< John 11 >

1 Now a certain man was sick, Lazarus from Bethany, of the village of Mary and her sister, Martha.
anantara. m mariyam tasyaa bhaginii marthaa ca yasmin vaithaniiyaagraame vasatastasmin graame iliyaasar naamaa pii. dita eka aasiit|
2 It was that Mary who had anointed the Lord with ointment and wiped his feet with her hair, whose brother Lazarus was sick.
yaa mariyam prabhu. m sugandhitelaina marddayitvaa svake"saistasya cara. nau samamaarjat tasyaa bhraataa sa iliyaasar rogii|
3 The sisters therefore sent to him, saying, “Lord, behold, he for whom you have great affection is sick.”
apara nca he prabho bhavaan yasmin priiyate sa eva pii. ditostiiti kathaa. m kathayitvaa tasya bhaginyau pre. sitavatyau|
4 But when Jesus heard it, he said, “This sickness is not to death, but for the glory of God, that God’s Son may be glorified by it.”
tadaa yii"surimaa. m vaarttaa. m "srutvaakathayata pii. deya. m mara. naartha. m na kintvii"svarasya mahimaartham ii"svaraputrasya mahimaprakaa"saartha nca jaataa|
5 Now Jesus loved Martha, and her sister, and Lazarus.
yii"su ryadyapimarthaayaa. m tadbhaginyaam iliyaasari caapriiyata,
6 When therefore he heard that he was sick, he stayed two days in the place where he was.
tathaapi iliyaasara. h pii. daayaa. h katha. m "srutvaa yatra aasiit tatraiva dinadvayamati. s.that|
7 Then after this he said to the disciples, “Let’s go into Judea again.”
tata. h param sa "si. syaanakathayad vaya. m puna ryihuudiiyaprade"sa. m yaama. h|
8 The disciples asked him, “Rabbi, the Jews were just trying to stone you. Are you going there again?”
tataste pratyavadan, he guro svalpadinaani gataani yihuudiiyaastvaa. m paa. saa. nai rhantum udyataastathaapi ki. m punastatra yaasyasi?
9 Jesus answered, “Are not there twelve hours of daylight? If a man walks in the day, he does not stumble, because he sees the light of this world.
yii"su. h pratyavadat, ekasmin dine ki. m dvaada"sagha. tikaa na bhavanti? kopi divaa gacchan na skhalati yata. h sa etajjagato diipti. m praapnoti|
10 But if a man walks in the night, he stumbles, because the light is not in him.”
kintu raatrau gacchan skhalati yato hetostatra diipti rnaasti|
11 He said these things, and after that, he said to them, “Our friend Lazarus has fallen asleep, but I am going so that I may awake him out of sleep.”
imaa. m kathaa. m kathayitvaa sa taanavadad, asmaaka. m bandhu. h iliyaasar nidritobhuud idaanii. m ta. m nidraato jaagarayitu. m gacchaami|
12 The disciples therefore said, “Lord, if he has fallen asleep, he will recover.”
yii"su rm. rtau kathaamimaa. m kathitavaan kintu vi"sraamaartha. m nidraayaa. m kathitavaan iti j naatvaa "si. syaa akathayan,
13 Now Jesus had spoken of his death, but they thought that he spoke of taking rest in sleep.
he guro sa yadi nidraati tarhi bhadrameva|
14 So Jesus said to them plainly then, “Lazarus is dead.
tadaa yii"su. h spa. s.ta. m taan vyaaharat, iliyaasar amriyata;
15 I am glad for your sakes that I was not there, so that you may believe. Nevertheless, let’s go to him.”
kintu yuuya. m yathaa pratiitha tadarthamaha. m tatra na sthitavaan ityasmaad yu. smannimittam aahlaaditoha. m, tathaapi tasya samiipe yaama|
16 Thomas therefore, who is called Didymus, said to his fellow disciples, “Let’s also go, that we may die with him.”
tadaa thomaa ya. m diduma. m vadanti sa sa"ngina. h "si. syaan avadad vayamapi gatvaa tena saarddha. m mriyaamahai|
17 So when Jesus came, he found that he had been in the tomb four days already.
yii"sustatropasthaaya iliyaasara. h "sma"saane sthaapanaat catvaari dinaani gataaniiti vaarttaa. m "srutavaan|
18 Now Bethany was near Jerusalem, about fifteen stadia away.
vaithaniiyaa yiruu"saalama. h samiipasthaa kro"saikamaatraantaritaa;
19 Many of the Jews had joined the women around Martha and Mary, to console them concerning their brother.
tasmaad bahavo yihuudiiyaa marthaa. m mariyama nca bhyaat. r"sokaapannaa. m saantvayitu. m tayo. h samiipam aagacchan|
20 Then when Martha heard that Jesus was coming, she went and met him, but Mary stayed in the house.
marthaa yii"soraagamanavaartaa. m "srutvaiva ta. m saak. saad akarot kintu mariyam geha upavi"sya sthitaa|
21 Therefore Martha said to Jesus, “Lord, if you would have been here, my brother would not have died.
tadaa marthaa yii"sumavaadat, he prabho yadi bhavaan atraasthaasyat tarhi mama bhraataa naamari. syat|
22 Even now I know that whatever you ask of God, God will give you.”
kintvidaaniimapi yad ii"svare praarthayi. syate ii"svarastad daasyatiiti jaane. aha. m|
23 Jesus said to her, “Your brother will rise again.”
yii"suravaadiit tava bhraataa samutthaasyati|
24 Martha said to him, “I know that he will rise again in the resurrection at the last day.”
marthaa vyaaharat "se. sadivase sa utthaanasamaye protthaasyatiiti jaane. aha. m|
25 Jesus said to her, “I am the resurrection and the life. He who believes in me will still live, even if he dies.
tadaa yii"su. h kathitavaan ahameva utthaapayitaa jiivayitaa ca ya. h ka"scana mayi vi"svasiti sa m. rtvaapi jiivi. syati;
26 Whoever lives and believes in me will never die in this age (aiōn g165). Do you believe this?"
ya. h ka"scana ca jiivan mayi vi"svasiti sa kadaapi na mari. syati, asyaa. m kathaayaa. m ki. m vi"svasi. si? (aiōn g165)
27 She said to him, “Yes, Lord. I have come to believe that you are the Christ, God’s Son, he who comes into the world.”
saavadat prabho yasyaavatara. naapek. saasti bhavaan saevaabhi. siktta ii"svaraputra iti vi"svasimi|
28 When she had said this, she went away and called Mary, her sister, secretly, saying, “The Teacher is here and is calling you.”
iti kathaa. m kathayitvaa saa gatvaa svaa. m bhaginii. m mariyama. m guptamaahuuya vyaaharat gururupati. s.thati tvaamaahuuyati ca|
29 When she heard this, she arose quickly and went to him.
kathaamimaa. m "srutvaa saa tuur. nam utthaaya tasya samiipam agacchat|
30 Now Jesus had not yet come into the village, but was in the place where Martha met him.
yii"su rgraamamadhya. m na pravi"sya yatra marthaa ta. m saak. saad akarot tatra sthitavaan|
31 Then the Jews who were with her in the house and were consoling her, when they saw Mary, that she rose up quickly and went out, followed her, saying, “She is going to the tomb to weep there.”
ye yihuudiiyaa mariyamaa saaka. m g. rhe ti. s.thantastaam asaantvayana te taa. m k. sipram utthaaya gacchanti. m vilokya vyaaharan, sa "sma"saane roditu. m yaati, ityuktvaa te tasyaa. h pa"scaad agacchan|
32 Therefore when Mary came to where Jesus was and saw him, she fell down at his feet, saying to him, “Lord, if you would have been here, my brother would not have died.”
yatra yii"surati. s.that tatra mariyam upasthaaya ta. m d. r.s. tvaa tasya cara. nayo. h patitvaa vyaaharat he prabho yadi bhavaan atraasthaasyat tarhi mama bhraataa naamari. syat|
33 When Jesus therefore saw her weeping, and the Jews weeping who came with her, he groaned in the spirit and was troubled,
yii"sustaa. m tasyaa. h sa"ngino yihuudiiyaa. m"sca rudato vilokya "sokaartta. h san diirgha. m ni"svasya kathitavaan ta. m kutraasthaapayata?
34 and said, “Where have you laid him?” They told him, “Lord, come and see.”
te vyaaharan, he prabho bhavaan aagatya pa"syatu|
35 Jesus wept.
yii"sunaa krandita. m|
36 The Jews therefore said, “See how much affection he had for him!”
ataeva yihuudiiyaa avadan, pa"syataaya. m tasmin kid. rg apriyata|
37 Some of them said, “Could not this man, who opened the eyes of him who was blind, have also kept this man from dying?”
te. saa. m kecid avadan yondhaaya cak. su. sii dattavaan sa kim asya m. rtyu. m nivaarayitu. m naa"saknot?
38 Jesus therefore, again groaning in himself, came to the tomb. Now it was a cave, and a stone lay against it.
tato yii"su. h punarantardiirgha. m ni"svasya "sma"saanaantikam agacchat| tat "sma"saanam eka. m gahvara. m tanmukhe paa. saa. na eka aasiit|
39 Jesus said, “Take away the stone.” Martha, the sister of him who was dead, said to him, “Lord, by this time there is a stench, for he has been dead four days.”
tadaa yii"suravadad ena. m paa. saa. nam apasaarayata, tata. h pramiitasya bhaginii marthaavadat prabho, adhunaa tatra durgandho jaata. h, yatodya catvaari dinaani "sma"saane sa ti. s.thati|
40 Jesus said to her, “Did not I tell you that if you believed, you would see God’s glory?”
tadaa yii"suravaadiit, yadi vi"svasi. si tarhii"svarasya mahimaprakaa"sa. m drak. syasi kathaamimaa. m ki. m tubhya. m naakathaya. m?
41 So they took away the stone from the place where the dead man was lying. Jesus lifted up his eyes and said, “Father, I thank you that you listened to me.
tadaa m. rtasya "sma"saanaat paa. saa. no. apasaarite yii"suruurdvva. m pa"syan akathayat, he pita rmama nevesanam a"s. r.no. h kaara. naadasmaat tvaa. m dhanya. m vadaami|
42 I know that you always listen to me, but because of the multitude standing around I said this, that they may believe that you sent me.”
tva. m satata. m "s. r.no. si tadapyaha. m jaanaami, kintu tva. m maa. m yat prairayastad yathaasmin sthaane sthitaa lokaa vi"svasanti tadartham ida. m vaakya. m vadaami|
43 When he had said this, he cried with a loud voice, “Lazarus, come out!”
imaa. m kathaa. m kathayitvaa sa proccairaahvayat, he iliyaasar bahiraagaccha|
44 He who was dead came out, bound hand and foot with wrappings, and his face was wrapped around with a cloth. Jesus said to them, “Free him, and let him go.”
tata. h sa pramiita. h "sma"saanavastrai rbaddhahastapaado gaatramaarjanavaasasaa baddhamukha"sca bahiraagacchat| yii"suruditavaan bandhanaani mocayitvaa tyajataina. m|
45 Therefore many of the Jews who came to Mary and saw what Jesus did believed in him.
mariyama. h samiipam aagataa ye yihuudiiyalokaastadaa yii"soretat karmmaapa"syan te. saa. m bahavo vya"svasan,
46 But some of them went away to the Pharisees and told them the things which Jesus had done.
kintu kecidanye phiruu"sinaa. m samiipa. m gatvaa yii"soretasya karmma. no vaarttaam avadan|
47 The chief priests therefore and the Pharisees gathered a council, and said, “What are we doing? For this man does many signs.
tata. h para. m pradhaanayaajakaa. h phiruu"sinaa"sca sabhaa. m k. rtvaa vyaaharan vaya. m ki. m kurmma. h? e. sa maanavo bahuunyaa"scaryyakarmmaa. ni karoti|
48 If we leave him alone like this, everyone will believe in him, and the Romans will come and take away both our place and our nation.”
yadiid. r"sa. m karmma karttu. m na vaarayaamastarhi sarvve lokaastasmin vi"svasi. syanti romilokaa"scaagatyaasmaakam anayaa raajadhaanyaa saarddha. m raajyam aachetsyanti|
49 But a certain one of them, Caiaphas, being high priest that year, said to them, “You know nothing at all,
tadaa te. saa. m kiyaphaanaamaa yastasmin vatsare mahaayaajakapade nyayujyata sa pratyavadad yuuya. m kimapi na jaaniitha;
50 nor do you consider that it is advantageous for us that one man should die for the people, and that the whole nation not perish.”
samagrade"sasya vinaa"satopi sarvvalokaartham ekasya janasya mara. nam asmaaka. m ma"ngalahetukam etasya vivecanaamapi na kurutha|
51 Now he did not say this of himself, but being high priest that year, he prophesied that Jesus would die for the nation,
etaa. m kathaa. m sa nijabuddhyaa vyaaharad iti na,
52 and not for the nation only, but that he might also gather together into one the children of God who are scattered abroad.
kintu yii"suustadde"siiyaanaa. m kaara. naat praa. naan tyak. syati, di"si di"si vikiir. naan ii"svarasya santaanaan sa. mg. rhyaikajaati. m kari. syati ca, tasmin vatsare kiyaphaa mahaayaajakatvapade niyukta. h san ida. m bhavi. syadvaakya. m kathitavaan|
53 So from that day forward they took counsel that they might put him to death.
taddinamaarabhya te katha. m ta. m hantu. m "saknuvantiiti mantra. naa. m karttu. m praarebhire|
54 Jesus therefore walked no more openly among the Jews, but departed from there into the country near the wilderness, to a city called Ephraim. He stayed there with his disciples.
ataeva yihuudiiyaanaa. m madhye yii"su. h saprakaa"sa. m gamanaagamane ak. rtvaa tasmaad gatvaa praantarasya samiipasthaayiprade"sasyephraayim naamni nagare "si. syai. h saaka. m kaala. m yaapayitu. m praarebhe|
55 Now the Passover of the Jews was at hand. Many went up from the country to Jerusalem before the Passover, to purify themselves.
anantara. m yihuudiiyaanaa. m nistaarotsave nika. tavarttini sati tadutsavaat puurvva. m svaan "suciin karttu. m bahavo janaa graamebhyo yiruu"saalam nagaram aagacchan,
56 Then they sought for Jesus and spoke with one another as they stood in the temple, “What do you think—that he is not coming to the feast at all?”
yii"soranve. sa. na. m k. rtvaa mandire da. n.daayamaanaa. h santa. h paraspara. m vyaaharan, yu. smaaka. m kiid. r"so bodho jaayate? sa kim utsave. asmin atraagami. syati?
57 Now the chief priests and the Pharisees had commanded that if anyone knew where he was, he should report it, that they might seize him.
sa ca kutraasti yadyetat ka"scid vetti tarhi dar"sayatu pradhaanayaajakaa. h phiruu"sina"sca ta. m dharttu. m puurvvam imaam aaj naa. m praacaarayan|

< John 11 >