< ᏉᎳ ᎶᎻ ᎠᏁᎯ ᏧᏬᏪᎳᏁᎸᎯ 15 >

1 ᎠᏴᏃ ᏗᎦᎵᏂᎩᏛ ᏥᎩ ᎤᏁᎳᎩ ᏱᏗᏕᎵᏎᎭ ᏓᏂᏩᎾᎦᎸ ᏗᏂᏩᎾᎦᎳᎢ, ᎠᎴ ᎥᏝ ᎢᎬᏒᏉ ᎣᏍᏛ ᎢᎩᏰᎸᏗ ᏱᏂᎨᏓᏛᏁᎵᏙᎭ.
balavadbhirasmaabhi rdurbbalaanaa. m daurbbalya. m so. dhavya. m na ca sve. saam i. s.taacaara aacaritavya. h|
2 ᏂᏗᎥ ᎢᏗᏏᏴᏫᎭ ᎨᏒ ᎾᎥ ᎢᎦᏓᎳ ᎣᏍᏛ ᎤᏰᎸᏗ ᎨᏒ ᏂᏓᏛᏁᎮᏍᏗ ᎾᏍᎩ ᎣᏍᏛ ᎨᏒ ᎤᎵᏂᎪᎯᏍᏗᏱ ᎤᎬᏩᎵ.
asmaakam ekaiko jana. h svasamiipavaasino hitaartha. m ni. s.thaartha nca tasyaive. s.taacaaram aacaratu|
3 ᎦᎶᏁᏛᏰᏃ ᎾᏍᏉ ᎥᏝ ᎤᏩᏒᏉ ᎣᏏᏳ ᎤᏰᎸᏗ ᏱᎾᏛᏁᎮᎢ; ᎯᎠᏍᎩᏂ ᏥᏂᎬᏅ ᏥᎪᏪᎳ ᎾᏍᎩᏯ [ ᏄᎵᏍᏓᏁᎴᎢ, ] ᎦᎬᏩᎾᏓᏐᏢᏛ ᎾᏍᎩ Ꮎ ᎦᎨᏣᏐᏢᏔᏅᎢ ᎠᏴ ᎠᎩᎷᏤᎸᎩ.
yata. h khrii. s.to. api nije. s.taacaara. m naacaritavaan, yathaa likhitam aaste, tvannindakaga. nasyaiva nindaabhi rnindito. asmyaha. m|
4 ᏄᏓᎴᏒᏰᏃ ᎪᎱᏍᏗ ᎡᏘ ᎪᏪᎳᏅᎯ ᎨᏒ ᎠᏴ ᎢᎦᏕᎶᏆᏍᏗ ᎠᏰᎸᏎ ᎪᏪᎳᏁᎢ, ᎾᏍᎩ ᏗᏛᏂᏗᏳ ᏂᎬᏁᎲ ᎠᎴ ᎤᎦᎵᏍᏗ ᎢᎦᏓᏅᏓᏗᏍᏗᏍᎬ ᎪᏪᎵ ᎾᏍᎩ ᎤᏚᎩ ᎢᎬᎯ ᎢᏳᎵᏍᏙᏗᏱ.
apara nca vaya. m yat sahi. s.nutaasaantvanayo rjanakena "saastre. na pratyaa"saa. m labhemahi tannimitta. m puurvvakaale likhitaani sarvvavacanaanyasmaakam upade"saarthameva lilikhire|
5 ᎾᏍᎩᏃ ᎤᏁᎳᏅᎯ ᎠᎬᏂᏗᏳ ᎠᎴ ᎤᎦᎵᏍᏗ ᎢᏯᏓᏛᏁᎯ ᎢᏥᏁᏗ ᎨᏎᏍᏗ ᎤᏠᏱᏉ ᎢᏣᏓᏅᏓᏗᏍᏗᏱ, ᎾᏍᎩᏯ ᎦᎶᏁᏛ ᏥᏌ ᎠᏓᏅᏖᏍᎬᎢ;
sahi. s.nutaasaantvanayoraakaro ya ii"svara. h sa eva. m karotu yat prabhu ryii"sukhrii. s.ta iva yu. smaakam ekajano. anyajanena saarddha. m manasa aikyam aacaret;
6 ᎾᏍᎩ ᏌᏉ ᏕᏣᏓᏅᏛᎢ ᎠᎴ ᏌᏉ ᎢᏥᎰᎵ ᎢᏨᏙᏗᏱ ᎡᏥᎸᏉᏙᏗᏱ ᎤᏁᎳᏅᎯ ᎾᏍᎩ Ꮎ ᎤᏙᏓ ᎤᎬᏫᏳᎯ ᎢᎦᏤᎵ ᏥᏌ ᎦᎶᏁᏛ.
