< Ephesians 3 >

1 For this cause I, Paul, am the prisoner of Christ Jesus on behalf of you Gentiles,
ato heto rbhinnajātīyānāṁ yuṣmākaṁ nimittaṁ yīśukhrīṣṭasya bandī yaḥ so'haṁ paulo bravīmi|
2 if it is so that you have heard of the administration of that grace of God which was given me toward you,
yuṣmadartham īśvareṇa mahyaṁ dattasya varasya niyamaḥ kīdṛśastad yuṣmābhiraśrāvīti manye|
3 how that by revelation the mystery was made known to me, as I wrote before in few words,
arthataḥ pūrvvaṁ mayā saṁkṣepeṇa yathā likhitaṁ tathāhaṁ prakāśitavākyeneśvarasya nigūḍhaṁ bhāvaṁ jñāpito'bhavaṁ|
4 by which, when you read, you can perceive my understanding in the mystery of Christ,
ato yuṣmābhistat paṭhitvā khrīṣṭamadhi tasminnigūḍhe bhāve mama jñānaṁ kīdṛśaṁ tad bhotsyate|
5 which in other generations was not made known to the children of men, as it has now been revealed to his holy apostles and prophets in the Spirit,
pūrvvayugeṣu mānavasantānāstaṁ jñāpitā nāsan kintvadhunā sa bhāvastasya pavitrān preritān bhaviṣyadvādinaśca pratyātmanā prakāśito'bhavat;
6 that the Gentiles are fellow heirs and fellow members of the body, and fellow partakers of his promise in Christ Jesus through the Good News,
arthata īśvarasya śakteḥ prakāśāt tasyānugraheṇa yo varo mahyam adāyi tenāhaṁ yasya susaṁvādasya paricārako'bhavaṁ,
7 of which I was made a servant according to the gift of that grace of God which was given me according to the working of his power.
tadvārā khrīṣṭena bhinnajātīyā anyaiḥ sārddham ekādhikārā ekaśarīrā ekasyāḥ pratijñāyā aṁśinaśca bhaviṣyantīti|
8 To me, the very least of all saints, was this grace given, to preach to the Gentiles the unsearchable riches of Christ,
sarvveṣāṁ pavitralokānāṁ kṣudratamāya mahyaṁ varo'yam adāyi yad bhinnajātīyānāṁ madhye bodhāgayasya guṇanidheḥ khrīṣṭasya maṅgalavārttāṁ pracārayāmi,
9 and to make all men see what is the administration of the mystery which for ages (aiōn g165) has been hidden in God, who created all things through Jesus Christ,
kālāvasthātaḥ pūrvvasmācca yo nigūḍhabhāva īśvare gupta āsīt tadīyaniyamaṁ sarvvān jñāpayāmi| (aiōn g165)
10 to the intent that now through the assembly the manifold wisdom of God might be made known to the principalities and the powers in the heavenly places,
yata īśvarasya nānārūpaṁ jñānaṁ yat sāmprataṁ samityā svarge prādhānyaparākramayuktānāṁ dūtānāṁ nikaṭe prakāśyate tadarthaṁ sa yīśunā khrīṣṭena sarvvāṇi sṛṣṭavān|
11 according to the purpose of the ages (aiōn g165) which he accomplished in Christ Jesus our Lord.
yato vayaṁ yasmin viśvasya dṛḍhabhaktyā nirbhayatām īśvarasya samāgame sāmarthyañca
12 In him we have boldness and access in confidence through our faith in him.
prāptavantastamasmākaṁ prabhuṁ yīśuṁ khrīṣṭamadhi sa kālāvasthāyāḥ pūrvvaṁ taṁ manorathaṁ kṛtavān| (aiōn g165)
13 Therefore I ask that you may not lose heart at my troubles for you, which are your glory.
ato'haṁ yuṣmannimittaṁ duḥkhabhogena klāntiṁ yanna gacchāmīti prārthaye yatastadeva yuṣmākaṁ gauravaṁ|
14 For this cause, I bow my knees to the Father of our Lord Jesus Christ,
ato hetoḥ svargapṛthivyoḥ sthitaḥ kṛtsno vaṁśo yasya nāmnā vikhyātastam
15 from whom every family in heaven and on earth is named,
asmatprabho ryīśukhrīṣṭasya pitaramuddiśyāhaṁ jānunī pātayitvā tasya prabhāvanidhito varamimaṁ prārthaye|
16 that he would grant you, according to the riches of his glory, that you may be strengthened with power through his Spirit in the inner person,
tasyātmanā yuṣmākam āntarikapuruṣasya śakte rvṛddhiḥ kriyatāṁ|
17 that Christ may dwell in your hearts through faith, to the end that you, being rooted and grounded in love,
khrīṣṭastu viśvāsena yuṣmākaṁ hṛdayeṣu nivasatu| premaṇi yuṣmākaṁ baddhamūlatvaṁ susthiratvañca bhavatu|
18 may be strengthened to comprehend with all the saints what is the width and length and height and depth,
itthaṁ prasthatāyā dīrghatāyā gabhīratāyā uccatāyāśca bodhāya sarvvaiḥ pavitralokaiḥ prāpyaṁ sāmarthyaṁ yuṣmābhi rlabhyatāṁ,
19 and to know Christ’s love which surpasses knowledge, that you may be filled with all the fullness of God.
jñānātiriktaṁ khrīṣṭasya prema jñāyatām īśvarasya sampūrṇavṛddhiparyyantaṁ yuṣmākaṁ vṛddhi rbhavatu ca|
20 Now to him who is able to do exceedingly abundantly above all that we ask or think, according to the power that works in us,
asmākam antare yā śaktiḥ prakāśate tayā sarvvātiriktaṁ karmma kurvvan asmākaṁ prārthanāṁ kalpanāñcātikramituṁ yaḥ śaknoti
21 to him be the glory in the assembly and in Christ Jesus to all generations for the age (aiōn g165) of the ages (aiōn g165). Amen.
khrīṣṭayīśunā samite rmadhye sarvveṣu yugeṣu tasya dhanyavādo bhavatu| iti| (aiōn g165)

< Ephesians 3 >