< 路加福音 14 >

1 在一个安息日,耶稣来到一个法利赛人长官家里吃饭,期间众人都在仔细观察他。
anantaraṁ viśrāmavārē yīśau pradhānasya phirūśinō gr̥hē bhōktuṁ gatavati tē taṁ vīkṣitum ārēbhirē|
2 他面前有一个人,双手双腿肿胀,
tadā jalōdarī tasya sammukhē sthitaḥ|
3 于是耶稣对研究法律的专家和法利赛人说:“律法是否允许在安息日治病?”
tataḥ sa vyavasthāpakān phirūśinaśca papraccha, viśrāmavārē svāsthyaṁ karttavyaṁ na vā? tatastē kimapi na pratyūcuḥ|
4 众人保持沉默。耶稣摸了那病人一下,把他治好就叫他走了。
tadā sa taṁ rōgiṇaṁ svasthaṁ kr̥tvā visasarja;
5 然后耶稣对众人说:“如果安息日那天,你们的儿子或牛掉在井里,你们难道不会立刻把他或它拉上来吗?”
tānuvāca ca yuṣmākaṁ kasyacid garddabhō vr̥ṣabhō vā cēd garttē patati tarhi viśrāmavārē tatkṣaṇaṁ sa kiṁ taṁ nōtthāpayiṣyati?
6 众人无法回答这个问题。
tatastē kathāyā ētasyāḥ kimapi prativaktuṁ na śēkuḥ|
7 耶稣发现他们都选择坐在主位,于是就讲了一个故事。
aparañca pradhānasthānamanōnītatvakaraṇaṁ vilōkya sa nimantritān ētadupadēśakathāṁ jagāda,
8 他说:“当你受邀参加婚筵,不要坐上主位,因为受邀客人中,可能有人比你更尊贵。
tvaṁ vivāhādibhōjyēṣu nimantritaḥ san pradhānasthānē mōpāvēkṣīḥ| tvattō gauravānvitanimantritajana āyātē
9 邀请你和那人过来的主人会对你说:‘请把位置给这个人。’这时候你就只能尴尬地坐到其他位置上。
nimantrayitāgatya manuṣyāyaitasmai sthānaṁ dēhīti vākyaṁ cēd vakṣyati tarhi tvaṁ saṅkucitō bhūtvā sthāna itarasmin upavēṣṭum udyaṁsyasi|
10 但如果在受邀后,一开始选择坐在末位,主人就会过来对你说:‘朋友,请上座。’这样你在同席众人面前才更有尊严。
asmāt kāraṇādēva tvaṁ nimantritō gatvā'pradhānasthāna upaviśa, tatō nimantrayitāgatya vadiṣyati, hē bandhō prōccasthānaṁ gatvōpaviśa, tathā sati bhōjanōpaviṣṭānāṁ sakalānāṁ sākṣāt tvaṁ mānyō bhaviṣyasi|
11 凡是高看自己一眼的人,必会被人看轻,凡谦卑之人,必会受到尊重。”
yaḥ kaścit svamunnamayati sa namayiṣyatē, kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyatē|
12 耶稣又对邀请他的人说:“当你在准备午餐或晚餐时,不要邀请你的亲朋好友或富有的邻居,因为他们会回请你,你就得到了报答。
tadā sa nimantrayitāraṁ janamapi jagāda, madhyāhnē rātrau vā bhōjyē kr̥tē nijabandhugaṇō vā bhrātr̥gaṇō vā jñātigaṇō vā dhanigaṇō vā samīpavāsigaṇō vā ētān na nimantraya, tathā kr̥tē cēt tē tvāṁ nimantrayiṣyanti, tarhi pariśōdhō bhaviṣyati|
13 如果你摆宴席邀请穷人、残废人、瘸腿人和盲人,
kintu yadā bhējyaṁ karōṣi tadā daridraśuṣkakarakhañjāndhān nimantraya,
14 你就有福了。因为他们没有什么可以报答你。待良善之人复活之时,你必定获得报答。”
tata āśiṣaṁ lapsyasē, tēṣu pariśōdhaṁ karttumaśaknuvatsu śmaśānāddhārmmikānāmutthānakālē tvaṁ phalāṁ lapsyasē|
15 宴会中一名客人听了这番话,就对耶稣说:“在上帝之国里用餐之人有福了。”
anantaraṁ tāṁ kathāṁ niśamya bhōjanōpaviṣṭaḥ kaścit kathayāmāsa, yō jana īśvarasya rājyē bhōktuṁ lapsyatē saēva dhanyaḥ|
16 耶稣回答:“一个人大摆宴席,请了许多客人。
tataḥ sa uvāca, kaścit janō rātrau bhējyaṁ kr̥tvā bahūn nimantrayāmāsa|
17 到了开席的时候,他派仆人去通知受邀客人,‘来吧!宴席已经备好。’
tatō bhōjanasamayē nimantritalōkān āhvātuṁ dāsadvārā kathayāmāsa, khadyadravyāṇi sarvvāṇi samāsāditāni santi, yūyamāgacchata|
18 但众人却都在推辞。第一个人说:‘我买了一块地,得去看一看,很抱歉。’
kintu tē sarvva ēkaikaṁ chalaṁ kr̥tvā kṣamāṁ prārthayāñcakrirē| prathamō janaḥ kathayāmāsa, kṣētramēkaṁ krītavānahaṁ tadēva draṣṭuṁ mayā gantavyam, ataēva māṁ kṣantuṁ taṁ nivēdaya|
