< Titus 2 >

1 You however, should speak of such subjects as properly have a place in sound teaching.
yathārthasyōpadēśasya vākyāni tvayā kathyantāṁ
2 Teach that the older men should be soberly clear minded, dignified and self-controlled – sound in faith, love, and patient endurance.
viśēṣataḥ prācīnalōkā yathā prabuddhā dhīrā vinītā viśvāsē prēmni sahiṣṇutāyāñca svasthā bhavēyustadvat
3 So, too, that the older women should live reverent lives, not slanderers, not slaves to excessive drinking.
prācīnayōṣitō'pi yathā dharmmayōgyam ācāraṁ kuryyuḥ paranindakā bahumadyapānasya nighnāśca na bhavēyuḥ
4 They should teach what is good, so as to train the younger women to love their husbands and children,
kintu suśikṣākāriṇyaḥ satya īśvarasya vākyaṁ yat na nindyēta tadarthaṁ yuvatīḥ suśīlatām arthataḥ patisnēham apatyasnēhaṁ
5 and to be self-controlled, pure-minded, to be watching over their home, to be kind, respecting the authority of their husbands, so that no one will speak badly of God’s message.
vinītiṁ śucitvaṁ gr̥hiṇītvaṁ saujanyaṁ svāminighnañcādiśēyustathā tvayā kathyatāṁ|
6 In the same way with the younger men – encourage them to be self-controlled.
tadvad yūnō'pi vinītayē prabōdhaya|
7 In all things, set an example of doing good. In your teaching, show integrity and seriousness –
tvañca sarvvaviṣayē svaṁ satkarmmaṇāṁ dr̥ṣṭāntaṁ darśaya śikṣāyāñcāvikr̥tatvaṁ dhīratāṁ yathārthaṁ
8 let the instruction that you give be sound and above reproach, so that those who oppose you may be ashamed when they fail to find anything bad to say about us.
nirddōṣañca vākyaṁ prakāśaya tēna vipakṣō yuṣmākam apavādasya kimapi chidraṁ na prāpya trapiṣyatē|
9 Tell slaves to respect their owner’s authority in all circumstances, and to try their best to please them.
dāsāśca yat svaprabhūnāṁ nighnāḥ sarvvaviṣayē tuṣṭijanakāśca bhavēyuḥ pratyuttaraṁ na kuryyuḥ
10 Teach them not to contradict or to pilfer, but to show such praiseworthy fidelity in everything, as to recommend the teaching about God our Savior by all that they do.
kimapi nāpaharēyuḥ kintu pūrṇāṁ suviśvastatāṁ prakāśayēyuriti tān ādiśa| yata ēvamprakārēṇāsmakaṁ trāturīśvarasya śikṣā sarvvaviṣayē tai rbhūṣitavyā|
11 For the loving kindness of God has been revealed, bringing salvation for all,
yatō hētōstrāṇājanaka īśvarasyānugrahaḥ sarvvān mānavān pratyuditavān
12 leading us to renounce ungodliness and worldly desires, and to live self-controlled, upright, and godly lives here in this present age, (aiōn g165)
sa cāsmān idaṁ śikṣyati yad vayam adharmmaṁ sāṁsārikābhilāṣāṁścānaṅgīkr̥tya vinītatvēna nyāyēnēśvarabhaktyā cēhalōkē āyu ryāpayāmaḥ, (aiōn g165)
13 while awaiting our blessed hope – the appearing in glory of our great God and Savior, Christ Jesus.
paramasukhasyāśām arthatō 'smākaṁ mahata īśvarasya trāṇakarttu ryīśukhrīṣṭasya prabhāvasyōdayaṁ pratīkṣāmahē|
14 For he gave himself on our behalf, to deliver us from all wickedness, and to purify for himself a people who should be truly his own and eager to do good.
yataḥ sa yathāsmān sarvvasmād adharmmāt mōcayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ēkaṁ prajāvargaṁ pāvayēt tadartham asmākaṁ kr̥tē ātmadānaṁ kr̥tavān|
15 Tell them of all this, and encourage and rebuke with all authority. Do not let anyone belittle you.
ētāni bhāṣasva pūrṇasāmarthyēna cādiśa prabōdhaya ca, kō'pi tvāṁ nāvamanyatāṁ|

< Titus 2 >