं तेजः पार्थिवाना न्च तदन्यरूपं तेजो. अस्ति।
41 One, is the glory of a sun, and, another, the glory of a moon, and, another, the glory of stars, —nay! star from star, differeth in glory.
सूर्य्यस्य तेज एकविधं चन्द्रस्य तेजस्तदन्यविधं ताराणा न्च तेजो. अन्यविधं, ताराणां मध्ये. अपि तेजसस्तारतम्यं विद्यते।
42 Thus, also the resurrection of the dead: it is sown in corruption, it is raised in incorruption,
तत्र लिखितमास्ते यथा, ‘आदिपुरुष आदम् जीवत्प्राणी बभूव, ` किन्त्वन्तिम आदम् (ख्रीष्टो) जीवनदायक आत्मा बभूव।
43 It is sown in dishonour, it is raised in glory, it is sown in weakness, it is raised in power,
यद् उप्यते तत् तुच्छं यच्चोत्थास्यति तद् गौरवान्वितं; यद् उप्यते तन्निर्ब्बलं यच्चोत्थास्यति तत् शक्तियुक्तं।
44 It is sown a body of the soul, it is raised a body of the spirit; if there is a body of the soul, there is also of the spirit: —
यत् शरीरम् उप्यते तत् प्राणानां सद्म, यच्च शरीरम् उत्थास्यति तद् आत्मनः सद्म। प्राणसद्मस्वरूपं शरीरं विद्यते, आत्मसद्मस्वरूपमपि शरीरं विद्यते।
45 Thus, also, it is written—The first man, Adam, became, a living soul, the last Adam, a life-giving spirit.
तत्र लिखितमास्ते यथा, आदिपुरुष आदम् जीवत्प्राणी बभूव, किन्त्वन्तिम आदम् (ख्रीष्टो) जीवनदायक आत्मा बभूव।
46 Howbeit, not first, is the [body] of the spirit, but that, of the soul, —afterwards, that of the spirit.
आत्मसद्म न प्रथमं किन्तु प्राणसद्मैव तत्पश्चाद् आत्मसद्म।
47 The first man, is of the ground, earthy, the second man, is, of heaven:
आद्यः पुरुषे मृद उत्पन्नत्वात् मृण्मयो द्वितीयश्च पुरुषः स्वर्गाद् आगतः प्रभुः।
48 As, the man of earth, such, also, the men of earth, and, as, the man of heaven, such, also, the men of heaven;
मृण्मयो यादृश आसीत् मृण्मयाः सर्व्वे तादृशा भवन्ति स्वर्गीयश्च यादृशो. अस्ति स्वर्गीयाः सर्व्वे तादृशा भवन्ति।
49 And, even as we have borne the image of the man of earth, let us also bear the image of the man of heaven.
मृण्मयस्य रूपं यद्वद् अस्माभि र्धारितं तद्वत् स्वर्गीयस्य रूपमपि धारयिष्यते।
50 And, this, I say, brethren, —that, flesh and blood, cannot inherit, God’s kingdom. Neither doth, corruption, inherit, incorruption.
हे भ्रातरः, युष्मान् प्रति व्याहरामि, ईश्वरस्य राज्ये रक्तमांसयोरधिकारो भवितुं न शक्नोति, अक्षयत्वे च क्षयस्याधिकारो न भविष्यति।
51 Lo! a sacred secret, unto you, do I declare: —we shall not, all, sleep, but we shall, all, be changed, —
पश्यताहं युष्मभ्यं निगूढां कथां निवेदयामि।
52 In a moment, in the twinkling of an eye, during the last trumpet; for it shall sound, and, the dead, shall be raised, incorruptible, and, we, shall be changed.
सर्व्वैरस्माभि र्महानिद्रा न गमिष्यते किन्त्वन्तिमदिने तूर्य्यां वादितायाम् एकस्मिन् विपले निमिषैकमध्ये सर्व्वै रूपान्तरं गमिष्यते, यतस्तूरी वादिष्यते, मृतलोकाश्चाक्षयीभूता उत्थास्यन्ति वय न्च रूपान्तरं गमिष्यामः।
53 For this corruptible must needs clothe itself with incorruptibility, and this mortal, clothe itself, with immortality.
यतः क्षयणीयेनैतेन शरीरेणाक्षयत्वं परिहितव्यं, मरणाधीनेनैतेन देहेन चामरत्वं परिहितव्यं।
54 But, whensoever, this mortal, shall clothe itself with immortality, then, shall be brought to pass the saying that is written—Death hath been swallowed up, victoriously;
एतस्मिन् क्षयणीये शरीरे. अक्षयत्वं गते, एतस्मन् मरणाधीने देहे चामरत्वं गते शास्त्रे लिखितं वचनमिदं सेत्स्यति, यथा, जयेन ग्रस्यते मृत्युः।
55 Where, O death, is thy victory? Where, O death, is thy sting? (Hadēs g86)
मृत्यो ते कण्टकं कुत्र परलोक जयः kka te॥ (Hadēs g86)
56 Now, the sting of death, is, sin, and, the power of sin, is, the law; —
मृत्योः कण्टकं पापमेव पापस्य च बलं व्यवस्था।
57 But, unto God, be thanks, who is giving unto us the victory, through our Lord Jesus Christ.
ईश्वरश्च धन्यो भवतु यतः सो. अस्माकं प्रभुना यीशुख्रीष्टेनास्मान् जययुक्तान् विधापयति।
58 So, then, my beloved brethren, —become ye, steadfast, immovable, superabounding in the work of the Lord, at all times; knowing that, your toil, is not in vain in the Lord.
अतो हे मम प्रियभ्रातरः; यूयं सुस्थिरा निश्चलाश्च भवत प्रभोः सेवायां युष्माकं परिश्रमो निष्फलो न भविष्यतीति j नात्वा प्रभोः कार्य्ये सदा तत्परा भवत।

< 1 Corinthians 15 >