< Luke 9 >

1 A hubat thlanghqa hlaihih ce ak khy coengawh, qaaikhqi hqek thainak ingkaw thlak tlo qoei sak thainaak ce pek khqi nawh,
tataḥ paraṁ sa dvādaśaśiṣyānāhūya bhūtān tyājayituṁ rogān pratikarttuñca tebhyaḥ śaktimādhipatyañca dadau|
2 Khawsa awithang leek kqawn aham ingkaw thlak tlokhqi qoei sak aham tyi khqi hy.
aparañca īśvarīyarājyasya susaṁvādaṁ prakāśayitum rogiṇāmārogyaṁ karttuñca preraṇakāle tān jagāda|
3 A mingmih a venawh: “Lam awhkaw aham ikaw awm koeh khyn uh - sawnghqawl, sawngsa, phaihpi, tangka ingkaw angki zunghih koeh khyn uh.
yātrārthaṁ yaṣṭi rvastrapuṭakaṁ bhakṣyaṁ mudrā dvitīyavastram, eṣāṁ kimapi mā gṛhlīta|
4 Nami pahnaak im a hoei awh, ce a khaw ce nami cehtaak hlan dy awm poe uh.
yūyañca yanniveśanaṁ praviśatha nagaratyāgaparyyanataṁ tanniveśane tiṣṭhata|
5 Thlang ing a ma ni do khqi awhtaw, ce a khaw ce nami cehtaak awh nami khawpha awhkaw dekvai ce khawk sih uh,” tinak khqi hy.
tatra yadi kasyacit purasya lokā yuṣmākamātithyaṁ na kurvvanti tarhi tasmānnagarād gamanakāle teṣāṁ viruddhaṁ sākṣyārthaṁ yuṣmākaṁ padadhūlīḥ sampātayata|
6 Cedawngawh, cet unawh khaw pynoet coeng pynoet awh awithang leek kqawn unawh thlak tlokhqi ce qoei sak uhy.
atha te prasthāya sarvvatra susaṁvādaṁ pracārayituṁ pīḍitān svasthān karttuñca grāmeṣu bhramituṁ prārebhire|
7 Herod boei ing cawhkaw awithang ce za hy. Thlang vang ing, “Johan ce tho tlaih nawh ni,” ti uhy,
etarhi herod rājā yīśoḥ sarvvakarmmaṇāṁ vārttāṁ śrutvā bhṛśamudvivije
8 thlang vang ingtaw, “Elijah dang law tlaih nawh ni,” ti bai uhy, thlang vang bai ingtaw, “Syn awhkaw tawngha pynoet oet hqing tlaih nawh ni,” tinawh kqawn uhy.
yataḥ kecidūcuryohan śmaśānādudatiṣṭhat| kecidūcuḥ, eliyo darśanaṁ dattavān; evamanyalokā ūcuḥ pūrvvīyaḥ kaścid bhaviṣyadvādī samutthitaḥ|
9 Cehlai Herod ingtaw, “Johan ce a hawng tlyk hawh hlai nyng; vawhkaw awithang kang zaak ve a u bai hy voei nu?” ti hy. Cedawngawh anih ce huh aham ngaih hy.
kintu heroduvāca yohanaḥ śiro'hamachinadam idānīṁ yasyedṛkkarmmaṇāṁ vārttāṁ prāpnomi sa kaḥ? atha sa taṁ draṣṭum aicchat|
10 Ceityihkhqi a ming voei tlaih coengawh, ik-oeih a mi saikhqi ce Jesu a venawh kqawn pe uhy. Cekkhqi ce Bethsaida a mi ti khaw na ce ceh pyi khqi hy.
anantaraṁ preritāḥ pratyāgatya yāni yāni karmmāṇi cakrustāni yīśave kathayāmāsuḥ tataḥ sa tān baitsaidānāmakanagarasya vijanaṁ sthānaṁ nītvā guptaṁ jagāma|
11 Cehlai thlang kqeng ing sim nawh a hu awh hquut uhy. Cekkhqi ce ym nawh a mingmih a venawh Khawsa qam akawng ce kqawn pek khqi nawh, cekcoengawh thlak tlokhqi awm qoei sak khqi hy.
