< Titus 3 >

1 Remind them to respect and obey the rulers and authorities, to be ready for every kind of good work, to slander no one, to avoid quarreling,
te yathā deśādhipānāṁ śāsakānāñca nighnā ājñāgrāhiṇśca sarvvasmai satkarmmaṇe susajjāśca bhaveyuḥ
2 to be reasonable, and under all circumstances to show a gentle spirit with all.
kamapi na nindeyu rnivvirodhinaḥ kṣāntāśca bhaveyuḥ sarvvān prati ca pūrṇaṁ mṛdutvaṁ prakāśayeyuśceti tān ādiśa|
3 There was a time when we ourselves were foolish, disobedient, misled, enslaved to all kinds of desires and pleasures, living in malice and envy, hating ourselves and hating one another.
yataḥ pūrvvaṁ vayamapi nirbbodhā anājñāgrāhiṇo bhrāntā nānābhilāṣāṇāṁ sukhānāñca dāseyā duṣṭatverṣyācāriṇo ghṛṇitāḥ parasparaṁ dveṣiṇaścābhavāmaḥ|
4 But, when the kindness of God our Savior and his love for humanity appeared, he saved us,
kintvasmākaṁ trāturīśvarasya yā dayā marttyānāṁ prati ca yā prītistasyāḥ prādurbhāve jāte
5 not as the result of any righteous actions that we had done, but due to his mercy. He saved us though the washing of rebirth and renewal by the power of the Holy Spirit,
vayam ātmakṛtebhyo dharmmakarmmabhyastannahi kintu tasya kṛpātaḥ punarjanmarūpeṇa prakṣālanena pravitrasyātmano nūtanīkaraṇena ca tasmāt paritrāṇāṁ prāptāḥ
6 which he poured out on us abundantly through Jesus Christ our Savior –
sa cāsmākaṁ trātrā yīśukhrīṣṭenāsmadupari tam ātmānaṁ pracuratvena vṛṣṭavān|
7 so that, having been put right with God through his grace, we become heirs to the hope of eternal life. (aiōnios g166)
itthaṁ vayaṁ tasyānugraheṇa sapuṇyībhūya pratyāśayānantajīvanasyādhikāriṇo jātāḥ| (aiōnios g166)
8 This saying is trustworthy! And it is on these subjects that I want you to lay special emphasis, so that those who have learned to trust in God may be careful to devote themselves to doing good. Such subjects are excellent in themselves, and of benefit to all.
vākyametad viśvasanīyam ato hetorīśvare ye viśvasitavantaste yathā satkarmmāṇyanutiṣṭheyustathā tān dṛḍham ājñāpayeti mamābhimataṁ|tānyevottamāni mānavebhyaḥ phaladāni ca bhavanti|
9 But have nothing to do with foolish controversies, or with genealogies, or with quarrels, or fights about the Law. They are useless and futile.
mūḍhebhyaḥ praśnavaṁśāvalivivādebhyo vyavasthāyā vitaṇḍābhyaśca nivarttasva yatastā niṣphalā anarthakāśca bhavanti|
10 If someone is causing divisions among you then, after giving them a second warning, excuse yourself from them.
yo jano bibhitsustam ekavāraṁ dvirvvā prabodhya dūrīkuru,
11 You can be sure that such a person has forsaken the truth and is in the wrong. They stand self-condemned.
yatastādṛśo jano vipathagāmī pāpiṣṭha ātmadoṣakaśca bhavatīti tvayā jñāyatāṁ|
12 As soon as I send Artemas or Tychicus to you, join me as quickly as possible at Nicopolis, for I have arranged to spend the winter there.
yadāham ārttimāṁ tukhikaṁ vā tava samīpaṁ preṣayiṣyāmi tadā tvaṁ nīkapalau mama samīpam āgantuṁ yatasva yatastatraivāhaṁ śītakālaṁ yāpayituṁ matim akārṣaṁ|
13 Do your best to help Zenas, the teacher of the Law, and Apollos, on their way, and see that they want for nothing.
vyavasthāpakaḥ sīnā āpalluścaitayoḥ kasyāpyabhāvo yanna bhavet tadarthaṁ tau yatnena tvayā visṛjyetāṁ|
14 Let all our people learn to devote themselves to doing good, so as to meet the most pressing needs, and that their lives may not be unfruitful.
aparam asmadīyalokā yanniṣphalā na bhaveyustadarthaṁ prayojanīyopakārāyā satkarmmāṇyanuṣṭhātuṁ śikṣantāṁ|
15 All who are with me here send you their greeting. Give my greeting to our friends in the faith. God bless you all.
mama saṅginaḥ savve tvāṁ namaskurvvate| ye viśvāsād asmāsu prīyante tān namaskuru; sarvveṣu yuṣmāsvanugraho bhūyāt| āmen|

< Titus 3 >