< Acts 15 >

1 And certain ones, descending from Judea, were teaching the brothers, “Unless you are circumcised according to the custom of Moses, you cannot be saved.”
यिहूदादेशात् कियन्तो जना आगत्य भ्रातृगणमित्थं शिक्षितवन्तो मूसाव्यवस्थया यदि युष्माकं त्वक्छेदो न भवति तर्हि यूयं परित्राणं प्राप्तुं न शक्ष्यथ।
2 Therefore, when Paul and Barnabas made no small uprising against them, they decided that Paul and Barnabas, and some from the opposing side, should go up to the Apostles and priests in Jerusalem concerning this question.
पौलबर्णब्बौ तैः सह बहून् विचारान् विवादांश्च कृतवन्तौ, ततो मण्डलीयनोका एतस्याः कथायास्तत्त्वं ज्ञातुं यिरूशालम्नगरस्थान् प्रेरितान् प्राचीनांश्च प्रति पौलबर्णब्बाप्रभृतीन् कतिपयजनान् प्रेषयितुं निश्चयं कृतवन्तः।
3 Therefore, being led by the church, they traveled through Phoenicia and Samaria, describing the conversion of the Gentiles. And they caused great joy among all the brothers.
ते मण्डल्या प्रेरिताः सन्तः फैणीकीशोमिरोन्देशाभ्यां गत्वा भिन्नदेशीयानां मनःपरिवर्त्तनस्य वार्त्तया भ्रातृणां परमाह्लादम् अजनयन्।
4 And when they had arrived in Jerusalem, they were received by the church and the Apostles and the elders, reporting what great things God had done with them.
यिरूशालम्युपस्थाय प्रेरितगणेन लोकप्राचीनगणेन समाजेन च समुपगृहीताः सन्तः स्वैरीश्वरो यानि कर्म्माणि कृतवान् तेषां सर्व्ववृत्तान्तान् तेषां समक्षम् अकथयन्।
5 But some from the sect of the Pharisees, those who were believers, rose up saying, “It is necessary for them to be circumcised and to be instructed to keep the Law of Moses.”
किन्तु विश्वासिनः कियन्तः फिरूशिमतग्राहिणो लोका उत्थाय कथामेतां कथितवन्तो भिन्नदेशीयानां त्वक्छेदं कर्त्तुं मूसाव्यवस्थां पालयितुञ्च समादेष्टव्यम्।
6 And the Apostles and elders came together to take care of this matter.
ततः प्रेरिता लोकप्राचीनाश्च तस्य विवेचनां कर्त्तुं सभायां स्थितवन्तः।
7 And after a great contention had taken place, Peter rose up and said to them: “Noble brothers, you know that, in recent days, God has chosen from among us, by my mouth, Gentiles to hear the word of the Gospel and to believe.
बहुविचारेषु जातषु पितर उत्थाय कथितवान्, हे भ्रातरो यथा भिन्नदेशीयलोका मम मुखात् सुसंवादं श्रुत्वा विश्वसन्ति तदर्थं बहुदिनात् पूर्व्वम् ईश्वरोस्माकं मध्ये मां वृत्वा नियुक्तवान्।
8 And God, who knows hearts, offered testimony, by giving the Holy Spirit to them, just as to us.
अन्तर्य्यामीश्वरो यथास्मभ्यं तथा भिन्नदेशीयेभ्यः पवित्रमात्मानं प्रदाय विश्वासेन तेषाम् अन्तःकरणानि पवित्राणि कृत्वा
9 And he distinguished nothing between us and them, purifying their hearts by faith.
तेषाम् अस्माकञ्च मध्ये किमपि विशेषं न स्थापयित्वा तानधि स्वयं प्रमाणं दत्तवान् इति यूयं जानीथ।
10 Now therefore, why do you tempt God to impose a yoke upon the necks of the disciples, which neither our fathers nor we have been able to bear?
अतएवास्माकं पूर्व्वपुरुषा वयञ्च स्वयं यद्युगस्य भारं सोढुं न शक्ताः सम्प्रति तं शिष्यगणस्य स्कन्धेषु न्यसितुं कुत ईश्वरस्य परीक्षां करिष्यथ?
11 But by the grace of the Lord Jesus Christ, we believe in order to be saved, in the same manner also as them.”
प्रभो र्यीशुख्रीष्टस्यानुग्रहेण ते यथा वयमपि तथा परित्राणं प्राप्तुम् आशां कुर्म्मः।
12 Then the entire multitude was silent. And they were listening to Barnabas and Paul, describing what great signs and wonders God had wrought among the Gentiles through them.
