< Lukáš 14 >

1 Jednou v sobotu pozval významný farizej Ježíše do svého domu, aby s ním pojedl. Všichni přítomní pozorně sledovali, zda Ježíš dodrží všechny předpisy zákona.
anantaraṁ viśrāmavārē yīśau pradhānasya phirūśinō gr̥hē bhōktuṁ gatavati tē taṁ vīkṣitum ārēbhirē|
2 V blízkosti Ježíšově se objevil muž postižený těžkou vodnatelností.
tadā jalōdarī tasya sammukhē sthitaḥ|
3 Ježíš se na farizeje a vykladače zákona obrátil s otázkou: „Je dovoleno v sobotu uzdravovat, nebo ne?“
tataḥ sa vyavasthāpakān phirūśinaśca papraccha, viśrāmavārē svāsthyaṁ karttavyaṁ na vā? tatastē kimapi na pratyūcuḥ|
4 To jim zavřelo ústa. Ježíš se muže dotkl, uzdravil ho a poslal pryč.
tadā sa taṁ rōgiṇaṁ svasthaṁ kr̥tvā visasarja;
5 Pak jim ještě řekl: „Kdyby někomu z vás spadlo dítě nebo dobytče do jámy, nevytáhli byste ho, i kdyby byla sobota?“
tānuvāca ca yuṣmākaṁ kasyacid garddabhō vr̥ṣabhō vā cēd garttē patati tarhi viśrāmavārē tatkṣaṇaṁ sa kiṁ taṁ nōtthāpayiṣyati?
6 A zase nevěděli, co na to odpovědět.
tatastē kathāyā ētasyāḥ kimapi prativaktuṁ na śēkuḥ|
7 Všiml si, jak se někteří hosté snaží zaujmout čestná místa u stolu, a řekl jim:
aparañca pradhānasthānamanōnītatvakaraṇaṁ vilōkya sa nimantritān ētadupadēśakathāṁ jagāda,
8 „Pozve-li vás někdo na svatbu, nesedejte si na přední místa. Mohlo by se totiž stát, že by přišel někdo váženější než vy a bylo by trapné, kdybyste mu se zahanbením museli ustoupit. Není lépe posadit se skromně stranou a nechat hostitele říci: ‚Pojď, příteli, posaď se blíž?‘To ti bude v očích druhých ke cti.
tvaṁ vivāhādibhōjyēṣu nimantritaḥ san pradhānasthānē mōpāvēkṣīḥ| tvattō gauravānvitanimantritajana āyātē
9
nimantrayitāgatya manuṣyāyaitasmai sthānaṁ dēhīti vākyaṁ cēd vakṣyati tarhi tvaṁ saṅkucitō bhūtvā sthāna itarasmin upavēṣṭum udyaṁsyasi|
asmāt kāraṇādēva tvaṁ nimantritō gatvā'pradhānasthāna upaviśa, tatō nimantrayitāgatya vadiṣyati, hē bandhō prōccasthānaṁ gatvōpaviśa, tathā sati bhōjanōpaviṣṭānāṁ sakalānāṁ sākṣāt tvaṁ mānyō bhaviṣyasi|
11 Protože každý, kdo vynáší sám sebe, bude pokořen, ale kdo se umí pokořit, ten bude povýšen.“
yaḥ kaścit svamunnamayati sa namayiṣyatē, kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyatē|
12 A hostiteli řekl: „Dáváš-li oběd nebo večeři, nezvi své přátele, sourozence, příbuzné či vlivné známé. Oni by zase na oplátku pozvali tebe, aby nezůstali nic dlužni.
