< Matthew 28 >

1 Now after the Sabbath, as it began to dawn on the first day of the week, Mary Magdalene and the other Mary came to see the tomb.
tataḥ paraṁ viśrāmavārasya śēṣē saptāhaprathamadinasya prabhōtē jātē magdalīnī mariyam anyamariyam ca śmaśānaṁ draṣṭumāgatā|
2 Behold, there was a great earthquake, for an angel of the Lord descended from the sky and came and rolled away the stone from the door and sat on it.
tadā mahān bhūkampō'bhavat; paramēśvarīyadūtaḥ svargādavaruhya śmaśānadvārāt pāṣāṇamapasāryya taduparyyupavivēśa|
3 His appearance was like lightning, and his clothing white as snow.
tadvadanaṁ vidyudvat tējōmayaṁ vasanaṁ himaśubhrañca|
4 For fear of him, the guards shook, and became like dead men.
tadānīṁ rakṣiṇastadbhayāt kampitā mr̥tavad babhūvaḥ|
5 The angel answered the women, “Do not be afraid, for I know that you seek Jesus, who has been crucified.
sa dūtō yōṣitō jagāda, yūyaṁ mā bhaiṣṭa, kruśahatayīśuṁ mr̥gayadhvē tadahaṁ vēdmi|
6 He is not here, for he has risen, just like he said. Come, see the place where the Lord was lying.
sō'tra nāsti, yathāvadat tathōtthitavān; ētat prabhōḥ śayanasthānaṁ paśyata|
7 Go quickly and tell his disciples, ‘He has risen from the dead, and behold, he goes before you into Galilee; there you will see him.’ Behold, I have told you.”
tūrṇaṁ gatvā tacchiṣyān iti vadata, sa śmaśānād udatiṣṭhat, yuṣmākamagrē gālīlaṁ yāsyati yūyaṁ tatra taṁ vīkṣiṣyadhvē, paśyatāhaṁ vārttāmimāṁ yuṣmānavādiṣaṁ|
8 They departed quickly from the tomb with fear and great joy, and ran to bring his disciples word.
tatastā bhayāt mahānandāñca śmaśānāt tūrṇaṁ bahirbhūya tacchiṣyān vārttāṁ vaktuṁ dhāvitavatyaḥ| kintu śiṣyān vārttāṁ vaktuṁ yānti, tadā yīśu rdarśanaṁ dattvā tā jagāda,
9 As they went to tell his disciples, behold, Jesus met them, saying, “Rejoice!” They came and took hold of his feet, and worshiped him.
yuṣmākaṁ kalyāṇaṁ bhūyāt, tatastā āgatya tatpādayōḥ patitvā praṇēmuḥ|
10 Then Jesus said to them, “Do not be afraid. Go tell my brothers that they should go into Galilee, and there they will see me.”
yīśustā avādīt, mā bibhīta, yūyaṁ gatvā mama bhrātr̥n gālīlaṁ yātuṁ vadata, tatra tē māṁ drakṣyanti|
11 Now while they were going, behold, some of the guards came into the city and told the chief priests all the things that had happened.
striyō gacchanti, tadā rakṣiṇāṁ kēcit puraṁ gatvā yadyad ghaṭitaṁ tatsarvvaṁ pradhānayājakān jñāpitavantaḥ|
12 When they were assembled with the elders and had taken counsel, they gave a large amount of silver to the soldiers,
tē prācīnaiḥ samaṁ saṁsadaṁ kr̥tvā mantrayantō bahumudrāḥ sēnābhyō dattvāvadan,
13 saying, “Say that his disciples came by night and stole him away while we slept.
asmāsu nidritēṣu tacchiṣyā yāminyāmāgatya taṁ hr̥tvānayan, iti yūyaṁ pracārayata|
14 If this comes to the governor’s ears, we will persuade him and make you free of worry.”
yadyētadadhipatēḥ śrōtragōcarībhavēt, tarhi taṁ bōdhayitvā yuṣmānaviṣyāmaḥ|
15 So they took the money and did as they were told. This saying was spread abroad among the Jews, and continues until today.
tatastē mudrā gr̥hītvā śikṣānurūpaṁ karmma cakruḥ, yihūdīyānāṁ madhyē tasyādyāpi kiṁvadantī vidyatē|
16 But the eleven disciples went into Galilee, to the mountain where Jesus had sent them.
ēkādaśa śiṣyā yīśunirūpitāgālīlasyādriṁ gatvā
17 When they saw him, they bowed down to him; but some doubted.
tatra taṁ saṁvīkṣya praṇēmuḥ, kintu kēcit sandigdhavantaḥ|
18 Jesus came to them and spoke to them, saying, “All authority has been given to me in heaven and on earth.
yīśustēṣāṁ samīpamāgatya vyāhr̥tavān, svargamēdinyōḥ sarvvādhipatitvabhārō mayyarpita āstē|
19 Go and make disciples of all nations, baptizing them in the name of the Father and of the Son and of the Holy Spirit,
atō yūyaṁ prayāya sarvvadēśīyān śiṣyān kr̥tvā pituḥ putrasya pavitrasyātmanaśca nāmnā tānavagāhayata; ahaṁ yuṣmān yadyadādiśaṁ tadapi pālayituṁ tānupādiśata|
20 teaching them to observe all things that I commanded you. Behold, I am with you always, even to the consummation of the age (aiōn g165)." Amen.
paśyata, jagadantaṁ yāvat sadāhaṁ yuṣmābhiḥ sākaṁ tiṣṭhāmi| iti| (aiōn g165)

< Matthew 28 >