< Galatians 6 >

1 Brothers, even if a man is caught in some fault, you who are spiritual must restore such a one in a spirit of gentleness, looking to yourself so that you also are not tempted.
he bhrātaraḥ, yuṣmākaṁ kaścid yadi kasmiṁścit pāpe patati tarhyātmikabhāvayuktai ryuṣmābhistitikṣābhāvaṁ vidhāya sa punarutthāpyatāṁ yūyamapi yathā tādṛkparīkṣāyāṁ na patatha tathā sāvadhānā bhavata|
2 Bear one another’s burdens, and so fulfill the law of Christ.
yuṣmākam ekaiko janaḥ parasya bhāraṁ vahatvanena prakāreṇa khrīṣṭasya vidhiṁ pālayata|
3 For if a man thinks himself to be something when he is nothing, he deceives himself.
yadi kaścana kṣudraḥ san svaṁ mahāntaṁ manyate tarhi tasyātmavañcanā jāyate|
4 But let each man examine his own work, and then he will have reason to boast in himself, and not in someone else.
ata ekaikena janena svakīyakarmmaṇaḥ parīkṣā kriyatāṁ tena paraṁ nālokya kevalam ātmālokanāt tasya ślaghā sambhaviṣyati|
5 For each man will bear his own burden.
yata ekaiko janaḥ svakīyaṁ bhāraṁ vakṣyati|
6 But let him who is taught in the word share all good things with him who teaches.
yo jano dharmmopadeśaṁ labhate sa upadeṣṭāraṁ svīyasarvvasampatte rbhāginaṁ karotu|
7 Do not be deceived. God is not mocked, for whatever a man sows, that he will also reap.
yuṣmākaṁ bhrānti rna bhavatu, īśvaro nopahasitavyaḥ, yena yad bījam upyate tena tajjātaṁ śasyaṁ karttiṣyate|
8 For he who sows to his own flesh will from the flesh reap corruption. But he who sows to the Spirit will from the Spirit reap consummate (aiōnios g166) life.
svaśarīrārthaṁ yena bījam upyate tena śarīrād vināśarūpaṁ śasyaṁ lapsyate kintvātmanaḥ kṛte yena bījam upyate tenātmato'nantajīvitarūpaṁ śasyaṁ lapsyate| (aiōnios g166)
9 Let’s not be weary in doing good, for we will reap in due season if we do not give up.
satkarmmakaraṇe'smābhiraśrāntai rbhavitavyaṁ yato'klāntaustiṣṭhadbhirasmābhirupayuktasamaye tat phalāni lapsyante|
10 So then, as we have opportunity, let’s do what is good toward all men, and especially toward those who are of the household of the faith.
ato yāvat samayastiṣṭhati tāvat sarvvān prati viśeṣato viśvāsaveśmavāsinaḥ pratyasmābhi rhitācāraḥ karttavyaḥ|
11 See with what large letters I write to you with my own hand.
he bhrātaraḥ, ahaṁ svahastena yuṣmān prati kiyadvṛhat patraṁ likhitavān tad yuṣmābhi rdṛśyatāṁ|
12 As many as desire to make a good impression in the flesh compel you to be circumcised, just so they may not be persecuted for the cross of Christ.
ye śārīrikaviṣaye sudṛśyā bhavitumicchanti te yat khrīṣṭasya kruśasya kāraṇādupadravasya bhāgino na bhavanti kevalaṁ tadarthaṁ tvakchede yuṣmān pravarttayanti|
13 For even they who receive circumcision do not keep the law themselves, but they desire to have you circumcised, so that they may boast in your flesh.
te tvakchedagrāhiṇo'pi vyavasthāṁ na pālayanti kintu yuṣmaccharīrāt ślāghālābhārthaṁ yuṣmākaṁ tvakchedam icchanti|
14 But far be it from me to boast except in the cross of our Lord Jesus Christ, through which the world has been crucified to me, and I to the world.
kintu yenāhaṁ saṁsārāya hataḥ saṁsāro'pi mahyaṁ hatastadasmatprabho ryīśukhrīṣṭasya kruśaṁ vinānyatra kutrāpi mama ślāghanaṁ kadāpi na bhavatu|
15 For in Christ Jesus neither is circumcision anything, nor uncircumcision, but a new creation.
khrīṣṭe yīśau tvakchedātvakchedayoḥ kimapi guṇaṁ nāsti kintu navīnā sṛṣṭireva guṇayuktā|
16 As many as walk by this rule, peace and mercy be on them, and on God’s Israel.
aparaṁ yāvanto lokā etasmin mārge caranti teṣām īśvarīyasya kṛtsnasyesrāyelaśca śānti rdayālābhaśca bhūyāt|
17 From now on, let no one cause me any trouble, for I bear the marks of the Lord Jesus branded on my body.
itaḥ paraṁ ko'pi māṁ na kliśnātu yasmād ahaṁ svagātre prabho ryīśukhrīṣṭasya cihnāni dhāraye|
18 The grace of our Lord Jesus Christ be with your spirit, brothers. Amen.
he bhrātaraḥ asmākaṁ prabho ryīśukhrīṣṭasya prasādo yuṣmākam ātmani stheyāt| tathāstu|

< Galatians 6 >