yuuya nca sarvva ekacittaa bhuutvaa mukhaikenevaasmatprabhuyii"sukhrii. s.tasya piturii"svarasya gu. naan kiirttayeta|
7 ᎾᏍᎩ ᎢᏳᏍᏗ ᏕᏣᏓᏓᏂᎸᎨᏍᏗᏉ, ᎾᏍᎩᏯ ᎾᏍᏉ ᎦᎶᏁᏛ ᏕᎦᏓᏂᎸᏨ ᎠᏴ, ᎾᏍᎩ ᎦᎸᏉᏗᏳ ᎢᏯᎬᏁᏗᏱ ᎤᏁᎳᏅᎯ.
aparam ii"svarasya mahimna. h prakaa"saartha. m khrii. s.to yathaa yu. smaan pratyag. rhlaat tathaa yu. smaakamapyeko jano. anyajana. m pratig. rhlaatu|
8 ᎠᎴ ᎯᎠ ᏂᏥᏪᎭ, ᎾᏍᎩ ᏥᏌ ᎦᎶᏁᏛ ᏗᎨᏥᎤᏍᏕᏎᎸᎯ ᎤᏂᏅᏏᏓᏍᏗ ᏄᎵᏍᏔᏅᎩ ᎬᏂᎨᏒ ᎢᏳᏩᏁᏗᏱ ᎦᏰᎪᎩ ᏂᎨᏒᎾ ᎨᏒ ᎤᏁᎳᏅᎯ, ᏧᏍᏓᏱᏗᏍᏗᏱ ᎨᏥᏚᎢᏍᏓᏁᎸᎯ ᎨᏒ ᎠᏂᎦᏴᎵᎨᎢ.
yathaa likhitam aaste, ato. aha. m sammukhe ti. s.than bhinnade"sanivaasinaa. m| stuva. mstvaa. m parigaasyaami tava naamni pare"svara||
9 ᎠᎴ ᎾᏍᎩ ᏧᎾᏓᎴᏅᏛ ᏴᏫ ᎤᏂᎸᏉᏙᏗᏱ ᎤᏁᎳᏅᎯ ᎤᏓᏙᎵᏍᏗᏳ ᎨᏒ ᎢᏳᏍᏗ; ᎾᏍᎩᏯ ᎯᎠ ᏥᏂᎬᏅ ᏥᎪᏪᎳ, ᎾᏍᎩ ᎢᏳᏍᏗ ᏓᎬᏁᎢᏍᏔᏂ ᎠᏁᎲ ᏧᎾᏓᎴᏅᏛ ᏴᏫ, ᎠᎴ ᏙᏓᏥᏃᎩᏍᏔᏂ ᏕᏣᏙᎥᎢ.
tasya dayaalutvaacca bhinnajaatiiyaa yad ii"svarasya gu. naan kiirttayeyustadartha. m yii"su. h khrii. s.tastvakchedaniyamasya nighno. abhavad ityaha. m vadaami| yathaa likhitam aaste, ato. aha. m sammukhe ti. s.than bhinnade"sanivaasinaa. m| stuva. mstvaa. m parigaasyaami tava naamni pare"svara||
10 ᏔᎵᏁᏃ ᎯᎠ ᏂᎦᏪᎭ, ᎢᏣᎵᎮᎵᎩ ᏗᏣᏓᎴᏅᏛ ᏴᏫ, ᏗᏣᎵᎪᎲᏏ ᏧᏤᎵ ᏴᏫ.
