< Luke 14 >

1 And it happened that, when Jesus entered the house of a certain leader of the Pharisees on the Sabbath to eat bread, they were observing him.
anantaraṁ viśrāmavārē yīśau pradhānasya phirūśinō gr̥hē bhōktuṁ gatavati tē taṁ vīkṣitum ārēbhirē|
2 And behold, a certain man before him was afflicted with edema.
tadā jalōdarī tasya sammukhē sthitaḥ|
3 And responding, Jesus spoke to the experts in the law and to the Pharisees, saying, “Is it lawful to cure on the Sabbath?”
tataḥ sa vyavasthāpakān phirūśinaśca papraccha, viśrāmavārē svāsthyaṁ karttavyaṁ na vā? tatastē kimapi na pratyūcuḥ|
4 But they kept silent. Yet truly, taking hold of him, he healed him and sent him away.
tadā sa taṁ rōgiṇaṁ svasthaṁ kr̥tvā visasarja;
5 And responding to them, he said, “Which of you will have a donkey or an ox fall into a pit, and will not promptly pull him out, on the day of the Sabbath?”
tānuvāca ca yuṣmākaṁ kasyacid garddabhō vr̥ṣabhō vā cēd garttē patati tarhi viśrāmavārē tatkṣaṇaṁ sa kiṁ taṁ nōtthāpayiṣyati?
6 And they were unable to respond to him about these things.
tatastē kathāyā ētasyāḥ kimapi prativaktuṁ na śēkuḥ|
7 Then he also told a parable, to those who were invited, noticing how they chose the first seats at the table, saying to them:
aparañca pradhānasthānamanōnītatvakaraṇaṁ vilōkya sa nimantritān ētadupadēśakathāṁ jagāda,
8 “When you are invited to a wedding, do not sit down in the first place, lest perhaps someone more honored than yourself may have been invited by him.
tvaṁ vivāhādibhōjyēṣu nimantritaḥ san pradhānasthānē mōpāvēkṣīḥ| tvattō gauravānvitanimantritajana āyātē
9 And then he who called both you and him, approaching, may say to you, ‘Give this place to him.’ And then you would begin, with shame, to take the last place.
nimantrayitāgatya manuṣyāyaitasmai sthānaṁ dēhīti vākyaṁ cēd vakṣyati tarhi tvaṁ saṅkucitō bhūtvā sthāna itarasmin upavēṣṭum udyaṁsyasi|
10 But when you are invited, go, sit down in the lowest place, so that, when he who invited you arrives, he may say to you, ‘Friend, go up higher.’ Then you will have glory in the sight of those who sit at table together with you.
asmāt kāraṇādēva tvaṁ nimantritō gatvā'pradhānasthāna upaviśa, tatō nimantrayitāgatya vadiṣyati, hē bandhō prōccasthānaṁ gatvōpaviśa, tathā sati bhōjanōpaviṣṭānāṁ sakalānāṁ sākṣāt tvaṁ mānyō bhaviṣyasi|
11 For everyone who exalts himself shall be humbled, and whoever humbles himself shall be exalted.”
yaḥ kaścit svamunnamayati sa namayiṣyatē, kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyatē|
12 Then he also said to the one who had invited him: “When you prepare a lunch or dinner, do not choose to call your friends, or your brothers, or your relatives, or your wealthy neighbors, lest perhaps they might then invite you in return and repayment would made to you.
tadā sa nimantrayitāraṁ janamapi jagāda, madhyāhnē rātrau vā bhōjyē kr̥tē nijabandhugaṇō vā bhrātr̥gaṇō vā jñātigaṇō vā dhanigaṇō vā samīpavāsigaṇō vā ētān na nimantraya, tathā kr̥tē cēt tē tvāṁ nimantrayiṣyanti, tarhi pariśōdhō bhaviṣyati|
13 But when you prepare a feast, call the poor, the disabled, the lame, and the blind.
kintu yadā bhējyaṁ karōṣi tadā daridraśuṣkakarakhañjāndhān nimantraya,
14 And you will be blessed because they do not have a way to repay you. So then, your recompense will be in the resurrection of the just.”
tata āśiṣaṁ lapsyasē, tēṣu pariśōdhaṁ karttumaśaknuvatsu śmaśānāddhārmmikānāmutthānakālē tvaṁ phalāṁ lapsyasē|
15 When someone sitting at table with him had heard these things, he said to him, “Blessed is he who will eat bread in the kingdom of God.”
anantaraṁ tāṁ kathāṁ niśamya bhōjanōpaviṣṭaḥ kaścit kathayāmāsa, yō jana īśvarasya rājyē bhōktuṁ lapsyatē saēva dhanyaḥ|
16 So he said to him: “A certain man prepared a great feast, and he invited many.
tataḥ sa uvāca, kaścit janō rātrau bhējyaṁ kr̥tvā bahūn nimantrayāmāsa|
17 And he sent his servant, at the hour of the feast, to tell the invited to come; for now everything was ready.
tatō bhōjanasamayē nimantritalōkān āhvātuṁ dāsadvārā kathayāmāsa, khadyadravyāṇi sarvvāṇi samāsāditāni santi, yūyamāgacchata|
18 And at once they all began to make excuses. The first said to him: ‘I bought a farm, and I need to go out and see it. I ask you to excuse me.’
