< Matthew 22 >

1 Jesus answered and spoke to them again in parables, saying,
anantaraṁ yīśuḥ punarapi dr̥ṣṭāntēna tān avādīt,
2 “The Kingdom of Heaven is like a certain king, who made a wedding feast for his son,
svargīyarājyam ētādr̥śasya nr̥patēḥ samaṁ, yō nija putraṁ vivāhayan sarvvān nimantritān ānētuṁ dāsēyān prahitavān,
3 and sent out his servants to call those who were invited to the wedding feast, but they would not come.
kintu tē samāgantuṁ nēṣṭavantaḥ|
4 Again he sent out other servants, saying, ‘Tell those who are invited, “Behold, I have prepared my dinner. My cattle and my fatlings are killed, and all things are ready. Come to the wedding feast!”’
tatō rājā punarapi dāsānanyān ityuktvā prēṣayāmāsa, nimantritān vadata, paśyata, mama bhējyamāsāditamāstē, nijavṭaṣādipuṣṭajantūn mārayitvā sarvvaṁ khādyadravyamāsāditavān, yūyaṁ vivāhamāgacchata|
5 But they made light of it, and went their ways, one to his own farm, another to his merchandise;
tathapi tē tucchīkr̥tya kēcit nijakṣētraṁ kēcid vāṇijyaṁ prati svasvamārgēṇa calitavantaḥ|
6 and the rest grabbed his servants, treated them shamefully, and killed them.
anyē lōkāstasya dāsēyān dhr̥tvā daurātmyaṁ vyavahr̥tya tānavadhiṣuḥ|
7 When the king heard that, he was angry, and sent his armies, destroyed those murderers, and burned their city.
anantaraṁ sa nr̥patistāṁ vārttāṁ śrutvā krudhyan sainyāni prahitya tān ghātakān hatvā tēṣāṁ nagaraṁ dāhayāmāsa|
8 “Then he said to his servants, ‘The wedding is ready, but those who were invited were not worthy.
tataḥ sa nijadāsēyān babhāṣē, vivāhīyaṁ bhōjyamāsāditamāstē, kintu nimantritā janā ayōgyāḥ|
9 Go therefore to the intersections of the highways, and as many as you may find, invite to the wedding feast.’
tasmād yūyaṁ rājamārgaṁ gatvā yāvatō manujān paśyata, tāvataēva vivāhīyabhōjyāya nimantrayata|
10 Those servants went out into the highways and gathered together as many as they found, both bad and good. The wedding was filled with guests.
tadā tē dāsēyā rājamārgaṁ gatvā bhadrān abhadrān vā yāvatō janān dadr̥śuḥ, tāvataēva saṁgr̥hyānayan; tatō'bhyāgatamanujai rvivāhagr̥ham apūryyata|
11 “But when the king came in to see the guests, he saw there a man who did not have on wedding clothing,
tadānīṁ sa rājā sarvvānabhyāgatān draṣṭum abhyantaramāgatavān; tadā tatra vivāhīyavasanahīnamēkaṁ janaṁ vīkṣya taṁ jagād,
12 and he said to him, ‘Friend, how did you come in here not wearing wedding clothing?’ He was speechless.
hē mitra, tvaṁ vivāhīyavasanaṁ vinā kathamatra praviṣṭavān? tēna sa niruttarō babhūva|
13 Then the king said to the servants, ‘Bind him hand and foot, take him away, and throw him into the outer darkness. That is where the weeping and grinding of teeth will be.’
tadā rājā nijānucarān avadat, ētasya karacaraṇān baddhā yatra rōdanaṁ dantairdantagharṣaṇañca bhavati, tatra vahirbhūtatamisrē taṁ nikṣipata|
14 For many are called, but few chosen.”
itthaṁ bahava āhūtā alpē manōbhimatāḥ|
15 Then the Pharisees went and took counsel how they might entrap him in his talk.
anantaraṁ phirūśinaḥ pragatya yathā saṁlāpēna tam unmāthē pātayēyustathā mantrayitvā
16 They sent their disciples to him, along with the Herodians, saying, “Teacher, we know that you are honest, and teach the way of God in truth, no matter whom you teach; for you are not partial to anyone.
hērōdīyamanujaiḥ sākaṁ nijaśiṣyagaṇēna taṁ prati kathayāmāsuḥ, hē gurō, bhavān satyaḥ satyamīśvarīyamārgamupadiśati, kamapi mānuṣaṁ nānurudhyatē, kamapi nāpēkṣatē ca, tad vayaṁ jānīmaḥ|
17 Tell us therefore, what do you think? Is it lawful to pay taxes to Caesar, or not?”
ataḥ kaisarabhūpāya karō'smākaṁ dātavyō na vā? atra bhavatā kiṁ budhyatē? tad asmān vadatu|
18 But Jesus perceived their wickedness, and said, “Why do you test me, you hypocrites?
tatō yīśustēṣāṁ khalatāṁ vijñāya kathitavān, rē kapaṭinaḥ yuyaṁ kutō māṁ parikṣadhvē?
