< 路加福音 24 >

1 七日的頭一日,黎明的時候,那些婦女帶着所預備的香料來到墳墓前,
अथ सप्ताहप्रथमदिनेऽतिप्रत्यूषे ता योषितः सम्पादितं सुगन्धिद्रव्यं गृहीत्वा तदन्याभिः कियतीभिः स्त्रीभिः सह श्मशानं ययुः।
2 看見石頭已經從墳墓滾開了,
किन्तु श्मशानद्वारात् पाषाणमपसारितं दृष्ट्वा
3 她們就進去,只是不見主耶穌的身體。
ताः प्रविश्य प्रभो र्देहमप्राप्य
4 正在猜疑之間,忽然有兩個人站在旁邊,衣服放光。
व्याकुला भवन्ति एतर्हि तेजोमयवस्त्रान्वितौ द्वौ पुरुषौ तासां समीपे समुपस्थितौ
5 婦女們驚怕,將臉伏地。那兩個人就對她們說:「為甚麼在死人中找活人呢?
तस्मात्ताः शङ्कायुक्ता भूमावधोमुख्यस्यस्थुः। तदा तौ ता ऊचतु र्मृतानां मध्ये जीवन्तं कुतो मृगयथ?
6 他不在這裏,已經復活了。當記念他還在加利利的時候怎樣告訴你們,
सोत्र नास्ति स उदस्थात्।
7 說:『人子必須被交在罪人手裏,釘在十字架上,第三日復活。』」
पापिनां करेषु समर्पितेन क्रुशे हतेन च मनुष्यपुत्रेण तृतीयदिवसे श्मशानादुत्थातव्यम् इति कथां स गलीलि तिष्ठन् युष्मभ्यं कथितवान् तां स्मरत।
8 她們就想起耶穌的話來,
तदा तस्य सा कथा तासां मनःसु जाता।
9 便從墳墓那裏回去,把這一切的事告訴十一個使徒和其餘的人。
अनन्तरं श्मशानाद् गत्वा ता एकादशशिष्यादिभ्यः सर्व्वेभ्यस्तां वार्त्तां कथयामासुः।
10 那告訴使徒的就是抹大拉的馬利亞和約亞拿,並雅各的母親馬利亞,還有與她們在一處的婦女。
मग्दलीनीमरियम्, योहना, याकूबो माता मरियम् तदन्याः सङ्गिन्यो योषितश्च प्रेरितेभ्य एताः सर्व्वा वार्त्ताः कथयामासुः
11 她們這些話,使徒以為是胡言,就不相信。
किन्तु तासां कथाम् अनर्थकाख्यानमात्रं बुद्ध्वा कोपि न प्रत्यैत्।
12 彼得起來,跑到墳墓前,低頭往裏看,見細麻布獨在一處,就回去了,心裏希奇所成的事。
तदा पितर उत्थाय श्मशानान्तिकं दधाव, तत्र च प्रह्वो भूत्वा पार्श्वैकस्थापितं केवलं वस्त्रं ददर्श; तस्मादाश्चर्य्यं मन्यमानो यदघटत तन्मनसि विचारयन् प्रतस्थे।
13 正當那日,門徒中有兩個人往一個村子去;這村子名叫以馬忤斯,離耶路撒冷約有二十五里。
तस्मिन्नेव दिने द्वौ शिय्यौ यिरूशालमश्चतुष्क्रोशान्तरितम् इम्मायुग्रामं गच्छन्तौ
14 他們彼此談論所遇見的這一切事。
तासां घटनानां कथामकथयतां
15 正談論相問的時候,耶穌親自就近他們,和他們同行;
तयोरालापविचारयोः काले यीशुरागत्य ताभ्यां सह जगाम
16 只是他們的眼睛迷糊了,不認識他。
किन्तु यथा तौ तं न परिचिनुतस्तदर्थं तयो र्दृष्टिः संरुद्धा।
17 耶穌對他們說:「你們走路彼此談論的是甚麼事呢?」他們就站住,臉上帶着愁容。
स तौ पृष्टवान् युवां विषण्णौ किं विचारयन्तौ गच्छथः?
18 二人中有一個名叫革流巴的回答說:「你在耶路撒冷作客,還不知道這幾天在那裏所出的事嗎?」
ततस्तयोः क्लियपानामा प्रत्युवाच यिरूशालमपुरेऽधुना यान्यघटन्त त्वं केवलविदेशी किं तद्वृत्तान्तं न जानासि?
