< Luhka 14 >

1 Sabbath mhmüp üng Pharise mata ima buh ei khaia cit se, ami mcih.
anantaraṁ viśrāmavārē yīśau pradhānasya phirūśinō gr̥hē bhōktuṁ gatavati tē taṁ vīkṣitum ārēbhirē|
2 Acunüng, a ma a kutkhaw ngphyüngki Jesuha veia law se,
tadā jalōdarī tasya sammukhē sthitaḥ|
3 Jesuh naw thumksing he la Pharise he jah kthäh lü, “Sabbath mhmüp üng m’yai be vai ngkawiki aw?” a ti.
tataḥ sa vyavasthāpakān phirūśinaśca papraccha, viśrāmavārē svāsthyaṁ karttavyaṁ na vā? tatastē kimapi na pratyūcuḥ|
4 Acunüng am ngthuhei u lü awm u se, Jesuh naw, am phetki cun khü lü, m’yai beki naw, a tüih be.
tadā sa taṁ rōgiṇaṁ svasthaṁ kr̥tvā visasarja;
5 Acunüng Jesuh naw, “Nangmi üng u naw, a ca pi kyase, a sea pi kyase, sabbath mhmüp üng khui uk'uma kya se angxita am lo be khai aw?” ti lü a jah msang.
tānuvāca ca yuṣmākaṁ kasyacid garddabhō vr̥ṣabhō vā cēd garttē patati tarhi viśrāmavārē tatkṣaṇaṁ sa kiṁ taṁ nōtthāpayiṣyati?
6 Acunüng, acuna ngthu cun am msang thei u lü awmki he.
tatastē kathāyā ētasyāḥ kimapi prativaktuṁ na śēkuḥ|
7 Acunüng, khin he naw ngawhnak akdaw ami xüei khawi jah hmu lü, msuimcäpnak jah mthehki naw,
aparañca pradhānasthānamanōnītatvakaraṇaṁ vilōkya sa nimantritān ētadupadēśakathāṁ jagāda,
8 “Khyang naw cambumnaka aning khüei üng, akyäpnak säiha ä na ngawh vai, nanga kthaka kyäp bawki khina se,
tvaṁ vivāhādibhōjyēṣu nimantritaḥ san pradhānasthānē mōpāvēkṣīḥ| tvattō gauravānvitanimantritajana āyātē
9 “Acunüng, ning khüeiki naw, na veia law lü, ‘Hina khyang am ngawhnak mkena’ ti se, acunüng, ngkekhyakeinak am ahnemnak säiha na ngpyawt khai.
nimantrayitāgatya manuṣyāyaitasmai sthānaṁ dēhīti vākyaṁ cēd vakṣyati tarhi tvaṁ saṅkucitō bhūtvā sthāna itarasmin upavēṣṭum udyaṁsyasi|
10 “Ami ning khuei üng am adawnak säiha na ngawh vai, acunüng, ning khüeiki naw na veia law lü, ‘Ka püi aw, akyäpnak bawka va ngawa’ ning ti na se, acunüng, na buheipüi hea hmuha mhlünmtaia na kya khai.
asmāt kāraṇādēva tvaṁ nimantritō gatvā'pradhānasthāna upaviśa, tatō nimantrayitāgatya vadiṣyati, hē bandhō prōccasthānaṁ gatvōpaviśa, tathā sati bhōjanōpaviṣṭānāṁ sakalānāṁ sākṣāt tvaṁ mānyō bhaviṣyasi|
11 Aktäa hlüng khaia ngai kyuki avan hnem lü, hnem khaia ngai kyuki avan mhlünmtaia kya khai,” a ti.
yaḥ kaścit svamunnamayati sa namayiṣyatē, kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyatē|
12 Acunüng, Jesuh naw amät Khüeiki üng pi, “Nang naw mhmüp eia pi kyase, müeia pi kyase pawh lü, khyang na khüei üng, na püi he, na bena he, na paca he, bawimangkia na impei locenge ä na jah khuei vai; amimi naw pi ning khüei be u se, ngkhengnak na yah msawk khai ni.
tadā sa nimantrayitāraṁ janamapi jagāda, madhyāhnē rātrau vā bhōjyē kr̥tē nijabandhugaṇō vā bhrātr̥gaṇō vā jñātigaṇō vā dhanigaṇō vā samīpavāsigaṇō vā ētān na nimantraya, tathā kr̥tē cēt tē tvāṁ nimantrayiṣyanti, tarhi pariśōdhō bhaviṣyati|
13 “Acunakyase, buh na pawh üng, m'yenkseki he, am kümkawiki he, akxoe, amikmüe na jah khüei vai.
kintu yadā bhējyaṁ karōṣi tadā daridraśuṣkakarakhañjāndhān nimantraya,
14 “Acukba na jah khüei üng na jo sen khai. Isetiakyaküng, acun he naw ä ning thung be theiki hea kyase, khyang kdawe ami thawh law bea mhmüp üng Pamhnam naw ning pe be khai,” a ti.
tata āśiṣaṁ lapsyasē, tēṣu pariśōdhaṁ karttumaśaknuvatsu śmaśānāddhārmmikānāmutthānakālē tvaṁ phalāṁ lapsyasē|
15 Acunüng, a buh eipüi mat naw acuna ngthu cun ngja lü, a veia, “Pamhnama khawa buh ei khai he ta ami jo sen ve,” a ti.
anantaraṁ tāṁ kathāṁ niśamya bhōjanōpaviṣṭaḥ kaścit kathayāmāsa, yō jana īśvarasya rājyē bhōktuṁ lapsyatē saēva dhanyaḥ|
16 Acunüng, Jesuh naw mtheh lü, “Khyang mat naw, müei akyäpa pawh lü, khyang khawjah a jah khüei.
tataḥ sa uvāca, kaścit janō rātrau bhējyaṁ kr̥tvā bahūn nimantrayāmāsa|
17 “Buh ei kcün üng a jah khüeia khyang he cun, ‘law u, ahmäi ngpäng ve’ ti lü a m'ya a tüih.
tatō bhōjanasamayē nimantritalōkān āhvātuṁ dāsadvārā kathayāmāsa, khadyadravyāṇi sarvvāṇi samāsāditāni santi, yūyamāgacchata|
18 “Acunüng, ami van naw atänga lätnak sui u lü, akma säih naw a veia, ‘Khaw kheih ni se, teng khaia cit hlü veng na bä ni na mhläta’ a ti.
kintu tē sarvva ēkaikaṁ chalaṁ kr̥tvā kṣamāṁ prārthayāñcakrirē| prathamō janaḥ kathayāmāsa, kṣētramēkaṁ krītavānahaṁ tadēva draṣṭuṁ mayā gantavyam, ataēva māṁ kṣantuṁ taṁ nivēdaya|
19 “Acunüng, akce mat naw, ‘Se sui xa kheih ni se, adaw aset ka teng khaia cit hlü veng na bä ni na mhläta’ a ti.
anyō janaḥ kathayāmāsa, daśavr̥ṣānahaṁ krītavān tān parīkṣituṁ yāmi tasmādēva māṁ kṣantuṁ taṁ nivēdaya|
20 “Acunüng akce be tü naw, ‘Khyumah ni se am law hlü thei veng’ a ti.
aparaḥ kathayāmāsa, vyūḍhavānahaṁ tasmāt kāraṇād yātuṁ na śaknōmi|
21 “Acunüng m'ya naw, a mahpaa veia acuna ngthu cun va mtheh se, a mlung thüi lü a m'ya üng, ‘angxita ktawiha, mlüh ksung, lam avana cit lü, pyenksekie, am kümkawiki he, akxoe la, amikmüe la a khaw kse he jah lawpüia,’ a ti.
paścāt sa dāsō gatvā nijaprabhōḥ sākṣāt sarvvavr̥ttāntaṁ nivēdayāmāsa, tatōsau gr̥hapatiḥ kupitvā svadāsaṁ vyājahāra, tvaṁ satvaraṁ nagarasya sannivēśān mārgāṁśca gatvā daridraśuṣkakarakhañjāndhān atrānaya|
22 “Acunüng a m'ya naw, ‘Saja aw, na na mtheha kba ka pawh päng teki khuiim ngsawng lü, kpawihei laih laih ve’ a ti.
tatō dāsō'vadat, hē prabhō bhavata ājñānusārēṇākriyata tathāpi sthānamasti|
23 “Acunüng, a bawipa naw, a m'ya üng, ‘angxita ktawiha, khaw kpung, lamnu, lamkse avana cit lü, ka ima benak vaia, jah va ling na.
tadā prabhuḥ puna rdāsāyākathayat, rājapathān vr̥kṣamūlāni ca yātvā madīyagr̥hapūraṇārthaṁ lōkānāgantuṁ pravarttaya|
24 “Ka ning mthehki, ka jah khüeia khyang he mat naw pi ka buh pawh am ei khai he a ti’ ti lü,” a jah mtheh.
ahaṁ yuṣmabhyaṁ kathayāmi, pūrvvanimantritānamēkōpi mamāsya rātribhōjyasyāsvādaṁ na prāpsyati|
25 Acunüng, khyang khawjah naw a veia läk u se, ami veia nghlat lü,
anantaraṁ bahuṣu lōkēṣu yīśōḥ paścād vrajitēṣu satsu sa vyāghuṭya tēbhyaḥ kathayāmāsa,
26 “Upi, ka veia lawki naw a nu la a paa pi kyase, a khyuca hea pi kyase, a hnunpüi kphyaibee la, amäta pi kyase a jawngnaka kthaka kei am ana jawngnak üng, ka xüisawa am kya thei khai.
yaḥ kaścin mama samīpam āgatya svasya mātā pitā patnī santānā bhrātarō bhagimyō nijaprāṇāśca, ētēbhyaḥ sarvvēbhyō mayyadhikaṁ prēma na karōti, sa mama śiṣyō bhavituṁ na śakṣyati|
27 “Upi, amäta kutlamktung kawt lü am na läk lawki cun ka xüisawa am kya thei khai.
yaḥ kaścit svīyaṁ kruśaṁ vahan mama paścānna gacchati, sōpi mama śiṣyō bhavituṁ na śakṣyati|
28 “Nangmi üngka mat naw, imnu sa khaia ngtünki naw, a saknak vai ngui ‘khäk khai aw, am khäk khai aw’ ti akcüka ngaw lü am ngaikyu khai aw.
durganirmmāṇē kativyayō bhaviṣyati, tathā tasya samāptikaraṇārthaṁ sampattirasti na vā, prathamamupaviśya ētanna gaṇayati, yuṣmākaṁ madhya ētādr̥śaḥ kōsti?
29 “Acukba am akya üngta ktungthing jah nglin päng lü am na kpäng hmuki he naw ning yaihei khai he ni.
nōcēd bhittiṁ kr̥tvā śēṣē yadi samāpayituṁ na śakṣyati,
30 ‘Hina khyang naw, imnu ngtün na lü am mkhüt ve’ tia ni kse na khai he.
tarhi mānuṣōyaṁ nicētum ārabhata samāpayituṁ nāśaknōt, iti vyāhr̥tya sarvvē tamupahasiṣyanti|
31 “Acunüng, sangpuxang u naw sangpuhxang akce tu khaia a bü üng akcüka ngaw lü, khyang tawng nghngih am amät tu khaia lawki cun, khyang tawng at am mkhüt vai la am mkhüt vai ä ngai kyu khai aw?
aparañca bhinnabhūpatinā saha yuddhaṁ karttum udyamya daśasahasrāṇi sainyāni gr̥hītvā viṁśatisahasrēḥ sainyaiḥ sahitasya samīpavāsinaḥ sammukhaṁ yātuṁ śakṣyāmi na vēti prathamaṁ upaviśya na vicārayati ētādr̥śō bhūmipatiḥ kaḥ?
32 “Am acunüng, sangpuxang kce am a pha law hlan üng, ng’yäpnaka ngthu kthäh khaia ngsä tüi khai.
yadi na śaknōti tarhi ripāvatidūrē tiṣṭhati sati nijadūtaṁ prēṣya sandhiṁ karttuṁ prārthayēta|
33 “Acukba bäa, nangmi üngka upi, a tak naküt am ceh taki cun ka xüisawa am kya thei.
tadvad yuṣmākaṁ madhyē yaḥ kaścin madarthaṁ sarvvasvaṁ hātuṁ na śaknōti sa mama śiṣyō bhavituṁ na śakṣyati|
34 Mci hin dawki ni, cunsepi a paih käna i am mtui be thei vai aw?
lavaṇam uttamam iti satyaṁ, kintu yadi lavaṇasya lavaṇatvam apagacchati tarhi tat kathaṁ svāduyuktaṁ bhaviṣyati?
35 “Mdeka hama am daw ngsawnglinaka hama pi am daw, amdanga tawn khawiki he. Upi a ngjaknak vaia a nghnga awmki naw ngja se” a ti.
tada bhūmyartham ālavālarāśyarthamapi bhadraṁ na bhavati; lōkāstad bahiḥ kṣipanti|yasya śrōtuṁ śrōtrē staḥ sa śr̥ṇōtu|

< Luhka 14 >