paścāl lokāstad viditvā tasya paścād yayuḥ; tataḥ sa tān nayan īśvarīyarājyasya prasaṅgamuktavān, yeṣāṁ cikitsayā prayojanam āsīt tān svasthān cakāra ca|
12 Khaw a nung keeng awhtaw thlanghqa hlaihih tloek ce a venna law unawh, “vawhkaw thlang kqeng ve khaw ceng khaw cawi awh tyi khqi hlah, buh a an ingkaw ih a awmnaak sui na u seh, ningnih ce kqawng lakna nik awm uni,” tina uhy.
aparañca divāvasanne sati dvādaśaśiṣyā yīśorantikam etya kathayāmāsuḥ, vayamatra prāntarasthāne tiṣṭhāmaḥ, tato nagarāṇi grāmāṇi gatvā vāsasthānāni prāpya bhakṣyadravyāṇi kretuṁ jananivahaṁ bhavān visṛjatu|
13 Anih ing, “Nangmih ing ai kawi ce pe uh,” tinak khqi hy. A mingmih ing, thlang vezah aham buh a an am nik thlaih peek mantaw - phaihpi cun nga ingkaw nga pakkhih doeng ni a awm hy,” tina uhy.
tadā sa uvāca, yūyameva tān bhejayadhvaṁ; tataste procurasmākaṁ nikaṭe kevalaṁ pañca pūpā dvau matsyau ca vidyante, ataeva sthānāntaram itvā nimittameteṣāṁ bhakṣyadravyeṣu na krīteṣu na bhavati|
14 (Vawh thlang thongnga awm uhy.) Cehlai a hubatkhqi na ce, “Thlang hakip hakip awh ngawih sak hloep hloep uh,” tinak khqi hy.
tatra prāyeṇa pañcasahasrāṇi puruṣā āsan|
15 A hubatkhqi ing thlang kqeng ce ngawih sak khqi hy.
tadā sa śiṣyān jagāda pañcāśat pañcāśajjanaiḥ paṁktīkṛtya tānupaveśayata, tasmāt te tadanusāreṇa sarvvalokānupaveśayāpāsuḥ|
16 Phaihpi cun nga ingkaw nga pakkhih ce lo nawh khan benna hang mang nawh, zeel awi ak kqawn coengawh ek hy. Thlang kqeng a haiawh toen peek aham a hubatkhqi venawh pehy.
tataḥ sa tān pañca pūpān mīnadvayañca gṛhītvā svargaṁ vilokyeśvaraguṇān kīrttayāñcakre bhaṅktā ca lokebhyaḥ pariveṣaṇārthaṁ śiṣyeṣu samarpayāmbabhūva|
17 A mingmih ing ai unawh a mi phyi coengawh ak ngen ce vawh hqa hlaihih na kawi uhy.
tataḥ sarvve bhuktvā tṛptiṁ gatā avaśiṣṭānāñca dvādaśa ḍallakān saṁjagṛhuḥ|
18 Hypoet taw Jesu ing amah doeng ak cykcah awh, a hubatkhqi ce a venawh awm usaw doet khqi hy, “Thlangkhqi ing kai ve u nu a mi ti?” tinak khqi hy.
athaikadā nirjane śiṣyaiḥ saha prārthanākāle tān papraccha, lokā māṁ kaṁ vadanti?
19 Cekkhqi ing, “Thlang vang ing 'Baptisma ak pekung Johan,' ti unawh, thlang vang ing, 'Elijah,' ti uhy, thlang vang bai ingtaw, 'Syn awhkaw tawngha pynoet oet ak tho tlaih ni,' ti uhy,” tina uhy.
tataste prācuḥ, tvāṁ yohanmajjakaṁ vadanti; kecit tvām eliyaṁ vadanti, pūrvvakālikaḥ kaścid bhaviṣyadvādī śmaśānād udatiṣṭhad ityapi kecid vadanti|
20 Cawhtaw, ami venawh, “Nangmih ingtaw kai ve u nu nami ti?” tinak khqi hy. Piter ing, “Nang taw Khawsa a Khrih ni,” tina hy.
