< Luke 22 >

1 Now the feast of unleavened bread, which is called the Passover, was approaching.
aparañca kiṇvaśūnyapūpotsavasya kāla upasthite
2 The chief priests and the scribes sought how they might put him to death, for they feared the people.
pradhānayājakā adhyāyakāśca yathā taṁ hantuṁ śaknuvanti tathopāyām aceṣṭanta kintu lokebhyo bibhyuḥ|
3 Satan entered into Judas, who was also called Iscariot, who was counted with the twelve.
etastin samaye dvādaśaśiṣyeṣu gaṇita īṣkariyotīyarūḍhimān yo yihūdāstasyāntaḥkaraṇaṁ śaitānāśritatvāt
4 He went away and talked with the chief priests and captains about how he might deliver him to them.
sa gatvā yathā yīśuṁ teṣāṁ kareṣu samarpayituṁ śaknoti tathā mantraṇāṁ pradhānayājakaiḥ senāpatibhiśca saha cakāra|
5 They were glad, and agreed to give him money.
tena te tuṣṭāstasmai mudrāṁ dātuṁ paṇaṁ cakruḥ|
6 He consented and sought an opportunity to deliver him to them in the absence of the multitude.
tataḥ soṅgīkṛtya yathā lokānāmagocare taṁ parakareṣu samarpayituṁ śaknoti tathāvakāśaṁ ceṣṭitumārebhe|
7 The day of unleavened bread came, on which the Passover must be sacrificed.
atha kiṇvaśūnyapūpotmavadine, arthāt yasmin dine nistārotsavasya meṣo hantavyastasmin dine
8 Jesus sent Peter and John, saying, “Go and prepare the Passover for us, that we may eat.”
yīśuḥ pitaraṁ yohanañcāhūya jagāda, yuvāṁ gatvāsmākaṁ bhojanārthaṁ nistārotsavasya dravyāṇyāsādayataṁ|
9 They said to him, “Where do you want us to prepare?”
tadā tau papracchatuḥ kucāsādayāvo bhavataḥ kecchā?
10 He said to them, “Behold, when you have entered into the city, a man carrying a pitcher of water will meet you. Follow him into the house which he enters.
tadā sovādīt, nagare praviṣṭe kaścijjalakumbhamādāya yuvāṁ sākṣāt kariṣyati sa yanniveśanaṁ praviśati yuvāmapi tanniveśanaṁ tatpaścāditvā niveśanapatim iti vākyaṁ vadataṁ,
11 Tell the master of the house, ‘The Teacher says to you, “Where is the guest room, where I may eat the Passover with my disciples?”’
yatrāhaṁ nistārotsavasya bhojyaṁ śiṣyaiḥ sārddhaṁ bhoktuṁ śaknomi sātithiśālā kutra? kathāmimāṁ prabhustvāṁ pṛcchati|
12 He will show you a large, furnished upper room. Make preparations there.”
tataḥ sa jano dvitīyaprakoṣṭhīyam ekaṁ śastaṁ koṣṭhaṁ darśayiṣyati tatra bhojyamāsādayataṁ|
13 They went, found things as Jesus had told them, and they prepared the Passover.
tatastau gatvā tadvākyānusāreṇa sarvvaṁ dṛṣdvā tatra nistārotsavīyaṁ bhojyamāsādayāmāsatuḥ|
14 When the hour had come, he sat down with the twelve apostles.
atha kāla upasthite yīśu rdvādaśabhiḥ preritaiḥ saha bhoktumupaviśya kathitavān
15 He said to them, “I have earnestly desired to eat this Passover with you before I suffer,
mama duḥkhabhogāt pūrvvaṁ yubhābhiḥ saha nistārotsavasyaitasya bhojyaṁ bhoktuṁ mayātivāñchā kṛtā|
16 for I tell you, I will no longer by any means eat of it until it is fulfilled in God’s Kingdom.”
yuṣmān vadāmi, yāvatkālam īśvararājye bhojanaṁ na kariṣye tāvatkālam idaṁ na bhokṣye|
17 He received a cup, and when he had given thanks, he said, “Take this and share it among yourselves,
tadā sa pānapātramādāya īśvarasya guṇān kīrttayitvā tebhyo datvāvadat, idaṁ gṛhlīta yūyaṁ vibhajya pivata|
18 for I tell you, I will not drink at all again from the fruit of the vine, until God’s Kingdom comes.”
yuṣmān vadāmi yāvatkālam īśvararājatvasya saṁsthāpanaṁ na bhavati tāvad drākṣāphalarasaṁ na pāsyāmi|
19 He took bread, and when he had given thanks, he broke and gave it to them, saying, “This is my body which is given for you. Do this in memory of me.”
tataḥ pūpaṁ gṛhītvā īśvaraguṇān kīrttayitvā bhaṅktā tebhyo datvāvadat, yuṣmadarthaṁ samarpitaṁ yanmama vapustadidaṁ, etat karmma mama smaraṇārthaṁ kurudhvaṁ|
20 Likewise, he took the cup after supper, saying, “This cup is the new covenant in my blood, which is poured out for you.
atha bhojanānte tādṛśaṁ pātraṁ gṛhītvāvadat, yuṣmatkṛte pātitaṁ yanmama raktaṁ tena nirṇītanavaniyamarūpaṁ pānapātramidaṁ|
21 But behold, the hand of him who betrays me is with me on the table.
paśyata yo māṁ parakareṣu samarpayiṣyati sa mayā saha bhojanāsana upaviśati|
22 The Son of Man indeed goes as it has been determined, but woe to that man through whom he is betrayed!”
yathā nirūpitamāste tadanusāreṇā manuṣyaputrasya gati rbhaviṣyati kintu yastaṁ parakareṣu samarpayiṣyati tasya santāpo bhaviṣyati|
23 They began to question among themselves which of them it was who would do this thing.
tadā teṣāṁ ko jana etat karmma kariṣyati tat te parasparaṁ praṣṭumārebhire|
24 A dispute also arose among them, which of them was considered to be greatest.
aparaṁ teṣāṁ ko janaḥ śreṣṭhatvena gaṇayiṣyate, atrārthe teṣāṁ vivādobhavat|
25 He said to them, “The kings of the nations lord it over them, and those who have authority over them are called ‘benefactors.’
asmāt kāraṇāt sovadat, anyadeśīyānāṁ rājānaḥ prajānāmupari prabhutvaṁ kurvvanti dāruṇaśāsanaṁ kṛtvāpi te bhūpatitvena vikhyātā bhavanti ca|
26 But not so with you. Rather, the one who is greater among you, let him become as the younger, and one who is governing, as one who serves.
kintu yuṣmākaṁ tathā na bhaviṣyati, yo yuṣmākaṁ śreṣṭho bhaviṣyati sa kaniṣṭhavad bhavatu, yaśca mukhyo bhaviṣyati sa sevakavadbhavatu|
27 For who is greater, one who sits at the table, or one who serves? Is not it he who sits at the table? But I am among you as one who serves.
bhojanopaviṣṭaparicārakayoḥ kaḥ śreṣṭhaḥ? yo bhojanāyopaviśati sa kiṁ śreṣṭho na bhavati? kintu yuṣmākaṁ madhye'haṁ paricāraka̮ivāsmi|
28 “But you are those who have continued with me in my trials.
aparañca yuyaṁ mama parīkṣākāle prathamamārabhya mayā saha sthitā
29 I confer on you a kingdom, even as my Father conferred on me,
etatkāraṇāt pitrā yathā madarthaṁ rājyamekaṁ nirūpitaṁ tathāhamapi yuṣmadarthaṁ rājyaṁ nirūpayāmi|
30 that you may eat and drink at my table in my Kingdom. You will sit on thrones, judging the twelve tribes of Israel.”
tasmān mama rājye bhojanāsane ca bhojanapāne kariṣyadhve siṁhāsaneṣūpaviśya cesrāyelīyānāṁ dvādaśavaṁśānāṁ vicāraṁ kariṣyadhve|
31 The Lord said, “Simon, Simon, behold, Satan asked to have all of you, that he might sift you as wheat,
aparaṁ prabhuruvāca, he śimon paśya tita̮unā dhānyānīva yuṣmān śaitān cālayitum aicchat,
32 but I prayed for you, that your faith would not fail. You, when once you have turned again, establish your brothers.”
kintu tava viśvāsasya lopo yathā na bhavati etat tvadarthaṁ prārthitaṁ mayā, tvanmanasi parivarttite ca bhrātṛṇāṁ manāṁsi sthirīkuru|
33 He said to him, “Lord, I am ready to go with you both to prison and to death!”
tadā sovadat, he prabhohaṁ tvayā sārddhaṁ kārāṁ mṛtiñca yātuṁ majjitosmi|
34 He said, “I tell you, Peter, the rooster will by no means crow today until you deny that you know me three times.”
tataḥ sa uvāca, he pitara tvāṁ vadāmi, adya kukkuṭaravāt pūrvvaṁ tvaṁ matparicayaṁ vāratrayam apahvoṣyase|
35 He said to them, “When I sent you out without purse, bag, and sandals, did you lack anything?” They said, “Nothing.”
aparaṁ sa papraccha, yadā mudrāsampuṭaṁ khādyapātraṁ pādukāñca vinā yuṣmān prāhiṇavaṁ tadā yuṣmākaṁ kasyāpi nyūnatāsīt? te procuḥ kasyāpi na|
36 Then he said to them, “But now, whoever has a purse, let him take it, and likewise a bag. Whoever has none, let him sell his cloak, and buy a sword.
tadā sovadat kintvidānīṁ mudrāsampuṭaṁ khādyapātraṁ vā yasyāsti tena tadgrahītavyaṁ, yasya ca kṛpāṇo nāsti tena svavastraṁ vikrīya sa kretavyaḥ|
37 For I tell you that this which is written must still be fulfilled in me: ‘He was counted with transgressors.’ For that which concerns me is being fulfilled.”
yato yuṣmānahaṁ vadāmi, aparādhijanaiḥ sārddhaṁ gaṇitaḥ sa bhaviṣyati| idaṁ yacchāstrīyaṁ vacanaṁ likhitamasti tanmayi phaliṣyati yato mama sambandhīyaṁ sarvvaṁ setsyati|
38 They said, “Lord, behold, here are two swords.” He said to them, “That is enough.”
tadā te procuḥ prabho paśya imau kṛpāṇau| tataḥ sovadad etau yatheṣṭau|
39 He came out and went, as his custom was, to the Mount of Olives. His disciples also followed him.
atha sa tasmādvahi rgatvā svācārānusāreṇa jaitunanāmādriṁ jagāma śiṣyāśca tatpaścād yayuḥ|
40 When he was at the place, he said to them, “Pray that you do not enter into temptation.”
tatropasthāya sa tānuvāca, yathā parīkṣāyāṁ na patatha tadarthaṁ prārthayadhvaṁ|
41 He was withdrawn from them about a stone’s throw, and he knelt down and prayed,
paścāt sa tasmād ekaśarakṣepād bahi rgatvā jānunī pātayitvā etat prārthayāñcakre,
42 saying, “Father, if you are willing, remove this cup from me. Nevertheless, not my will, but yours, be done.”
he pita ryadi bhavān sammanyate tarhi kaṁsamenaṁ mamāntikād dūraya kintu madicchānurūpaṁ na tvadicchānurūpaṁ bhavatu|
43 An angel from heaven appeared to him, strengthening him.
tadā tasmai śaktiṁ dātuṁ svargīyadūto darśanaṁ dadau|
44 Being in agony, he prayed more earnestly. His sweat became like great drops of blood falling down on the ground.
paścāt sotyantaṁ yātanayā vyākulo bhūtvā punardṛḍhaṁ prārthayāñcakre, tasmād bṛhacchoṇitabindava iva tasya svedabindavaḥ pṛthivyāṁ patitumārebhire|
45 When he rose up from his prayer, he came to the disciples and found them sleeping because of grief,
atha prārthanāta utthāya śiṣyāṇāṁ samīpametya tān manoduḥkhino nidritān dṛṣṭvāvadat
46 and said to them, “Why do you sleep? Rise and pray that you may not enter into temptation.”
kuto nidrātha? parīkṣāyām apatanārthaṁ prarthayadhvaṁ|
47 While he was still speaking, a crowd appeared. He who was called Judas, one of the twelve, was leading them. He came near to Jesus to kiss him.
etatkathāyāḥ kathanakāle dvādaśaśiṣyāṇāṁ madhye gaṇito yihūdānāmā janatāsahitasteṣām agre calitvā yīśoścumbanārthaṁ tadantikam āyayau|
48 But Jesus said to him, “Judas, do you betray the Son of Man with a kiss?”
tadā yīśuruvāca, he yihūdā kiṁ cumbanena manuṣyaputraṁ parakareṣu samarpayasi?
49 When those who were around him saw what was about to happen, they said to him, “Lord, shall we strike with the sword?”
tadā yadyad ghaṭiṣyate tadanumāya saṅgibhiruktaṁ, he prabho vayaṁ ki khaṅgena ghātayiṣyāmaḥ?
50 A certain one of them struck the servant of the high priest, and cut off his right ear.
tata ekaḥ karavālenāhatya pradhānayājakasya dāsasya dakṣiṇaṁ karṇaṁ ciccheda|
51 But Jesus answered, “Let me at least do this”—and he touched his ear and healed him.
adhūnā nivarttasva ityuktvā yīśustasya śrutiṁ spṛṣṭvā svasyaṁ cakāra|
52 Jesus said to the chief priests, captains of the temple, and elders, who had come against him, “Have you come out as against a robber, with swords and clubs?
paścād yīśuḥ samīpasthān pradhānayājakān mandirasya senāpatīn prācīnāṁśca jagāda, yūyaṁ kṛpāṇān yaṣṭīṁśca gṛhītvā māṁ kiṁ coraṁ dharttumāyātāḥ?
53 When I was with you in the temple daily, you did not stretch out your hands against me. But this is your hour, and the power of darkness.”
yadāhaṁ yuṣmābhiḥ saha pratidinaṁ mandire'tiṣṭhaṁ tadā māṁ dharttaṁ na pravṛttāḥ, kintvidānīṁ yuṣmākaṁ samayondhakārasya cādhipatyamasti|
54 They seized him and led him away, and brought him into the high priest’s house. But Peter followed from a distance.
atha te taṁ dhṛtvā mahāyājakasya niveśanaṁ ninyuḥ| tataḥ pitaro dūre dūre paścāditvā
55 When they had kindled a fire in the middle of the courtyard and had sat down together, Peter sat among them.
bṛhatkoṣṭhasya madhye yatrāgniṁ jvālayitvā lokāḥ sametyopaviṣṭāstatra taiḥ sārddham upaviveśa|
56 A certain servant girl saw him as he sat in the light, and looking intently at him, said, “This man also was with him.”
atha vahnisannidhau samupaveśakāle kāciddāsī mano niviśya taṁ nirīkṣyāvadat pumānayaṁ tasya saṅge'sthāt|
57 He denied Jesus, saying, “Woman, I do not know him.”
kintu sa tad apahnutyāvādīt he nāri tamahaṁ na paricinomi|
58 After a little while someone else saw him and said, “You also are one of them!” But Peter answered, “Man, I am not!”
kṣaṇāntare'nyajanastaṁ dṛṣṭvābravīt tvamapi teṣāṁ nikarasyaikajanosi| pitaraḥ pratyuvāca he nara nāhamasmi|
59 After about one hour passed, another confidently affirmed, saying, “Truly this man also was with him, for he is a Galilean!”
tataḥ sārddhadaṇḍadvayāt paraṁ punaranyo jano niścitya babhāṣe, eṣa tasya saṅgīti satyaṁ yatoyaṁ gālīlīyo lokaḥ|
60 But Peter said, “Man, I do not know what you are talking about!” Immediately, while he was still speaking, a rooster crowed.
tadā pitara uvāca he nara tvaṁ yad vadami tadahaṁ boddhuṁ na śaknomi, iti vākye kathitamātre kukkuṭo rurāva|
61 The Lord turned and looked at Peter. Then Peter remembered the Lord’s word, how he said to him, “Before the rooster crows you will deny me three times.”
tadā prabhuṇā vyādhuṭya pitare nirīkṣite kṛkavākuravāt pūrvvaṁ māṁ trirapahnoṣyase iti pūrvvoktaṁ tasya vākyaṁ pitaraḥ smṛtvā
62 He went out, and wept bitterly.
bahirgatvā mahākhedena cakranda|
63 The men who held Jesus mocked him and beat him.
tadā yai ryīśurdhṛtaste tamupahasya praharttumārebhire|
64 Having blindfolded him, they struck him on the face and asked him, “Prophesy! Who is the one who struck you?”
vastreṇa tasya dṛśau baddhvā kapole capeṭāghātaṁ kṛtvā papracchuḥ, kaste kapole capeṭāghātaṁ kṛtavāna? gaṇayitvā tad vada|
65 They spoke many other things against him, insulting him.
tadanyat tadviruddhaṁ bahunindāvākyaṁ vaktumārebhire|
66 As soon as it was day, the assembly of the elders of the people were gathered together, both chief priests and scribes, and they led him away into their council, saying,
atha prabhāte sati lokaprāñcaḥ pradhānayājakā adhyāpakāśca sabhāṁ kṛtvā madhyesabhaṁ yīśumānīya papracchuḥ, tvam abhiṣikatosi na vāsmān vada|
67 “If you are the Christ, tell us.” But he said to them, “If I tell you, you will not believe,
sa pratyuvāca, mayā tasminnukte'pi yūyaṁ na viśvasiṣyatha|
68 and if I ask, you will in no way answer me or let me go.
kasmiṁścidvākye yuṣmān pṛṣṭe'pi māṁ na taduttaraṁ vakṣyatha na māṁ tyakṣyatha ca|
69 From now on, the Son of Man will be seated at the right hand of the power of God.”
kintvitaḥ paraṁ manujasutaḥ sarvvaśaktimata īśvarasya dakṣiṇe pārśve samupavekṣyati|
70 They all said, “Are you then the Son of God?” He said to them, “You say it, because I am.”
tataste papracchuḥ, rtiha tvamīśvarasya putraḥ? sa kathayāmāsa, yūyaṁ yathārthaṁ vadatha sa evāhaṁ|
71 They said, “Why do we need any more witness? For we ourselves have heard from his own mouth!”
tadā te sarvve kathayāmāsuḥ, rtiha sākṣye'nsasmin asmākaṁ kiṁ prayojanaṁ? asya svamukhādeva sākṣyaṁ prāptam|

< Luke 22 >