19 Show me the tax money.” They brought to him a denarius.
tatkaradānasya mudrāṁ māṁ darśayata| tadānīṁ taistasya samīpaṁ mudrācaturthabhāga ānītē
20 He asked them, “Whose is this image and inscription?”
sa tān papraccha, atra kasyēyaṁ mūrtti rnāma cāstē? tē jagaduḥ, kaisarabhūpasya|
21 They said to him, “Caesar’s.” Then he said to them, “Give therefore to Caesar the things that are Caesar’s, and to God the things that are God’s.”
tataḥ sa uktavāna, kaisarasya yat tat kaisarāya datta, īśvarasya yat tad īśvarāya datta|
22 When they heard it, they marveled, and left him and went away.
iti vākyaṁ niśamya tē vismayaṁ vijñāya taṁ vihāya calitavantaḥ|
23 On that day Sadducees (those who say that there is no resurrection) came to him. They asked him,
tasminnahani sidūkinō'rthāt śmaśānāt nōtthāsyantīti vākyaṁ yē vadanti, tē yīśērantikam āgatya papracchuḥ,
24 saying, “Teacher, Moses said, ‘If a man dies, having no children, his brother shall marry his wife and raise up offspring for his brother.’
hē gurō, kaścinmanujaścēt niḥsantānaḥ san prāṇān tyajati, tarhi tasya bhrātā tasya jāyāṁ vyuhya bhrātuḥ santānam utpādayiṣyatīti mūsā ādiṣṭavān|
25 Now there were with us seven brothers. The first married and died, and having no offspring left his wife to his brother.
kintvasmākamatra kē'pi janāḥ saptasahōdarā āsan, tēṣāṁ jyēṣṭha ēkāṁ kanyāṁ vyavahāt, aparaṁ prāṇatyāgakālē svayaṁ niḥsantānaḥ san tāṁ striyaṁ svabhrātari samarpitavān,
26 In the same way, the second also, and the third, to the seventh.
tatō dvitīyādisaptamāntāśca tathaiva cakruḥ|
27 After them all, the woman died.
śēṣē sāpī nārī mamāra|
28 In the resurrection therefore, whose wife will she be of the seven? For they all had her.”
mr̥tānām utthānasamayē tēṣāṁ saptānāṁ madhyē sā nārī kasya bhāryyā bhaviṣyati? yasmāt sarvvaēva tāṁ vyavahan|
29 But Jesus answered them, “You are mistaken, not knowing the Scriptures, nor the power of God.
tatō yīśuḥ pratyavādīt, yūyaṁ dharmmapustakam īśvarīyāṁ śaktiñca na vijñāya bhrāntimantaḥ|
30 For in the resurrection they neither marry nor are given in marriage, but are like God’s angels in heaven.
utthānaprāptā lōkā na vivahanti, na ca vācā dīyantē, kintvīśvarasya svargasthadūtānāṁ sadr̥śā bhavanti|
31 But concerning the resurrection of the dead, have not you read that which was spoken to you by God, saying,
aparaṁ mr̥tānāmutthānamadhi yuṣmān pratīyamīśvarōktiḥ,
32 ‘I am the God of Abraham, and the God of Isaac, and the God of Jacob’? God is not the God of the dead, but of the living.”
"ahamibrāhīma īśvara ishāka īśvarō yākūba īśvara" iti kiṁ yuṣmābhi rnāpāṭhi? kintvīśvarō jīvatām īśvara: , sa mr̥tānāmīśvarō nahi|
33 When the multitudes heard it, they were astonished at his teaching.
iti śrutvā sarvvē lōkāstasyōpadēśād vismayaṁ gatāḥ|
34 But the Pharisees, when they heard that he had silenced the Sadducees, gathered themselves together.
anantaraṁ sidūkinām niruttaratvavārtāṁ niśamya phirūśina ēkatra militavantaḥ,
35 One of them, a lawyer, asked him a question, testing him.
tēṣāmēkō vyavasthāpakō yīśuṁ parīkṣituṁ papaccha,
36 “Teacher, which is the greatest commandment in the law?”
hē gurō vyavasthāśāstramadhyē kājñā śrēṣṭhā?
37 Jesus said to him, “‘You shall love the Lord your God with all your heart, with all your soul, and with all your mind.’
tatō yīśuruvāca, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiśca sākaṁ prabhau paramēśvarē prīyasva,
38 This is the first and great commandment.
ēṣā prathamamahājñā| tasyāḥ sadr̥śī dvitīyājñaiṣā,
39 A second likewise is this, ‘You shall love your neighbor as yourself.’
tava samīpavāsini svātmanīva prēma kuru|
40 The whole law and the prophets depend on these two commandments.”
anayō rdvayōrājñayōḥ kr̥tsnavyavasthāyā bhaviṣyadvaktr̥granthasya ca bhārastiṣṭhati|
41 Now while the Pharisees were gathered together, Jesus asked them a question,
anantaraṁ phirūśinām ēkatra sthitikālē yīśustān papraccha,
42 saying, “What do you think of the Christ? Whose son is he?” They said to him, “Of David.”
khrīṣṭamadhi yuṣmākaṁ kīdr̥gbōdhō jāyatē? sa kasya santānaḥ? tatastē pratyavadan, dāyūdaḥ santānaḥ|
43 He said to them, “How then does David in the Spirit call him Lord, saying,
tadā sa uktavān, tarhi dāyūd katham ātmādhiṣṭhānēna taṁ prabhuṁ vadati?
44 ‘The Lord said to my Lord, sit on my right hand, until I make your enemies a footstool for your feet’?
yathā mama prabhumidaṁ vākyamavadat paramēśvaraḥ| tavārīn pādapīṭhaṁ tē yāvannahi karōmyahaṁ| tāvat kālaṁ madīyē tvaṁ dakṣapārśva upāviśa| atō yadi dāyūd taṁ prabhuṁ vadati, rtiha sa kathaṁ tasya santānō bhavati?
45 “If then David calls him Lord, how is he his son?”
tadānīṁ tēṣāṁ kōpi tadvākyasya kimapyuttaraṁ dātuṁ nāśaknōt;
46 No one was able to answer him a word, neither did any man dare ask him any more questions from that day forward.
taddinamārabhya taṁ kimapi vākyaṁ praṣṭuṁ kasyāpi sāhasō nābhavat|

< Matthew 22 >