aparamapi likhitam aaste, he anyajaatayo yuuya. m sama. m nandata tajjanai. h|
11 ᏔᎵᏁᏃ, ᎡᏥᎸᏉᏓ ᏱᎰᏩ, ᏂᎦᏗᏳ ᏗᏣᏓᎴᏅᏛ ᏴᏫ; ᎠᎴ ᎡᏥᎸᏉᏓ, ᏂᏥᎥᏉ ᏴᏫ.
puna"sca likhitam aaste, he sarvvade"sino yuuya. m dhanya. m bruuta pare"svara. m| he tadiiyanaraa yuuya. m kurudhva. m tatpra"sa. msana. m||
12 ᏔᎵᏁᏃ ᎢᏌᏯ ᎯᎠ ᏂᎦᏪᎭ; ᎤᎿᎭᏍᏕᏢ ᎦᎾᏄᎪᎨᏍᏗ ᏤᏏᏱ, ᎠᎴ ᎠᏏᏴᏫ ᏙᏛᎴᏂ ᎤᎬᏫᏳᏌᏕᎩ ᎢᏳᎵᏍᏙᏗᏱ ᏧᎾᏓᎴᏅᏛ ᏴᏫ ᎠᏁᎲᎢ; ᎾᏍᎩ ᏧᎾᏓᎴᏅᏛ ᏴᏫ ᏓᎬᏩᎵᏍᎦᏍᏙᏔᏂ.
apara yii"saayiyo. api lilekha, yii"sayasya tu yat muula. m tat prakaa"si. syate tadaa| sarvvajaatiiyan. r.naa nca "saasaka. h samude. syati| tatraanyade"silokai"sca pratyaa"saa prakari. syate||
13 ᎾᏍᎩᏃ ᎤᏁᎳᏅᎯ ᎤᏚᎩ ᎬᏗ ᎨᏒ ᎠᏓᏁᎯ ᎢᏥᎧᎵᎢᏍᏗ ᎨᏎᏍᏗ ᏄᏓᎴᏒ ᎤᎵᎮᎵᏍᏗ ᎨᏒ ᎠᎴ ᏅᏩᏙᎯᏯᏛ ᎨᏒ ᎢᏦᎯᏳᏒ ᎢᏳᏩᏂᏌᏛ, ᎾᏍᎩ ᎤᏣᏔᏅᎯ ᎢᏳᎵᏍᏙᏗᏱ ᎤᏚᎩ ᎢᏨᏒᎢ, ᎦᎸᏉᏗᏳ ᎠᏓᏅᏙ ᎤᎵᏂᎬᎬ ᎢᏳᏩᏂᏌᏛ.
ataeva yuuya. m pavitrasyaatmana. h prabhaavaad yat sampuur. naa. m pratyaa"saa. m lapsyadhve tadartha. m tatpratyaa"saajanaka ii"svara. h pratyayena yu. smaan "saantyaanandaabhyaa. m sampuur. naan karotu|
14 ᎠᎴ ᎠᏋᏒ ᎾᏍᏉ ᎠᏉᎯᏳᎭ ᏂᎯ ᎢᏨᏯᏓᏅᏖᏍᎬᎢ, ᎢᏓᎵᏅᏟ, ᎾᏍᎩ ᏂᎯ ᎾᏍᏉ ᎣᏍᏛ ᎨᏒ ᎢᏥᎧᎵᎢ ᎨᏒᎢ, ᎠᎴ ᏄᏓᎴᏒ ᎠᎦᏙᎥᎯᏍᏗᎨᏒ ᎢᏥᎧᎵᎥᎢ, ᏰᎵᏉ ᎾᏍᏉ ᏗᎨᏣᏓᎬᏍᎪᎸᏗ ᎨᏒᎢ.