tadā sa uvāca, yūyaṁ māṁ kaṁ vadatha? tataḥ pitara uktavān tvam īśvarābhiṣiktaḥ puruṣaḥ|
21 Ce akawng ce u aven awh awm amamik kqawn aham cekkhqi ce yn khqi hy.
tadā sa tān dṛḍhamādideśa, kathāmetāṁ kasmaicidapi mā kathayata|
22 Thlanghqing Capa ing khuikhanaak hu kawmsaw a hqamcakhqi, khawsoeih boeikhqi ingkaw anaa awi cawngpyikungkhqi ing hoet kawm uh, him kawm usaw am thum nyn awh tho tlaih kaw,” tinak khqi hy.
sa punaruvāca, manuṣyaputreṇa vahuyātanā bhoktavyāḥ prācīnalokaiḥ pradhānayājakairadhyāpakaiśca sovajñāya hantavyaḥ kintu tṛtīyadivase śmaśānāt tenotthātavyam|
23 Cekcoengawh a mingmih boeih a venawh, “U ingawm ka hu awh bat ham a ngaih awhtaw, amah ingkaw amah ce hoet qu seitaw, myngawi na amah a thinglam ce kawh doena ka hu awh bat law seh.
aparaṁ sa sarvvānuvāca, kaścid yadi mama paścād gantuṁ vāñchati tarhi sa svaṁ dāmyatu, dine dine kruśaṁ gṛhītvā ca mama paścādāgacchatu|
24 Ikawtih, u awm a hqingnaak hul ham ak ngaih ingtaw hlawng seitaw, u awm kai ak camawh a hqingnaak ak hlawng ingtaw a hqingnaak ce hul kaw.
yato yaḥ kaścit svaprāṇān rirakṣiṣati sa tān hārayiṣyati, yaḥ kaścin madarthaṁ prāṇān hārayiṣyati sa tān rakṣiṣyati|
25 Thlang ing khawmdek pum ve ham mai seiawm a hqingnaak a hlawng awhtaw anih ham ikaw phu a taak?
kaścid yadi sarvvaṁ jagat prāpnoti kintu svaprāṇān hārayati svayaṁ vinaśyati ca tarhi tasya ko lābhaḥ?
26 U awm kai ingkaw kak awi ak chah pyi taw, Thlanghqing Capa ing amah a boeimangnaak, a Pa a boeimangnaak ingkaw khan ceityih ciimcaihkhqi a boeimangnaak ing ami law awh anih ce chah pyi lawt kaw.
puna ryaḥ kaścin māṁ mama vākyaṁ vā lajjāspadaṁ jānāti manuṣyaputro yadā svasya pituśca pavitrāṇāṁ dūtānāñca tejobhiḥ pariveṣṭita āgamiṣyati tadā sopi taṁ lajjāspadaṁ jñāsyati|
27 Awitak ka nik kqawn peek khqi, vawh ak dyi thlang vangkhqi ing Khawsa qam a huh hlan dy thihnaak amak tan hly awm uhy,” tinak khqi hy.
kintu yuṣmānahaṁ yathārthaṁ vadāmi, īśvarīyarājatvaṁ na dṛṣṭavā mṛtyuṁ nāsvādiṣyante, etādṛśāḥ kiyanto lokā atra sthane'pi daṇḍāyamānāḥ santi|
28 Ve ak awi ak kqawn coeng ak kqeet nyn awh, Jesu ing Piter, Johan ingkaw Jakob ce khy nawh tlang na cykcah aham van pyi khqi hy.
etadākhyānakathanāt paraṁ prāyeṇāṣṭasu dineṣu gateṣu sa pitaraṁ yohanaṁ yākūbañca gṛhītvā prārthayituṁ parvvatamekaṁ samāruroha|
29 Ak cykcah awh a hai ce thaw qu nawh, a hi ce khawkphlamyihna vang hy.
atha tasya prārthanakāle tasya mukhākṛtiranyarūpā jātā, tadīyaṁ vastramujjvalaśuklaṁ jātaṁ|
30 Cawh thlang pakkhih Mosi ingkaw Elijah,
aparañca mūsā eliyaścobhau tejasvinau dṛṣṭau
31 ce boeimang soeih na dang nih nawh Jesu ingqawi awi pau uhy. Jesu a lam ceh Jerusalem awh a soep naak hly ce kqawn uhy.
tau tena yirūśālampure yo mṛtyuḥ sādhiṣyate tadīyāṁ kathāṁ tena sārddhaṁ kathayitum ārebhāte|
32 Piter ingkaw a pyi qawi taw ip uhy, a ming hqyng law awhtaw a boeimangnaak ing a venawh thlang pakkhih ak dyi ce hu uhy.