tadā sa nimantrayitāraṁ janamapi jagāda, madhyāhnē rātrau vā bhōjyē kr̥tē nijabandhugaṇō vā bhrātr̥gaṇō vā jñātigaṇō vā dhanigaṇō vā samīpavāsigaṇō vā ētān na nimantraya, tathā kr̥tē cēt tē tvāṁ nimantrayiṣyanti, tarhi pariśōdhō bhaviṣyati|
13 Raději pozvi chudé, zmrzačené, kulhavé a slepé.
kintu yadā bhējyaṁ karōṣi tadā daridraśuṣkakarakhañjāndhān nimantraya,
14 Ti nemají, čím by ti to vynahradili, ale ty budeš mít radost. Takový čin nebude zapomenut ani na věčnosti.“
tata āśiṣaṁ lapsyasē, tēṣu pariśōdhaṁ karttumaśaknuvatsu śmaśānāddhārmmikānāmutthānakālē tvaṁ phalāṁ lapsyasē|
15 Jeden z hostů ho slyšel a řekl: „Jaká pocta pro každého, kdo bude pozván ke stolu v Božím království.“
anantaraṁ tāṁ kathāṁ niśamya bhōjanōpaviṣṭaḥ kaścit kathayāmāsa, yō jana īśvarasya rājyē bhōktuṁ lapsyatē saēva dhanyaḥ|
16 Na to mu vyprávěl Ježíš podobenství: „Jeden muž připravoval velkou hostinu a pozval na ni mnoho lidí.
tataḥ sa uvāca, kaścit janō rātrau bhējyaṁ kr̥tvā bahūn nimantrayāmāsa|
17 Když se už přiblížil ten slavnostní den, poslal svého sluhu k pozvaným se vzkazem: ‚Přijďte, vše je uchystáno!‘
tatō bhōjanasamayē nimantritalōkān āhvātuṁ dāsadvārā kathayāmāsa, khadyadravyāṇi sarvvāṇi samāsāditāni santi, yūyamāgacchata|
18 Ale pozvaní se začali svorně vymlouvat. Jeden řekl: ‚Koupil jsem pole a musím ho jít obhlédnout. Prosím tě, omluv mě u svého pána.‘
kintu tē sarvva ēkaikaṁ chalaṁ kr̥tvā kṣamāṁ prārthayāñcakrirē| prathamō janaḥ kathayāmāsa, kṣētramēkaṁ krītavānahaṁ tadēva draṣṭuṁ mayā gantavyam, ataēva māṁ kṣantuṁ taṁ nivēdaya|
19 Druhý řekl: ‚Koupil jsem pět volských spřežení a chci je vyzkoušet. Prosím tě, omluv mě.‘
anyō janaḥ kathayāmāsa, daśavr̥ṣānahaṁ krītavān tān parīkṣituṁ yāmi tasmādēva māṁ kṣantuṁ taṁ nivēdaya|
20 Jiný řekl: ‚Právě jsem se oženil. Uznáš, že teď nemohu přijít.‘
aparaḥ kathayāmāsa, vyūḍhavānahaṁ tasmāt kāraṇād yātuṁ na śaknōmi|
21 Když se sluha vrátil a sdělil vše svému pánovi, ten se rozhněval a nařídil mu: ‚Vyjdi rychle do ulic a na náměstí a pozvi chudé, zmrzačené, slepé a chromé.‘
paścāt sa dāsō gatvā nijaprabhōḥ sākṣāt sarvvavr̥ttāntaṁ nivēdayāmāsa, tatōsau gr̥hapatiḥ kupitvā svadāsaṁ vyājahāra, tvaṁ satvaraṁ nagarasya sannivēśān mārgāṁśca gatvā daridraśuṣkakarakhañjāndhān atrānaya|
22 Když se tak stalo, oznámil sluha pánovi: ‚Splnil jsem tvůj příkaz a ještě zbývá místo.‘
tatō dāsō'vadat, hē prabhō bhavata ājñānusārēṇākriyata tathāpi sthānamasti|
23 Pán mu řekl: ‚Prohledej ohrady a příkopy a přiveď všechny tuláky a pobudy, ať se můj dům naplní. Přemluv i ty, kteří by si sami netroufali.