he bhraataro yuuya. m sadbhaavayuktaa. h sarvvaprakaare. na j naanena ca sampuur. naa. h parasparopade"se ca tatparaa ityaha. m ni"scita. m jaanaami,
15 ᎠᏎᏃ ᎢᏓᎵᏅᏟ, ᎤᏟ ᎢᎦᎢ ᏂᏥᎾᏰᏍᎬᎾ ᏫᏨᏲᏪᎳᏏ ᎢᏨᏯᏅᏓᏗᏍᏗᏍᎬᎢ, ᏅᏗᎦᎵᏍᏙᏗᎭ ᎤᏁᎳᏅᎯ ᎠᎩᏁᎸ ᎬᏩᎦᏘᏯ ᎤᏓᏙᎵᏍᏗ ᎨᏒᎢ,
tathaapyaha. m yat pragalbhataro bhavan yu. smaan prabodhayaami tasyaika. m kaara. namida. m|
16 ᎾᏍᎩ ᏥᏌ ᎦᎶᏁᏛ ᎠᎩᏅᏏᏙᎯ ᎢᏯᏆᎵᏍᏙᏗᏱ ᏧᎾᏓᎴᏅᏛ ᏴᏫ ᎠᏁᎲᎢ, ᎦᎸᏉᏗᏳ ᏓᎩᎸᏫᏍᏓᏁᎲ ᎣᏍᏛ ᎧᏃᎮᏛ ᎤᏁᎳᏅᎯ ᎤᏤᎵᎦ ᎬᏗᏍᎬᎢ, ᎾᏍᎩ ᎦᎵᏍᎪᎸᏗᏍᎬ ᏧᎾᏓᎴᏅᏛ ᏴᏫ ᎦᏥᏯᎵᏍᎪᎸᏗᏍᎬᎢ ᏧᏓᏂᎸᎢᏍᏗ ᎢᏳᎵᏍᏙᏗᏱ, ᎦᎸᏉᏗᏳ ᎢᏳᏩᏁᎸᎯ ᎦᎸᏉᏗᏳ ᎠᏓᏅᏙ.
bhinnajaatiiyaa. h pavitre. naatmanaa paavitanaivedyaruupaa bhuutvaa yad graahyaa bhaveyustannimittamaham ii"svarasya susa. mvaada. m pracaarayitu. m bhinnajaatiiyaanaa. m madhye yii"sukhrii. s.tasya sevakatva. m daana. m ii"svaraat labdhavaanasmi|
17 ᎾᏍᎩ ᎢᏳᏍᏗ ᎠᎩᎭ ᎠᏆᏢᏉᏙᏗ ᏥᏌ ᎦᎶᏁᏛ ᎢᏳᏩᏂᏌᏛ, ᎾᏍᎩ ᎾᎿᎭᎤᏁᎳᏅᎯ ᎤᏤᎵ ᎤᎬᏩᎵ ᎨᏒᎢ.
ii"svara. m prati yii"sukhrii. s.tena mama "slaaghaakara. nasya kaara. nam aaste|
18 ᎥᏝᏰᏃ ᏰᎵ ᏴᎦᏥᏁᎢᏍᏓ ᎾᏍᎩ ᎦᎶᏁᏛ ᏄᏛᏁᎸᎾ ᎨᏒ ᎠᏴ ᎠᏋᏗᏍᎬᎢ, ᏧᎾᏓᎴᏅᏛ ᏴᏫ ᎬᏩᏃᎯᏳᏗ ᏂᏕᎬᏁᎲᎢ, ᎧᏃᎮᏛ ᎠᎴ ᏗᎦᎸᏫᏍᏓᏁᏗ ᎨᏒ ᎬᏗᏍᎬᎢ,
bhinnade"sina aaj naagraahi. na. h karttu. m khrii. s.to vaakyena kriyayaa ca, aa"scaryyalak. sa. nai"scitrakriyaabhi. h pavitrasyaatmana. h prabhaavena ca yaani karmmaa. ni mayaa saadhitavaan,