tadā pitarādayaḥ svasya saṅgino nidrayākṛṣṭā āsan kintu jāgaritvā tasya tejastena sārddham uttiṣṭhantau janau ca dadṛśuḥ|
33 Cawhkaw thlang qawi ing Jesu ceh taak hlah sih a ni ti awh, Piter ing, “Bawipa, vawh awmnaak ham hyn leek soeih hy, buk pakthum awh heen sih - pynoet ce nang aham seh, pynoet ce Mosi aham seitaw pynoet bai ce Elijah aham seh,” tina hy. (Kaw ak kqawn ti awm am sim hy.)
atha tayorubhayo rgamanakāle pitaro yīśuṁ babhāṣe, he guro'smākaṁ sthāne'smin sthitiḥ śubhā, tata ekā tvadarthā, ekā mūsārthā, ekā eliyārthā, iti tisraḥ kuṭyosmābhi rnirmmīyantāṁ, imāṁ kathāṁ sa na vivicya kathayāmāsa|
34 Awi ak kqawn huili awh, myi than law nawh a mingmih ce zawl khqi khoep hy, myi ak khuina a mi lut awh kqih uhy.
aparañca tadvākyavadanakāle payoda eka āgatya teṣāmupari chāyāṁ cakāra, tatastanmadhye tayoḥ praveśāt te śaśaṅkire|
35 Myi ak khuiawh kawng awi law nawh, “Vetaw ka Capa kak tyh ni; ak awi ngai pe uh,” tihy.
tadā tasmāt payodād iyamākāśīyā vāṇī nirjagāma, mamāyaṁ priyaḥ putra etasya kathāyāṁ mano nidhatta|
36 Cawhkaw awi ce a sit coengawh, Jesu amah doeng caa ce hu uhy. A hubatkhqi ing cawhkaw ik-oeih ce khoem dym unawh a mi huh ik-oeih ce a u a venawh awm ap kqawn pe uhy.
iti śabde jāte te yīśumekākinaṁ dadṛśuḥ kintu te tadānīṁ tasya darśanasya vācamekāmapi noktvā manaḥsu sthāpayāmāsuḥ|
37 A khawngawi awh tlang nakawng a mi kqum lawawh, thlang khawzah ing amih ce do uhy.
pare'hani teṣu tasmācchailād avarūḍheṣu taṁ sākṣāt karttuṁ bahavo lokā ājagmuḥ|
38 Thlang kqeng ak khuiawh kaw thlang pynoet ing, “Cawngpyi kung, ka capa na toek law ham ni ngaih na nyng, ka capa ka taak dyn na awm nawh.
teṣāṁ madhyād eko jana uccairuvāca, he guro ahaṁ vinayaṁ karomi mama putraṁ prati kṛpādṛṣṭiṁ karotu, mama sa evaikaḥ putraḥ|
39 Ngai lah, qaai ing tu nawh, khy hoeih hoeih hy, a cimtui ang tlaak doena dek awh tluuk sak nawh a phep qee coengawh ceh taak hoeih hoeih hy.
bhūtena dhṛtaḥ san saṁ prasabhaṁ cīcchabdaṁ karoti tanmukhāt pheṇā nirgacchanti ca, bhūta itthaṁ vidāryya kliṣṭvā prāyaśastaṁ na tyajati|
40 Na hubatkhqi venawh hqek pek a hamna thoeh hlai nyng, am hqek thai uhy,” tina hy.
tasmāt taṁ bhūtaṁ tyājayituṁ tava śiṣyasamīpe nyavedayaṁ kintu te na śekuḥ|
41 Jesu ing, “Aw cangnaak amak takhqi ingkaw amthin amak cak cadil tloek, iqyt nu ka ni awm pyi khqi nawh ka ning yh pyi khqi kaw? Na capa ce vena law pyi lah,” tina hy.
tadā yīśuravādīt, re āviśvāsin vipathagāmin vaṁśa katikālān yuṣmābhiḥ saha sthāsyāmyahaṁ yuṣmākam ācaraṇāni ca sahiṣye? tava putramihānaya|
42 Naasen ce a law pyi hui awh qaai ing dek awh tluuk sak nawh ak tlo na phep qee hy. Cehlai Jesu ing qaai ce zyi nawh, naasen ce a qoei sak coengawh a pa a venawh pe tlaih hy.
tatastasminnāgatamātre bhūtastaṁ bhūmau pātayitvā vidadāra; tadā yīśustamamedhyaṁ bhūtaṁ tarjayitvā bālakaṁ svasthaṁ kṛtvā tasya pitari samarpayāmāsa|
43 Thlang boeih ing Khawsa a boeimangnaak ce kawpoek na kyi sak uhy. Jesu a them saithainaak awh a mik kawpoek a kyi hui awh, Jesu ing a hubatkhqi venawh,
īśvarasya mahāśaktim imāṁ vilokya sarvve camaccakruḥ; itthaṁ yīśoḥ sarvvābhiḥ kriyābhiḥ sarvvairlokairāścaryye manyamāne sati sa śiṣyān babhāṣe,
44 Awi kqawn law vang nyng, ak nep na ngai lah uh: Thlanghqing Capa ve thlang a kut awh tu sak kawm uh,” tinak khqi hy.
katheyaṁ yuṣmākaṁ karṇeṣu praviśatu, manuṣyaputro manuṣyāṇāṁ kareṣu samarpayiṣyate|
45 Cehlai ak kqawn ngaihnaak ce am zaksim pe uhy. A mingmih ang zaksim kawi na a ma awm a dawngawh, am khoem thai uhy, amah ce doet aham awm kqih koek uhy.
kintu te tāṁ kathāṁ na bubudhire, spaṣṭatvābhāvāt tasyā abhiprāyasteṣāṁ bodhagamyo na babhūva; tasyā āśayaḥ ka ityapi te bhayāt praṣṭuṁ na śekuḥ|
46 A mingmih ak khuiawh u nu ak bau soeih na ak awm kaw, tinawh a hubatkhqi ak khuiawh oelh qu uhy.
tadanantaraṁ teṣāṁ madhye kaḥ śreṣṭhaḥ kathāmetāṁ gṛhītvā te mitho vivādaṁ cakruḥ|
47 Jesu ing a mingmih ak kawpoek ce a sim a dawngawh naasen ce lo nawh a venawh dyih sak hy.
tato yīśusteṣāṁ manobhiprāyaṁ viditvā bālakamekaṁ gṛhītvā svasya nikaṭe sthāpayitvā tān jagāda,
48 Cekcoengawh a mingmih a venawh, “U awm vawhkaw naasen ve kai ang ming ing ak ym taw kai a nik tyikung ce ak ym na awm hy. Nangmih boeih ak khuiawh ak zawi soeih na ak awm ce ak bau soeih na awm hy,” tinak khqi hy.
yo jano mama nāmnāsya bālāsyātithyaṁ vidadhāti sa mamātithyaṁ vidadhāti, yaśca mamātithyaṁ vidadhāti sa mama prerakasyātithyaṁ vidadhāti, yuṣmākaṁ madhyeyaḥ svaṁ sarvvasmāt kṣudraṁ jānīte sa eva śreṣṭho bhaviṣyati|
49 Johan ing, “Bawipa, thlang pynoet ngawh nang ang ming ing qaai a hqek ce hu u nyngsaw kham pe u nyng, kaimih ak khuiawh kaw thlang na a ma awm a dawngawh,” tina uhy.
aparañca yohan vyājahāra he prabhe tava nāmnā bhūtān tyājayantaṁ mānuṣam ekaṁ dṛṣṭavanto vayaṁ, kintvasmākam apaścād gāmitvāt taṁ nyaṣedhām| tadānīṁ yīśuruvāca,
50 Jesu ing, “Koeh kham pe uh, nangmih a ma nik oelh thlang cetaw nangmih ben thlang ni,” tinak khqi hy.
taṁ mā niṣedhata, yato yo janosmākaṁ na vipakṣaḥ sa evāsmākaṁ sapakṣo bhavati|
51 Khawk khan na amah ceh pyi aham a tym a zoe law awh, Jesu taw Jerusalem na cet hy.
anantaraṁ tasyārohaṇasamaya upasthite sa sthiracetā yirūśālamaṁ prati yātrāṁ karttuṁ niścityāgre dūtān preṣayāmāsa|
52 Laipaikhqi ce haina tyi hy, ik-oeihkhqi qoek a bah aham a mingmih ce Samari khawk khui pynoet awh cet uhy;
tasmāt te gatvā tasya prayojanīyadravyāṇi saṁgrahītuṁ śomiroṇīyānāṁ grāmaṁ praviviśuḥ|
53 cehlai Jerusalem khaw na ceh phaat aham ang cai a dawngawh cawhkaw a mik awm thlangkhqi ing anih ce am do uhy.
kintu sa yirūśālamaṁ nagaraṁ yāti tato heto rlokāstasyātithyaṁ na cakruḥ|
54 A hubat qawi Jakob ingkaw Johan ing cemyihna a mi awm ce a ni huh awh, “Bawipa, a mingmih ve hqe aham khawk khan nakaw mai (Elijah ing ak khy myihna) khy sih aw?” tina hy nih.
ataeva yākūbyohanau tasya śiṣyau tad dṛṣṭvā jagadatuḥ, he prabho eliyo yathā cakāra tathā vayamapi kiṁ gagaṇād āgantum etān bhasmīkarttuñca vahnimājñāpayāmaḥ? bhavān kimicchati?
55 Cehlai Jesu ing cekqawi ce hawi sih nawh zyi qawi hy. (Kawmih ak kawpoek nu nani taak tice am sim hy nik ti).
kintu sa mukhaṁ parāvartya tān tarjayitvā gaditavān yuṣmākaṁ manobhāvaḥ kaḥ, iti yūyaṁ na jānītha|
56 (Thlanghqing Capa ve thlang a hqingnaak hqe aham am law nawh, hqingnaak hul aham nani a law, tina qawi hy.) Cekcoengawh khawk chang na cet pahoei uhy.
manujasuto manujānāṁ prāṇān nāśayituṁ nāgacchat, kintu rakṣitum āgacchat| paścād itaragrāmaṁ te yayuḥ|
57 Lam na a mi ceh awh thlang pynoet ing a venawh, “Na cehnaak a hoei awh bat lawt vang nyng,” tina hy.
tadanantaraṁ pathi gamanakāle jana ekastaṁ babhāṣe, he prabho bhavān yatra yāti bhavatā sahāhamapi tatra yāsyāmi|
58 Jesu ing a venawh, “Ngentangkhqi ing a mik kawk ta unawh phakhqi ingawm a ming bu ta uhy, cehlai Thlanghqing Capa ingtaw a lu a tloengnaak hun kangna awm am ta hy,” tina hy.
tadānīṁ yīśustamuvāca, gomāyūnāṁ garttā āsate, vihāyasīyavihagānāṁ nīḍāni ca santi, kintu mānavatanayasya śiraḥ sthāpayituṁ sthānaṁ nāsti|
59 Thlak chang a venawh, “Ka hu awh bat law,” tina hy. Cehlai cawhkaw thlang ing, “Ka pa a qawk khoem cang vang,” tina hy.
tataḥ paraṁ sa itarajanaṁ jagāda, tvaṁ mama paścād ehi; tataḥ sa uvāca, he prabho pūrvvaṁ pitaraṁ śmaśāne sthāpayituṁ māmādiśatu|
60 Cehlai Jesu ing a venawh, “Thlak thi cetaw ak thi khqi ing khoem ngoen seh, nang taw cet nawh Khawsa ram ce kqawn lah,” tina hy.
tadā yīśuruvāca, mṛtā mṛtān śmaśāne sthāpayantu kintu tvaṁ gatveśvarīyarājyasya kathāṁ pracāraya|
61 Thlak chang pynoet bai ing, “Na hu awh bat bit kawng nyng, cehlai ka cakaw paqengkhqi phih a qaa cang vang nyng,” tina hy.
tatonyaḥ kathayāmāsa, he prabho mayāpi bhavataḥ paścād gaṁsyate, kintu pūrvvaṁ mama niveśanasya parijanānām anumatiṁ grahītum ahamādiśyai bhavatā|
62 Jesu ing a venawh, “U awm laikawk thawlnaak awh a kut ta nawh hu benna ak mang taw Khawsa qam thlang nih am tlaak hy,” tina hy.
tadānīṁ yīśustaṁ proktavān, yo jano lāṅgale karamarpayitvā paścāt paśyati sa īśvarīyarājyaṁ nārhati|

< Luke 9 >