kintu tē sarvva ēkaikaṁ chalaṁ kr̥tvā kṣamāṁ prārthayāñcakrirē| prathamō janaḥ kathayāmāsa, kṣētramēkaṁ krītavānahaṁ tadēva draṣṭuṁ mayā gantavyam, ataēva māṁ kṣantuṁ taṁ nivēdaya|
19 And another said: ‘I bought five yoke of oxen, and I am going to examine them. I ask you to excuse me.’
anyō janaḥ kathayāmāsa, daśavr̥ṣānahaṁ krītavān tān parīkṣituṁ yāmi tasmādēva māṁ kṣantuṁ taṁ nivēdaya|
20 And another said, ‘I have taken a wife, and therefore I am not able to go.’
aparaḥ kathayāmāsa, vyūḍhavānahaṁ tasmāt kāraṇād yātuṁ na śaknōmi|
21 And returning, the servant reported these things to his lord. Then the father of the family, becoming angry, said to his servant: ‘Go out quickly into the streets and neighborhoods of the city. And lead here the poor, and the disabled, and the blind, and the lame.’
paścāt sa dāsō gatvā nijaprabhōḥ sākṣāt sarvvavr̥ttāntaṁ nivēdayāmāsa, tatōsau gr̥hapatiḥ kupitvā svadāsaṁ vyājahāra, tvaṁ satvaraṁ nagarasya sannivēśān mārgāṁśca gatvā daridraśuṣkakarakhañjāndhān atrānaya|
22 And the servant said: ‘It has been done, just as you ordered, lord, and there is still room.’
tatō dāsō'vadat, hē prabhō bhavata ājñānusārēṇākriyata tathāpi sthānamasti|
23 And the lord said to the servant: ‘Go out to the highways and hedges, and compel them to enter, so that my house may be filled.
tadā prabhuḥ puna rdāsāyākathayat, rājapathān vr̥kṣamūlāni ca yātvā madīyagr̥hapūraṇārthaṁ lōkānāgantuṁ pravarttaya|
24 For I tell you, that none of those men who were invited will taste of my feast.’”
ahaṁ yuṣmabhyaṁ kathayāmi, pūrvvanimantritānamēkōpi mamāsya rātribhōjyasyāsvādaṁ na prāpsyati|
25 Now great crowds traveled with him. And turning around, he said to them:
anantaraṁ bahuṣu lōkēṣu yīśōḥ paścād vrajitēṣu satsu sa vyāghuṭya tēbhyaḥ kathayāmāsa,
26 “If anyone comes to me, and does not hate his father, and mother, and wife, and children, and brothers, and sisters, and yes, even his own life, he is not able to be my disciple.
yaḥ kaścin mama samīpam āgatya svasya mātā pitā patnī santānā bhrātarō bhagimyō nijaprāṇāśca, ētēbhyaḥ sarvvēbhyō mayyadhikaṁ prēma na karōti, sa mama śiṣyō bhavituṁ na śakṣyati|
27 And whoever does not bear his cross and come after me, is not able to be my disciple.
yaḥ kaścit svīyaṁ kruśaṁ vahan mama paścānna gacchati, sōpi mama śiṣyō bhavituṁ na śakṣyati|
28 For who among you, wanting to build a tower, would not first sit down and determine the costs that are required, to see if he has the means to complete it?
durganirmmāṇē kativyayō bhaviṣyati, tathā tasya samāptikaraṇārthaṁ sampattirasti na vā, prathamamupaviśya ētanna gaṇayati, yuṣmākaṁ madhya ētādr̥śaḥ kōsti?
29 Otherwise, after he will have laid the foundation and not been able to finish it, everyone who sees it may begin to mock him,
nōcēd bhittiṁ kr̥tvā śēṣē yadi samāpayituṁ na śakṣyati,
30 saying: ‘This man began to build what he was not able to finish.’
tarhi mānuṣōyaṁ nicētum ārabhata samāpayituṁ nāśaknōt, iti vyāhr̥tya sarvvē tamupahasiṣyanti|
31 Or, what king, advancing to engage in war against another king, would not first sit down and consider whether he may be able, with ten thousand, to meet one who comes against him with twenty thousand?
aparañca bhinnabhūpatinā saha yuddhaṁ karttum udyamya daśasahasrāṇi sainyāni gr̥hītvā viṁśatisahasrēḥ sainyaiḥ sahitasya samīpavāsinaḥ sammukhaṁ yātuṁ śakṣyāmi na vēti prathamaṁ upaviśya na vicārayati ētādr̥śō bhūmipatiḥ kaḥ?
32 If not, then while the other is still far away, sending a delegation, he would ask him for terms of peace.
yadi na śaknōti tarhi ripāvatidūrē tiṣṭhati sati nijadūtaṁ prēṣya sandhiṁ karttuṁ prārthayēta|
33 Therefore, every one of you who does not renounce all that he possesses is not able to be my disciple.
tadvad yuṣmākaṁ madhyē yaḥ kaścin madarthaṁ sarvvasvaṁ hātuṁ na śaknōti sa mama śiṣyō bhavituṁ na śakṣyati|
34 Salt is good. But if the salt has lost its flavor, with what will it be seasoned?
lavaṇam uttamam iti satyaṁ, kintu yadi lavaṇasya lavaṇatvam apagacchati tarhi tat kathaṁ svāduyuktaṁ bhaviṣyati?
35 It is useful neither in soil, nor in manure, so instead, it shall be thrown away. Whoever has ears to hear, let him hear.”
tada bhūmyartham ālavālarāśyarthamapi bhadraṁ na bhavati; lōkāstad bahiḥ kṣipanti|yasya śrōtuṁ śrōtrē staḥ sa śr̥ṇōtu|

< Luke 14 >