19 耶穌說:「甚麼事呢?」他們說:「就是拿撒勒人耶穌的事。他是個先知,在上帝和眾百姓面前,說話行事都有大能。
स पप्रच्छ का घटनाः? तदा तौ वक्तुमारेभाते यीशुनामा यो नासरतीयो भविष्यद्वादी ईश्वरस्य मानुषाणाञ्च साक्षात् वाक्ये कर्म्मणि च शक्तिमानासीत्
20 祭司長和我們的官府竟把他解去,定了死罪,釘在十字架上。
तम् अस्माकं प्रधानयाजका विचारकाश्च केनापि प्रकारेण क्रुशे विद्ध्वा तस्य प्राणाननाशयन् तदीया घटनाः;
21 但我們素來所盼望、要贖以色列民的就是他!不但如此,而且這事成就,現在已經三天了。
किन्तु य इस्रायेलीयलोकान् उद्धारयिष्यति स एवायम् इत्याशास्माभिः कृता|तद्यथा तथास्तु तस्या घटनाया अद्य दिनत्रयं गतं।
22 再者,我們中間有幾個婦女使我們驚奇;她們清早到了墳墓那裏,
अधिकन्त्वस्माकं सङ्गिनीनां कियत्स्त्रीणां मुखेभ्योऽसम्भववाक्यमिदं श्रुतं;
23 不見他的身體,就回來告訴我們,說看見了天使顯現,說他活了。
ताः प्रत्यूषे श्मशानं गत्वा तत्र तस्य देहम् अप्राप्य व्याघुट्येत्वा प्रोक्तवत्यः स्वर्गीसदूतौ दृष्टावस्माभिस्तौ चावादिष्टां स जीवितवान्।
24 又有我們的幾個人往墳墓那裏去,所遇見的正如婦女們所說的,只是沒有看見他。」
ततोस्माकं कैश्चित् श्मशानमगम्यत तेऽपि स्त्रीणां वाक्यानुरूपं दृष्टवन्तः किन्तु तं नापश्यन्।
25 耶穌對他們說:「無知的人哪,先知所說的一切話,你們的心信得太遲鈍了。
तदा स तावुवाच, हे अबोधौ हे भविष्यद्वादिभिरुक्तवाक्यं प्रत्येतुं विलम्बमानौ;
26 基督這樣受害,又進入他的榮耀,豈不是應當的嗎?」
एतत्सर्व्वदुःखं भुक्त्वा स्वभूतिप्राप्तिः किं ख्रीष्टस्य न न्याय्या?
27 於是從摩西和眾先知起,凡經上所指着自己的話都給他們講解明白了。
ततः स मूसाग्रन्थमारभ्य सर्व्वभविष्यद्वादिनां सर्व्वशास्त्रे स्वस्मिन् लिखिताख्यानाभिप्रायं बोधयामास।
28 將近他們所去的村子,耶穌好像還要往前行,
अथ गम्यग्रामाभ्यर्णं प्राप्य तेनाग्रे गमनलक्षणे दर्शिते
29 他們卻強留他,說:「時候晚了,日頭已經平西了,請你同我們住下吧!」耶穌就進去,要同他們住下。
तौ साधयित्वावदतां सहावाभ्यां तिष्ठ दिने गते सति रात्रिरभूत्; ततः स ताभ्यां सार्द्धं स्थातुं गृहं ययौ।
30 到了坐席的時候,耶穌拿起餅來,祝謝了,擘開,遞給他們。
पश्चाद्भोजनोपवेशकाले स पूपं गृहीत्वा ईश्वरगुणान् जगाद तञ्च भंक्त्वा ताभ्यां ददौ।
31 他們的眼睛明亮了,這才認出他來。忽然耶穌不見了。
तदा तयो र्दृष्टौ प्रसन्नायां तं प्रत्यभिज्ञतुः किन्तु स तयोः साक्षादन्तर्दधे।
32 他們彼此說:「在路上,他和我們說話,給我們講解聖經的時候,我們的心豈不是火熱的嗎?」
ततस्तौ मिथोभिधातुम् आरब्धवन्तौ गमनकाले यदा कथामकथयत् शास्त्रार्थञ्चबोधयत् तदावयो र्बुद्धिः किं न प्राज्वलत्?
33 他們就立時起身,回耶路撒冷去,正遇見十一個使徒和他們的同人聚集在一處,
तौ तत्क्षणादुत्थाय यिरूशालमपुरं प्रत्याययतुः, तत्स्थाने शिष्याणाम् एकादशानां सङ्गिनाञ्च दर्शनं जातं।
34 說:「主果然復活,已經現給西門看了。」
ते प्रोचुः प्रभुरुदतिष्ठद् इति सत्यं शिमोने दर्शनमदाच्च।
35 兩個人就把路上所遇見,和擘餅的時候怎麼被他們認出來的事,都述說了一遍。
ततः पथः सर्व्वघटनायाः पूपभञ्जनेन तत्परिचयस्य च सर्व्ववृत्तान्तं तौ वक्तुमारेभाते।
36 正說這話的時候,耶穌親自站在他們當中,說:「願你們平安!」
इत्थं ते परस्परं वदन्ति तत्काले यीशुः स्वयं तेषां मध्य प्रोत्थय युष्माकं कल्याणं भूयाद् इत्युवाच,
37 他們卻驚慌害怕,以為所看見的是魂。
किन्तु भूतं पश्याम इत्यनुमाय ते समुद्विविजिरे त्रेषुश्च।
38 耶穌說:「你們為甚麼愁煩?為甚麼心裏起疑念呢?
स उवाच, कुतो दुःखिता भवथ? युष्माकं मनःसु सन्देह उदेति च कुतः?
39 你們看我的手,我的腳,就知道實在是我了。摸我看看!魂無骨無肉,你們看,我是有的。」
एषोहं, मम करौ पश्यत वरं स्पृष्ट्वा पश्यत, मम यादृशानि पश्यथ तादृशानि भूतस्य मांसास्थीनि न सन्ति।
40 說了這話,就把手和腳給他們看。
इत्युक्त्वा स हस्तपादान् दर्शयामास।
41 他們正喜得不敢信,並且希奇;耶穌就說:「你們這裏有甚麼吃的沒有?」
तेऽसम्भवं ज्ञात्वा सानन्दा न प्रत्ययन्। ततः स तान् पप्रच्छ, अत्र युष्माकं समीपे खाद्यं किञ्चिदस्ति?
42 他們便給他一片燒魚。
ततस्ते कियद्दग्धमत्स्यं मधु च ददुः
43 他接過來,在他們面前吃了。
स तदादाय तेषां साक्षाद् बुभुजे
44 耶穌對他們說:「這就是我從前與你們同在之時所告訴你們的話說:摩西的律法、先知的書,和詩篇上所記的,凡指着我的話都必須應驗。」
कथयामास च मूसाव्यवस्थायां भविष्यद्वादिनां ग्रन्थेषु गीतपुस्तके च मयि यानि सर्व्वाणि वचनानि लिखितानि तदनुरूपाणि घटिष्यन्ते युष्माभिः सार्द्धं स्थित्वाहं यदेतद्वाक्यम् अवदं तदिदानीं प्रत्यक्षमभूत्।
45 於是耶穌開他們的心竅,使他們能明白聖經,
अथ तेभ्यः शास्त्रबोधाधिकारं दत्वावदत्,
46 又對他們說:「照經上所寫的,基督必受害,第三日從死裏復活,
ख्रीष्टेनेत्थं मृतियातना भोक्तव्या तृतीयदिने च श्मशानादुत्थातव्यञ्चेति लिपिरस्ति;
47 並且人要奉他的名傳悔改、赦罪的道,從耶路撒冷起直傳到萬邦。
तन्नाम्ना यिरूशालममारभ्य सर्व्वदेशे मनःपरावर्त्तनस्य पापमोचनस्य च सुसंवादः प्रचारयितव्यः,
48 你們就是這些事的見證。
एषु सर्व्वेषु यूयं साक्षिणः।
49 我要將我父所應許的降在你們身上,你們要在城裏等候,直到你們領受從上頭來的能力。」
अपरञ्च पश्यत पित्रा यत् प्रतिज्ञातं तत् प्रेषयिष्यामि, अतएव यावत्कालं यूयं स्वर्गीयां शक्तिं न प्राप्स्यथ तावत्कालं यिरूशालम्नगरे तिष्ठत।
50 耶穌領他們到伯大尼的對面,就舉手給他們祝福。
अथ स तान् बैथनीयापर्य्यन्तं नीत्वा हस्तावुत्तोल्य आशिष वक्तुमारेभे
51 正祝福的時候,他就離開他們,被帶到天上去了。
आशिषं वदन्नेव च तेभ्यः पृथग् भूत्वा स्वर्गाय नीतोऽभवत्।
52 他們就拜他,大大地歡喜,回耶路撒冷去,
तदा ते तं भजमाना महानन्देन यिरूशालमं प्रत्याजग्मुः।
53 常在殿裏稱頌上帝。
ततो निरन्तरं मन्दिरे तिष्ठन्त ईश्वरस्य प्रशंसां धन्यवादञ्च कर्त्तम् आरेभिरे। इति॥

< 路加福音 24 >