19 另一个说:‘我买了十头牛,要去试一试,太抱歉了。’
anyō janaḥ kathayāmāsa, daśavr̥ṣānahaṁ krītavān tān parīkṣituṁ yāmi tasmādēva māṁ kṣantuṁ taṁ nivēdaya|
20 还有一人说:‘我刚结婚,不能去。’
aparaḥ kathayāmāsa, vyūḍhavānahaṁ tasmāt kāraṇād yātuṁ na śaknōmi|
21 仆人回来把这些事告诉主人,主人很生气,对仆人说:‘快到城里的大街小巷,把穷人、残疾人、盲人和瘸腿之人都领到这里来。’
paścāt sa dāsō gatvā nijaprabhōḥ sākṣāt sarvvavr̥ttāntaṁ nivēdayāmāsa, tatōsau gr̥hapatiḥ kupitvā svadāsaṁ vyājahāra, tvaṁ satvaraṁ nagarasya sannivēśān mārgāṁśca gatvā daridraśuṣkakarakhañjāndhān atrānaya|
22 随后仆人说:‘主人,我已经按你的吩咐办好了,但还有空位。’
tatō dāsō'vadat, hē prabhō bhavata ājñānusārēṇākriyata tathāpi sthānamasti|
23 主人对仆人说:‘那就到乡间小路去,把人们都叫过来,我希望屋子坐满。
tadā prabhuḥ puna rdāsāyākathayat, rājapathān vr̥kṣamūlāni ca yātvā madīyagr̥hapūraṇārthaṁ lōkānāgantuṁ pravarttaya|
24 告诉你吧,之前邀请的那些人,谁也别想尝到我宴席的滋味。’”
ahaṁ yuṣmabhyaṁ kathayāmi, pūrvvanimantritānamēkōpi mamāsya rātribhōjyasyāsvādaṁ na prāpsyati|
25 一大群人与耶稣同行,他转身对他们说:
anantaraṁ bahuṣu lōkēṣu yīśōḥ paścād vrajitēṣu satsu sa vyāghuṭya tēbhyaḥ kathayāmāsa,
26 “如果你们想跟随我,但对我的爱无法超过对父母、妻儿、兄弟姊妹、甚至自己生命的爱,就无法成为我的门徒。
yaḥ kaścin mama samīpam āgatya svasya mātā pitā patnī santānā bhrātarō bhagimyō nijaprāṇāśca, ētēbhyaḥ sarvvēbhyō mayyadhikaṁ prēma na karōti, sa mama śiṣyō bhavituṁ na śakṣyati|
27 如果你不能背负自己的十字架跟随我,也不能做我的门徒。
yaḥ kaścit svīyaṁ kruśaṁ vahan mama paścānna gacchati, sōpi mama śiṣyō bhavituṁ na śakṣyati|
28 如果你想盖一座高塔,总是要坐下算算费用,看看能不能盖成,是不是?
durganirmmāṇē kativyayō bhaviṣyati, tathā tasya samāptikaraṇārthaṁ sampattirasti na vā, prathamamupaviśya ētanna gaṇayati, yuṣmākaṁ madhya ētādr̥śaḥ kōsti?
29 否则,如果在打好地基后却不能完工,人们得知这一切就会讥笑你,
nōcēd bhittiṁ kr̥tvā śēṣē yadi samāpayituṁ na śakṣyati,
30 说:‘看看这个人,开工了却完不成。’
tarhi mānuṣōyaṁ nicētum ārabhata samāpayituṁ nāśaknōt, iti vyāhr̥tya sarvvē tamupahasiṣyanti|
31 或者一个国王与另一个国王开战,如果他只有一万兵马,而敌方却有两万兵马,他是不是要与军师们商议,看看能不能打赢?
aparañca bhinnabhūpatinā saha yuddhaṁ karttum udyamya daśasahasrāṇi sainyāni gr̥hītvā viṁśatisahasrēḥ sainyaiḥ sahitasya samīpavāsinaḥ sammukhaṁ yātuṁ śakṣyāmi na vēti prathamaṁ upaviśya na vicārayati ētādr̥śō bhūmipatiḥ kaḥ?
32 如果不能,就要趁对方还未兵临城下,先派使者去讲和。
yadi na śaknōti tarhi ripāvatidūrē tiṣṭhati sati nijadūtaṁ prēṣya sandhiṁ karttuṁ prārthayēta|
33 同样,你们中间不论谁,如果无法撇下一切跟随我,就不能做我的门徒。
tadvad yuṣmākaṁ madhyē yaḥ kaścin madarthaṁ sarvvasvaṁ hātuṁ na śaknōti sa mama śiṣyō bhavituṁ na śakṣyati|
34 盐是个好东西,但如果失去了咸味,怎能让它再咸起来呢?
lavaṇam uttamam iti satyaṁ, kintu yadi lavaṇasya lavaṇatvam apagacchati tarhi tat kathaṁ svāduyuktaṁ bhaviṣyati?
35 它对田地没好处,也不能做肥料,你只能把它扔掉。如果你有耳朵,就要听一听。”
tada bhūmyartham ālavālarāśyarthamapi bhadraṁ na bhavati; lōkāstad bahiḥ kṣipanti|yasya śrōtuṁ śrōtrē staḥ sa śr̥ṇōtu|

< 路加福音 14 >