tadā prabhuḥ puna rdāsāyākathayat, rājapathān vr̥kṣamūlāni ca yātvā madīyagr̥hapūraṇārthaṁ lōkānāgantuṁ pravarttaya|
24 Ale to vám říkám, žádný z těch pozvaných nevděčníků neokusí nic z mé hostiny.‘“
ahaṁ yuṣmabhyaṁ kathayāmi, pūrvvanimantritānamēkōpi mamāsya rātribhōjyasyāsvādaṁ na prāpsyati|
25 Když se Ježíš zase vydal na cestu, doprovázely ho davy lidí. Obrátil se k nim a řekl:
anantaraṁ bahuṣu lōkēṣu yīśōḥ paścād vrajitēṣu satsu sa vyāghuṭya tēbhyaḥ kathayāmāsa,
26 „Kdo se chce ke mně připojit a nemiluje mne víc než svého otce, matku, ženu, děti, bratry a sestry a dokonce víc než sám sebe, nemůže se stát mým učedníkem.
yaḥ kaścin mama samīpam āgatya svasya mātā pitā patnī santānā bhrātarō bhagimyō nijaprāṇāśca, ētēbhyaḥ sarvvēbhyō mayyadhikaṁ prēma na karōti, sa mama śiṣyō bhavituṁ na śakṣyati|
27 Kdo není ochoten vzít na sebe těžkosti, které mu nastanou, když mne bude následovat, nemůže být mým učedníkem.
yaḥ kaścit svīyaṁ kruśaṁ vahan mama paścānna gacchati, sōpi mama śiṣyō bhavituṁ na śakṣyati|
28 Kdo chce stavět dům, musí si nejprve udělat rozpočet a odhadnout, bude-li mít dost prostředků na to, aby stavbu dokončil.
durganirmmāṇē kativyayō bhaviṣyati, tathā tasya samāptikaraṇārthaṁ sampattirasti na vā, prathamamupaviśya ētanna gaṇayati, yuṣmākaṁ madhya ētādr̥śaḥ kōsti?
29 Když tak neučiní, stavbu začne, ale nedokončí ji. Všichni se mu vysmějí a řeknou:
nōcēd bhittiṁ kr̥tvā śēṣē yadi samāpayituṁ na śakṣyati,
30 ‚Podívejte se, chtěl stavět, ale nemá na to.‘
tarhi mānuṣōyaṁ nicētum ārabhata samāpayituṁ nāśaknōt, iti vyāhr̥tya sarvvē tamupahasiṣyanti|
31 A když panovníkovi hrozí válka, neporadí se nejprve, zda se může se svými deseti tisíci vojáky postavit proti dvaceti tisícům?
aparañca bhinnabhūpatinā saha yuddhaṁ karttum udyamya daśasahasrāṇi sainyāni gr̥hītvā viṁśatisahasrēḥ sainyaiḥ sahitasya samīpavāsinaḥ sammukhaṁ yātuṁ śakṣyāmi na vēti prathamaṁ upaviśya na vicārayati ētādr̥śō bhūmipatiḥ kaḥ?
32 Nepošle raději mírové poselstvo dříve, než ho nepřítel napadne?
yadi na śaknōti tarhi ripāvatidūrē tiṣṭhati sati nijadūtaṁ prēṣya sandhiṁ karttuṁ prārthayēta|
33 A tak každý, kdo se chce stát mým učedníkem, ať si dobře rozváží, čeho by se pro mne musel vzdát.
tadvad yuṣmākaṁ madhyē yaḥ kaścin madarthaṁ sarvvasvaṁ hātuṁ na śaknōti sa mama śiṣyō bhavituṁ na śakṣyati|
34 Sůl je dobrá věc, ale k čemu bude, ztratí-li svou chuť a schopnost bránit hnilobě?
lavaṇam uttamam iti satyaṁ, kintu yadi lavaṇasya lavaṇatvam apagacchati tarhi tat kathaṁ svāduyuktaṁ bhaviṣyati?
35 Ani k hnojení se nehodí, musí se vyhodit. Snažte se pochopit, co vám říkám.“
tada bhūmyartham ālavālarāśyarthamapi bhadraṁ na bhavati; lōkāstad bahiḥ kṣipanti|yasya śrōtuṁ śrōtrē staḥ sa śr̥ṇōtu|

< Lukáš 14 >