अनन्तरं बर्णब्बापौलाभ्याम् ईश्वरो भिन्नदेशीयानां मध्ये यद्यद् आश्चर्य्यम् अद्भुतञ्च कर्म्म कृतवान् तद्वृत्तान्तं तौ स्वमुखाभ्याम् अवर्णयतां सभास्थाः सर्व्वे नीरवाः सन्तः श्रुतवन्तः।
13 And after they had been silent, James responded by saying: “Noble brothers, listen to me.
तयोः कथायां समाप्तायां सत्यां याकूब् कथयितुम् आरब्धवान्
14 Simon has explained in what manner God first visited, so as to take from the Gentiles a people to his name.
हे भ्रातरो मम कथायाम् मनो निधत्त। ईश्वरः स्वनामार्थं भिन्नदेशीयलोकानाम् मध्याद् एकं लोकसंघं ग्रहीतुं मतिं कृत्वा येन प्रकारेण प्रथमं तान् प्रति कृपावलेकनं कृतवान् तं शिमोन् वर्णितवान्।
15 And the words of the Prophets are in agreement with this, just as it was written:
भविष्यद्वादिभिरुक्तानि यानि वाक्यानि तैः सार्द्धम् एतस्यैक्यं भवति यथा लिखितमास्ते।
16 ‘After these things, I will return, and I will rebuild the tabernacle of David, which has fallen down. And I will rebuild its ruins, and I will raise it up,
सर्व्वेषां कर्म्मणां यस्तु साधकः परमेश्वरः। स एवेदं वदेद्वाक्यं शेषाः सकलमानवाः। भिन्नदेशीयलोकाश्च यावन्तो मम नामतः। भवन्ति हि सुविख्यातास्ते यथा परमेशितुः।
17 so that the rest of men may seek the Lord, along with all the nations over whom my name has been invoked, says the Lord, who does these things.’
तत्वं सम्यक् समीहन्ते तन्निमित्तमहं किल। परावृत्य समागत्य दायूदः पतितं पुनः। दूष्यमुत्थापयिष्यामि तदीयं सर्व्ववस्तु च। पतितं पुनरुथाप्य सज्जयिष्यामि सर्व्वथा॥
18 To the Lord, his own work has been known from eternity. (aiōn g165)
आ प्रथमाद् ईश्वरः स्वीयानि सर्व्वकर्म्माणि जानाति। (aiōn g165)
19 Because of this, I judge that those who were converted to God from among the Gentiles are not to be disturbed,
अतएव मम निवेदनमिदं भिन्नदेशीयलोकानां मध्ये ये जना ईश्वरं प्रति परावर्त्तन्त तेषामुपरि अन्यं कमपि भारं न न्यस्य
20 but instead that we write to them, that they should keep themselves from the defilement of idols, and from fornication, and from whatever has been suffocated, and from blood.
देवताप्रसादाशुचिभक्ष्यं व्यभिचारकर्म्म कण्ठसम्पीडनमारितप्राणिभक्ष्यं रक्तभक्ष्यञ्च एतानि परित्यक्तुं लिखामः।
21 For Moses, from ancient times, has had in each city those who preach him in the synagogues, where he is read on every Sabbath.”
यतः पूर्व्वकालतो मूसाव्यवस्थाप्रचारिणो लोका नगरे नगरे सन्ति प्रतिविश्रामवारञ्च भजनभवने तस्याः पाठो भवति।
22 Then it pleased the Apostles and elders, with the whole Church, to choose men from among them, and to send to Antioch, with Paul and Barnabas, and Judas, who was surnamed Barsabbas, and Silas, preeminent men among the brothers,
ततः परं प्रेरितगणो लोकप्राचीनगणः सर्व्वा मण्डली च स्वेषां मध्ये बर्शब्बा नाम्ना विख्यातो मनोनीतौ कृत्वा पौलबर्णब्बाभ्यां सार्द्धम् आन्तियखियानगरं प्रति प्रेषणम् उचितं बुद्ध्वा ताभ्यां पत्रं प्रैषयन्।
23 what was written by their own hands: “The Apostles and elders, brothers, to those who are at Antioch and Syria and Cilicia, brothers from the Gentiles, greetings.
तस्मिन् पत्रे लिखितमिंद, आन्तियखिया-सुरिया-किलिकियादेशस्थभिन्नदेशीयभ्रातृगणाय प्रेरितगणस्य लोकप्राचीनगणस्य भ्रातृगणस्य च नमस्कारः।
24 Since we have heard that some, going out from among us, have troubled you with words, subverting your souls, to whom we gave no commandment,
विशेषतोऽस्माकम् आज्ञाम् अप्राप्यापि कियन्तो जना अस्माकं मध्याद् गत्वा त्वक्छेदो मूसाव्यवस्था च पालयितव्याविति युष्मान् शिक्षयित्वा युष्माकं मनसामस्थैर्य्यं कृत्वा युष्मान् ससन्देहान् अकुर्व्वन् एतां कथां वयम् अशृन्म।
25 it pleased us, being assembled as one, to choose men and to send them to you, with our most beloved Barnabas and Paul:
तत्कारणाद् वयम् एकमन्त्रणाः सन्तः सभायां स्थित्वा प्रभो र्यीशुख्रीष्टस्य नामनिमित्तं मृत्युमुखगताभ्यामस्माकं
26 men who have handed over their lives on behalf of the name of our Lord Jesus Christ.
प्रियबर्णब्बापौलाभ्यां सार्द्धं मनोनीतलोकानां केषाञ्चिद् युष्माकं सन्निधौ प्रेषणम् उचितं बुद्धवन्तः।
27 Therefore, we have sent Judas and Silas, who themselves also will, with the spoken word, reaffirm to you the same things.
अतो यिहूदासीलौ युष्मान् प्रति प्रेषितवन्तः, एतयो र्मुखाभ्यां सर्व्वां कथां ज्ञास्यथ।
28 For it has seemed good to the Holy Spirit and to us to impose no further burden upon you, other than these necessary things:
देवताप्रसादभक्ष्यं रक्तभक्ष्यं गलपीडनमारितप्राणिभक्ष्यं व्यभिचारकर्म्म चेमानि सर्व्वाणि युष्माभिस्त्याज्यानि; एतत्प्रयोजनीयाज्ञाव्यतिरेकेन युष्माकम् उपरि भारमन्यं न न्यसितुं पवित्रस्यात्मनोऽस्माकञ्च उचितज्ञानम् अभवत्।
29 that you abstain from things immolated to idols, and from blood, and from what has been suffocated, and from fornication. You will do well to keep yourselves from these things. Farewell.”
अतएव तेभ्यः सर्व्वेभ्यः स्वेषु रक्षितेषु यूयं भद्रं कर्म्म करिष्यथ। युष्माकं मङ्गलं भूयात्।
30 And so, having been dismissed, they went down to Antioch. And gathering the multitude together, they delivered the epistle.
तेे विसृष्टाः सन्त आन्तियखियानगर उपस्थाय लोकनिवहं संगृह्य पत्रम् अददन्।
31 And when they had read it, they were gladdened by this consolation.
ततस्ते तत्पत्रं पठित्वा सान्त्वनां प्राप्य सानन्दा अभवन्।
32 But Judas and Silas, being also prophets themselves, consoled the brothers with many words, and they were strengthened.
यिहूदासीलौ च स्वयं प्रचारकौ भूत्वा भ्रातृगणं नानोपदिश्य तान् सुस्थिरान् अकुरुताम्।
33 Then, after spending some more time there, they were dismissed with peace, by the brothers, to those who had sent them.
इत्थं तौ तत्र तैः साकं कतिपयदिनानि यापयित्वा पश्चात् प्रेरितानां समीपे प्रत्यागमनार्थं तेषां सन्निधेः कल्याणेन विसृष्टावभवतां।
34 But it seemed good to Silas to remain there. So Judas alone departed to Jerusalem.
किन्तु सीलस्तत्र स्थातुं वाञ्छितवान्।
35 And Paul and Barnabas remained at Antioch, with many others, teaching and evangelizing the Word of the Lord.
अपरं पौलबर्णब्बौ बहवः शिष्याश्च लोकान् उपदिश्य प्रभोः सुसंवादं प्रचारयन्त आन्तियखियायां कालं यापितवन्तः।
36 Then, after some days, Paul said to Barnabas, “Let us return to visit the brothers throughout all the cities in which we have preached the Word of the Lord, to see how they are.”
कतिपयदिनेषु गतेषु पौलो बर्णब्बाम् अवदत् आगच्छावां येषु नगरेष्वीश्वरस्य सुसंवादं प्रचारितवन्तौ तानि सर्व्वनगराणि पुनर्गत्वा भ्रातरः कीदृशाः सन्तीति द्रष्टुं तान् साक्षात् कुर्व्वः।
37 And Barnabas wanted to take John, who was surnamed Mark, with them also.
तेन मार्कनाम्ना विख्यातं योहनं सङ्गिनं कर्त्तुं बर्णब्बा मतिमकरोत्,
38 But Paul was saying that he ought not to be received, since he withdrew from them at Pamphylia, and he had not gone with them in the work.
किन्तु स पूर्व्वं ताभ्यां सह कार्य्यार्थं न गत्वा पाम्फूलियादेशे तौ त्यक्तवान् तत्कारणात् पौलस्तं सङ्गिनं कर्त्तुम् अनुचितं ज्ञातवान्।
39 And there occurred a dissension, to such an extent that they departed from one another. And Barnabas, indeed taking Mark, sailed to Cyprus.
इत्थं तयोरतिशयविरोधस्योपस्थितत्वात् तौ परस्परं पृथगभवतां ततो बर्णब्बा मार्कं गृहीत्वा पोतेन कुप्रोपद्वीपं गतवान्;
40 Yet truly, Paul, choosing Silas, set out, being delivered by the brothers to the grace of God.
किन्तु पौलः सीलं मनोनीतं कृत्वा भ्रातृभिरीश्वरानुग्रहे समर्पितः सन् प्रस्थाय
41 And he traveled through Syria and Cilicia, confirming the Churches, instructing them to keep the precepts of the Apostles and the elders.
सुरियाकिलिकियादेशाभ्यां मण्डलीः स्थिरीकुर्व्वन् अगच्छत्।

< Acts 15 >