19 [ ᎠᎴ ] ᎬᏗᏍᎬ ᎤᏰᎸᏛᎢ ᎠᎴ ᎤᏍᏆᏂᎪᏗ, ᎤᏁᎳᏅᎯ ᎤᏓᏅᏙ ᎤᎵᏂᎩᏗᏳ ᎨᏒ ᎬᏗᏍᎬᎢ; ᎾᏍᎩ ᏥᎷᏏᎵᎻ ᎤᏓᎴᏅᏛ, ᎠᎴ ᎤᏚᏫᏛ ᎢᎵᎵᎦᎻ ᏩᏍᏗ, ᎤᎧᎵᏨᎯ ᎠᏆᎵᏥᏙᏅ ᎣᏍᏛ ᎧᏃᎮᏛ ᎦᎶᏁᏛ ᎤᏤᎵᎦ;
kevala. m taanyeva vinaanyasya kasyacit karmma. no var. nanaa. m karttu. m pragalbho na bhavaami| tasmaat aa yiruu"saalama illuurika. m yaavat sarvvatra khrii. s.tasya susa. mvaada. m praacaaraya. m|
20 ᎾᏍᎩᏃ ᏄᏍᏛᎩ ᎠᏆᏟᏂᎬᏁᎸᎩ ᎣᏍᏛ ᎧᏃᎮᏛ ᎠᏆᎵᏥᏙᏗᏱ, ᎥᏝ ᎾᎿᎭᎦᎶᏁᏛ ᎠᏥᏁᎢᏍᏔᏅᎢ, ᎩᎶ ᎤᏅᎯ ᎦᎫᏍᏛᏗ ᎠᏆᏁᏍᎨᏍᏗᏱ ᏂᎨᏒᎾ;
anyena nicitaayaa. m bhittaavaha. m yanna nicinomi tannimitta. m yatra yatra sthaane khrii. s.tasya naama kadaapi kenaapi na j naapita. m tatra tatra susa. mvaada. m pracaarayitum aha. m yate|
21 ᎾᏍᎩᏯᏍᎩᏂ ᎯᎠ ᏥᏂᎬᏅ ᏥᎪᏪᎳ, ᎾᏍᎩ ᎨᏥᏁᎢᏍᏓᏁᎸᎯ ᏂᎨᏒᎾ ᎨᏒᎢ, ᎾᏍᎩ ᏛᏂᎪᎯ; ᎠᎴ ᎾᏍᎩ Ꮎ ᎤᎾᏛᎦᏅᎯ ᏂᎨᏒᎾ ᎨᏒ ᎾᏍᎩ ᏛᏃᎵᏥ.
yaad. r"sa. m likhitam aaste, yai rvaarttaa tasya na praaptaa dar"sana. m taistu lapsyate| yai"sca naiva "sruta. m ki ncit boddhu. m "sak. syanti te janaa. h||
22 ᎾᏍᎩ ᎾᏍᏉ ᏅᏗᎦᎵᏍᏙᏗᎭ ᎤᏣᏘ ᏧᏓᎴᏅᏛ ᎠᎩᏲᏍᏙᏓᏏ ᏫᏨᎷᏤᏗᏱ;
tasmaad yu. smatsamiipagamanaad aha. m muhurmuhu rnivaarito. abhava. m|
23 ᎪᎯᏍᎩᏂ ᎿᎭᏉ ᎢᎸᎯᏢ ᏄᏜᏓᏅᏛᎾ ᏥᎩ ᎠᏂ ᎤᏚᏫᏛ, ᎠᎴ ᎢᎸᏍᎩ ᎾᏕᏘᏴ ᎤᏣᏘ ᏥᏅᏆᏚᎵᏍᎪ ᏫᏨᎷᏤᏗᏱ;
kintvidaaniim atra prade"se. su mayaa na gata. m sthaana. m kimapi naava"si. syate yu. smatsamiipa. m gantu. m bahuvatsaraanaarabhya maamakiinaakaa"nk. saa ca vidyata iti heto. h
24 ᎢᏳᏃ ᏍᏆᏂᏱ ᎨᏒᎭ, ᏫᏨᎷᏤᏗ ᎨