< Luka 1 >

1 Mamih taengah aka soep tangtae hno kah cilol te muep a thuep tih boelrhai vaengah,
prathamato ye sAkSiNo vAkyapracArakAzcAsan te'smAkaM madhye yadyat sapramANaM vAkyamarpayanti sma
2 oltak kah tueihyoeih la aka om rhoek neh a tongcuek lamloh loh aka hmu rhep rhoek loh mamih taengah m'paek uh vanbangla,
tadanusArato'nyepi bahavastadvRttAntaM racayituM pravRttAH|
3 kai khaw khaeh khaeh boeih ka thuep koep tih hlangcong Theophilu nang taengah daek ham tluep ka poek.
ataeva he mahAmahimathiyaphil tvaM yA yAH kathA azikSyathAstAsAM dRDhapramANAni yathA prApnoSi
4 Te daengah ni hiluepnah ol loh n'thuituen te khaw na ming eh.
tadarthaM prathamamArabhya tAni sarvvANi jJAtvAhamapi anukramAt sarvvavRttAntAn tubhyaM lekhituM matimakArSam|
5 Judea manghai Herod tue vaeng ah, Abijah rhoihui khosoih pakhat, a ming ah Zekhariah te om tih Elizabeth aka ming nah Aaron canu te a yuu nah.
yihUdAdezIyaherodnAmake rAjatvaM kurvvati abIyayAjakasya paryyAyAdhikArI sikhariyanAmaka eko yAjako hAroNavaMzodbhavA ilIzevAkhyA
6 Pathen hmaiah a dueng la bok om rhoi. Boeipa kah rhilam neh olpaek cungkuem dongah cuemthuek la pongpa rhoi.
tasya jAyA dvAvimau nirdoSau prabhoH sarvvAjJA vyavasthAzca saMmanya IzvaradRSTau dhArmmikAvAstAm|
7 Tedae Elizabeth tah cakol la om tih camoe a om kolla a kum khaw patong la bok om rhoi coeng.
tayoH santAna ekopi nAsIt, yata ilIzevA bandhyA tau dvAveva vRddhAvabhavatAm|
8 Pathen hmaiah a khosoih vaengkah bangla anih rhoihui te aitlaeng loh a pha.
yadA svaparyyAnukrameNa sikhariya IzvAsya samakSaM yAjakIyaM karmma karoti
9 Khosoih kah khosing bangla, Boeipa kah bawkim khuiah kun tih hmueihphum ham a yo.
tadA yajJasya dinaparipAyyA paramezvarasya mandire pravezakAle dhUpajvAlanaM karmma tasya karaNIyamAsIt|
10 Bo-ul tue vaengah pilnam khuikah aka om rhaengpuei boeih khaw poeng ah thangthui uh.
taddhUpajvAlanakAle lokanivahe prArthanAM kartuM bahistiSThati
11 Te vaengah Boeipa kah puencawn tah a taengah a phoe pah tih bo-ul hmueihtuk kah bantang ah pai.
sati sikhariyo yasyAM vedyAM dhUpaM jvAlayati taddakSiNapArzve paramezvarasya dUta eka upasthito darzanaM dadau|
12 Zekhariah loh a thuen doela a sawt dongah rhihnah loh anih a tlak thil.
taM dRSTvA sikhariya udvivije zazaGke ca|
13 Tedae anih te puencawn pakhat loh, “Zekhariah rhih boeh, nang kah rhenbihnah te a hnatun coeng dongah na yuu Elizabeth loh nang ham capa pakhat han cun vetih, a ming te Johan la na khue ni.
tadA sa dUtastaM babhASe he sikhariya mA bhaistava prArthanA grAhyA jAtA tava bhAryyA ilIzevA putraM prasoSyate tasya nAma yohan iti kariSyasi|
14 Nang ham omngaihnah neh kohoenah la om vetih anih kah rhuirhong dongah boeih omngaih uh ni.
kiJca tvaM sAnandaH saharSazca bhaviSyasi tasya janmani bahava AnandiSyanti ca|
15 Boeipa hmaiah a len la om vetih, misurtui neh yu te o loengloeng mahpawh. A manu bung khuiah a om vaengah Mueihla Cim neh baetawt ni.
yato hetoH sa paramezvarasya gocare mahAn bhaviSyati tathA drAkSArasaM surAM vA kimapi na pAsyati, aparaM janmArabhya pavitreNAtmanA paripUrNaH
16 Israel ca rhoek te a Boeipa Pathen taengla muep a mael puei ni.
san isrAyelvaMzIyAn anekAn prabhoH paramezvarasya mArgamAneSyati|
17 Anih tah a hmaiah Elijah kah mueihla neh thaomnah dongah lamhma ni. Pa rhoek kah thinko te ca rhoek taengla, lokhak rhoek te aka dueng lungcueinah dongla mael ni. Rhoekbah tangtae pilnam tah Boeipa ham a hmoel ni,” a ti nah.
santAnAn prati pitRNAM manAMsi dharmmajJAnaM pratyanAjJAgrAhiNazca parAvarttayituM, prabhoH paramezvarasya sevArtham ekAM sajjitajAtiM vidhAtuJca sa eliyarUpAtmazaktiprAptastasyAgre gamiSyati|
18 Te phoeiah Zekhariah loh puencawn taengah, “Hekah he Ba nen lae ka ming eh? Kai tah patong la ka om coeng tih ka yuu khaw a kum te ham coeng,” a ti nah.
tadA sikhariyo dUtamavAdIt kathametad vetsyAmi? yatohaM vRddho mama bhAryyA ca vRddhA|
19 Te dongah puencawn loh anih te a doo tih, “Kai tah Pathen hmaiah aka pai Gabriel ni, nang taengah he rhoek he phong ham neh thui ham n'tueih.
tato dUtaH pratyuvAca pazyezvarasya sAkSAdvarttI jibrAyelnAmA dUtohaM tvayA saha kathAM gadituM tubhyamimAM zubhavArttAM dAtuJca preSitaH|
20 Tedae kai ol te na tangnah pawt dongah he he a soep nah khohnin duela olmueh la na om vetih na cal thai mahpawh ne. Amah tue ah ka ol te soep bit ni,” a ti nah.
kintu madIyaM vAkyaM kAle phaliSyati tat tvayA na pratItam ataH kAraNAd yAvadeva tAni na setsyanti tAvat tvaM vaktuMmazakto mUko bhava|
21 Te vaengah Zekhariah te aka lamso pilnam a om dongah bawkim khuiah a di te a ngaihmang uh.
tadAnIM ye ye lokAH sikhariyamapaikSanta te madhyemandiraM tasya bahuvilambAd AzcaryyaM menire|
22 Ha thoeng vaengah tah amih te voek thai voel pawh. Te dongah bawkim khuiah a mangthui a hmuh coeng tila a ming uh. Te dongah Zekhriah loh amih taengah a lu a thuk tih olmueh la phat om.
sa bahirAgato yadA kimapi vAkyaM vaktumazaktaH saGketaM kRtvA niHzabdastasyau tadA madhyemandiraM kasyacid darzanaM tena prAptam iti sarvve bubudhire|
23 Amah kah thothueng khohnin te a cup la a om phoeiah tah amah im la cet.
anantaraM tasya sevanaparyyAye sampUrNe sati sa nijagehaM jagAma|
24 Te khohnin phoeiah a yuu Elizabeth te vawn tih amah khaw hla nga thuh uh.
katipayadineSu gateSu tasya bhAryyA ilIzevA garbbhavatI babhUva
25 “Boeipa loh kai ham hnin at neh a saii tangloeng coeng, te nen ni hlang lakliah kai dogkah hnaelnah te khoe hamla n'hip,” a ti.
pazcAt sA paJcamAsAn saMgopyAkathayat lokAnAM samakSaM mamApamAnaM khaNDayituM paramezvaro mayi dRSTiM pAtayitvA karmmedRzaM kRtavAn|
26 Hla rhuk dongah Pathen taeng lamkah puencawn Gabriel te Galilee khopuei, a ming ah Nazareth la a tueih.
aparaJca tasyA garbbhasya SaSThe mAse jAte gAlIlpradezIyanAsaratpure
27 David imkhui kah hlang pakhat, a ming ah Joseph ham te oila a bae pah. Oila ming tah Mary ni.
dAyUdo vaMzIyAya yUSaphnAmne puruSAya yA mariyamnAmakumArI vAgdattAsIt tasyAH samIpaM jibrAyel dUta IzvareNa prahitaH|
28 Te phoeiah huta taengla kun tih, “A lungvat tangtae aw, omngaih lah, Boeipa tah nang taengah om pai,” a ti nah.
sa gatvA jagAda he IzvarAnugRhItakanye tava zubhaM bhUyAt prabhuH paramezvarastava sahAyosti nArINAM madhye tvameva dhanyA|
29 Tedae Mary te tekah olka dongah konglong ngaihit la om tih te toidalnah loh metla a om eh tila a poek.
tadAnIM sA taM dRSTvA tasya vAkyata udvijya kIdRzaM bhASaNamidam iti manasA cintayAmAsa|
30 Puencawn loh anih te, “Mary rhih boeh, Pathen taengkah lungvatnah na dang coeng te.
tato dUto'vadat he mariyam bhayaM mAkArSIH, tvayi paramezvarasyAnugrahosti|
31 Te dongah bungvawn neh na yom tih capa na cun vaengah a ming te Jesuh sui ne.
pazya tvaM garbbhaM dhRtvA putraM prasoSyase tasya nAma yIzuriti kariSyasi|
32 Anih tah tanglue la om vetih Khohni capa tila a khue ni. Boeipa Pathen loh anih te a napa David kah ngolkhoel te a paek ni.
sa mahAn bhaviSyati tathA sarvvebhyaH zreSThasya putra iti khyAsyati; aparaM prabhuH paramezvarastasya piturdAyUdaH siMhAsanaM tasmai dAsyati;
33 Jakob im ah kumhal due manghai pawn ni. A ram te khaw bawt ti om mahpawh,” a ti nah. (aiōn g165)
tathA sa yAkUbo vaMzopari sarvvadA rAjatvaM kariSyati, tasya rAjatvasyAnto na bhaviSyati| (aiōn g165)
34 Te vaengah Mary loh puencawn taengah, “Hekah he metlam a om eh? tongpa khaw ka ming moenih,” a ti nah.
tadA mariyam taM dUtaM babhASe nAhaM puruSasaGgaM karomi tarhi kathametat sambhaviSyati?
35 Te dongah anih te puencawn loh a doo tih, “Mueihla Cim loh nang n'thoeng thil vetih, Khohni kah thaomnah te nang m'muek sak ni. Te dongah na cun te aka cim Pathen Capa tila a khue bal ni.
tato dUto'kathayat pavitra AtmA tvAmAzrAyiSyati tathA sarvvazreSThasya zaktistavopari chAyAM kariSyati tato hetostava garbbhAd yaH pavitrabAlako janiSyate sa Izvaraputra iti khyAtiM prApsyati|
36 Te phoeiah namah huiko Elizabeth te a patong soiah, camoe a yom van coeng ke. Te dongah cakol la a khue te tahae ah hla rhuk lo coeng.
aparaJca pazya tava jJAtirilIzevA yAM sarvve bandhyAmavadan idAnIM sA vArddhakye santAnamekaM garbbhe'dhArayat tasya SaSThamAsobhUt|
37 Pathen kah olka boeih long tah a tloel nah moenih,” a ti nah.
kimapi karmma nAsAdhyam Izvarasya|
38 Te dongah Mary loh, “Boeipa kah salnu he, na olka bangla kai taengah om saeh,” a ti nah. Te phoeiah puencawn tah anih taeng lamloh nong.
tadA mariyam jagAda, pazya prabherahaM dAsI mahyaM tava vAkyAnusAreNa sarvvametad ghaTatAm; ananataraM dUtastasyAH samIpAt pratasthe|
39 Mary tah tekah khohnin ah thoo tih tlang kah Judah kho ah thahluenah neh cet.
atha katipayadinAt paraM mariyam tasmAt parvvatamayapradezIyayihUdAyA nagaramekaM zIghraM gatvA
40 Zekhariah im khuiah kun tih Elizabeth te a voek.
sikhariyayAjakasya gRhaM pravizya tasya jAyAm ilIzevAM sambodhyAvadat|
41 Mary kah toidalnah te Elizabeth loh a yaak vaengah a bung khuikah cahni te soipet tih Elizabeth khaw Mueihla Cim neh baetawt.
tato mariyamaH sambodhanavAkye ilIzevAyAH karNayoH praviSTamAtre sati tasyA garbbhasthabAlako nanartta| tata ilIzevA pavitreNAtmanA paripUrNA satI
42 Te vaengah tamlung neh pang khungdaeng tih, “Nang tah huta rhoek lakliah na yoethen coeng tih, nang bung kah a thaih te a yoethen coeng.
proccairgaditumArebhe, yoSitAM madhye tvameva dhanyA, tava garbbhasthaH zizuzca dhanyaH|
43 Kai aih he metlam nim, ka boeipa kah a manu kai taengla ha pawk tarha he?
tvaM prabhormAtA, mama nivezane tvayA caraNAvarpitau, mamAdya saubhAgyametat|
44 Nang kah toidalnah ol te ka hna khuiah a kun vaengah tah, ka bung khuikah cahni loh kohoenah neh soipet he.
pazya tava vAkye mama karNayoH praviSTamAtre sati mamodarasthaH zizurAnandAn nanartta|
45 Te dongah Boeipa loh a thui te hmakhahnah om ni tila aka tangnah tah a yoethen,” a ti nah.
yA strI vyazvasIt sA dhanyA, yato hetostAM prati paramezvaroktaM vAkyaM sarvvaM siddhaM bhaviSyati|
46 Mary long khaw, “Boeipa te ka hinglu loh a oep.
tadAnIM mariyam jagAda| dhanyavAdaM parezasya karoti mAmakaM manaH|
47 Ka mueihla tah ka khangkung Pathen dongah hlampan coeng.
mamAtmA tArakeze ca samullAsaM pragacchati|
48 A salnu mathoe he a paelki thil coeng dongah tahae lamkah tah cadil boeih loh kai ng'uem uh pawn ni.
akarot sa prabhu rduSTiM svadAsyA durgatiM prati| pazyAdyArabhya mAM dhanyAM vakSyanti puruSAH sadA|
49 Kai taengah thaom tloe la a saii dongah, a ming tah cim pai saeh.
yaH sarvvazaktimAn yasya nAmApi ca pavitrakaM| sa eva sumahatkarmma kRtavAn mannimittakaM|
50 A rhennah tah amah aka rhih rhoek kah cadil cahma ham ni.
ye bibhyati janAstasmAt teSAM santAnapaMktiSu| anukampA tadIyA ca sarvvadaiva sutiSThati|
51 A ban neh a thaomnah a saii, a thinko kopoek ah buhueng aka pom te a taekyak.
svabAhubalatastena prAkAzyata parAkramaH| manaHkumantraNAsArddhaM vikIryyante'bhimAninaH|
52 Mangpa rhoek a ngolkhoel lamloh a hlak tih, tlayae rhoek te a pomsang.
siMhAsanagatAllokAn balinazcAvarohya saH| padeSUcceSu lokAMstu kSudrAn saMsthApayatyapi|
53 Bungpong rhoek te hno then neh a hah sak tih, khuehtawn rhoek a tlongtlai la a tueih.
kSudhitAn mAnavAn dravyairuttamaiH paritarpya saH| sakalAn dhanino lokAn visRjed riktahastakAn|
54 A rhennah te poek sak hamla a ca Israel te a bom.
ibrAhImi ca tadvaMze yA dayAsti sadaiva tAM| smRtvA purA pitRNAM no yathA sAkSAt pratizrutaM| (aiōn g165)
55 A pa rhoek taengah a thui bangla, Abraham neh a tiingan taengah kumhal duela a khueh,” a ti. (aiōn g165)
isrAyelsevakastena tathopakriyate svayaM||
56 Mary te Elizabeth neh hla thum tluk hmaih a naeh phoeiah amah im la bal.
anantaraM mariyam prAyeNa mAsatrayam ilIzevayA sahoSitvA vyAghuyya nijanivezanaM yayau|
57 Elizabeth te a om tue a pha coeng tih capa a cun.
tadanantaram ilIzevAyAH prasavakAla upasthite sati sA putraM prAsoSTa|
58 Boeipa loh a rhennah te anih taengah a khueh tih, a oep te a huiko neh imben loh a yaak vaengah anih te a omngaih puei uh.
tataH paramezvarastasyAM mahAnugrahaM kRtavAn etat zrutvA samIpavAsinaH kuTumbAzcAgatya tayA saha mumudire|
59 Khohnin hnin rhet a lo vaengah camoe te yahvinrhet ham cet uh. Te vaengah anih te a napa ming Zekhariah la a khue uh.
tathASTame dine te bAlakasya tvacaM chettum etya tasya pitRnAmAnurUpaM tannAma sikhariya iti karttumISuH|
60 Tedae a manu loh a doo tih, “Moenih, Johan la a khue ni,” a ti nah.
kintu tasya mAtAkathayat tanna, nAmAsya yohan iti karttavyam|
61 Te vaengah anih taengah, “Hekah ming la a khue te na cako khuiah a om pawt ah,” a ti nauh.
tadA te vyAharan tava vaMzamadhye nAmedRzaM kasyApi nAsti|
62 Camoe metla khue a ngaih poek tila a napa te a yavaih uh.
tataH paraM tasya pitaraM sikhariyaM prati saGketya papracchuH zizoH kiM nAma kAriSyate?
63 Te vaengah cabael a hoe tih a daek hatah, “A ming tah Johan ni,” a ti tih boeih a ngaihmang uh.
tataH sa phalakamekaM yAcitvA lilekha tasya nAma yohan bhaviSyati| tasmAt sarvve AzcaryyaM menire|
64 Te vaengah a hmui, a lai te khaw pahoi a khui pah dongah cal tih Pathen te a uem.
tatkSaNaM sikhariyasya jihvAjADye'pagate sa mukhaM vyAdAya spaSTavarNamuccAryya Izvarasya guNAnuvAdaM cakAra|
65 Te vaengah amih tolvael rhoek boeih te rhihnah loh a pai thil. Te dongah hekah olka loh Judah tlang tom te boeih a ngae uh.
tasmAccaturdiksthAH samIpavAsilokA bhItA evametAH sarvvAH kathA yihUdAyAH parvvatamayapradezasya sarvvatra pracAritAH|
66 Aka ya boeih loh a thinko khuiah a dueh uh tih, “Hekah camoe he metlam nim a om ve?” a ti uh. Tedae Boeipa kah kut loh anih te a om puei.
tasmAt zrotAro manaHsu sthApayitvA kathayAmbabhUvuH kIdRzoyaM bAlo bhaviSyati? atha paramezvarastasya sahAyobhUt|
67 A napa Zekhariah tah Mueihla Cim neh baetawt.
tadA yohanaH pitA sikhariyaH pavitreNAtmanA paripUrNaH san etAdRzaM bhaviSyadvAkyaM kathayAmAsa|
68 Te dongah a olphong neh, “A pilnam te a hip tih tlannah a saii dongah, Israel Pathen Boeipa tah uemom pai saeh.
isrAyelaH prabhu ryastu sa dhanyaH paramezvaraH| anugRhya nijAllokAn sa eva parimocayet|
69 A taengom David im khuiah mamih ham khangnah ki a thoh sak.
vipakSajanahastebhyo yathA mocyAmahe vayaM| yAvajjIvaJca dharmmeNa sAralyena ca nirbhayAH|
70 Khosuen lamloh a tonghma ciim rhoek kah ka dongah a thui vanbangla, (aiōn g165)
sevAmahai tamevaikam etatkAraNameva ca| svakIyaM supavitraJca saMsmRtya niyamaM sadA|
71 Mamih kah rhal rhoek neh mamih aka hmuhuet rhoek boeih kut lamkah khangnah,
kRpayA puruSAn pUrvvAn nikaSArthAttu naH pituH| ibrAhImaH samIpe yaM zapathaM kRtavAn purA|
72 a pa rhoek taengah rhennah tueng sak ham neh a paipi ciim te poek sak ham,
tameva saphalaM karttaM tathA zatrugaNasya ca| RtIyAkAriNazcaiva karebhyo rakSaNAya naH|
73 a pa Abraham taengah olhlo neh a toemngam te mamih paek ham,
sRSTeH prathamataH svIyaiH pavitrai rbhAvivAdibhiH| (aiōn g165)
74 amah taengah thothueng hamla rhal kut lamloh hoel n'hlawt coeng.
yathoktavAn tathA svasya dAyUdaH sevakasya tu|
75 Mamih kah khohnin rhoek boeih te amah hmaiah duengnah neh cimcaihnah ham ni.
vaMze trAtAramekaM sa samutpAditavAn svayam|
76 Te phoeiah, camoe, nang tah Khohni tonghma la n'khue vetih a longpuei rhoekbah ham Boeipa hmaiah na lamhma ni.
ato he bAlaka tvantu sarvvebhyaH zreSTha eva yaH| tasyaiva bhAvivAdIti pravikhyAto bhaviSyasi| asmAkaM caraNAn kSeme mArge cAlayituM sadA| evaM dhvAnte'rthato mRtyozchAyAyAM ye tu mAnavAH|
77 Amih kah tholh khodawkngainah rhangneh a pilnam taengah khangnah mingnah a paek ni.
upaviSTAstu tAneva prakAzayitumeva hi| kRtvA mahAnukampAM hi yAmeva paramezvaraH|
78 Mamih Pathen kah rhehnah om. Te nen te a sang lamkah khothoeng loh mamih n'hip.
UrdvvAt sUryyamudAyyaivAsmabhyaM prAdAttu darzanaM| tayAnukampayA svasya lokAnAM pApamocane|
79 Dueknah mueihlip neh yinnah khuiah aka ngol rhoek ham te a tue vetih, mamih kah kho te ngaimongnah longpuei la hoihaeng ham ni,” a ti.
paritrANasya tebhyo hi jJAnavizrANanAya ca| prabho rmArgaM pariSkarttuM tasyAgrAyI bhaviSyasi||
80 Camoe tah rhoeng tih mueihla ah khaw rhaang. Te dongah Israel taengah a phoenah khohnin duela khosoek ah om.
atha bAlakaH zarIreNa buddhyA ca varddhitumArebhe; aparaJca sa isrAyelo vaMzIyalokAnAM samIpe yAvanna prakaTIbhUtastAstAvat prAntare nyavasat|

< Luka 1 >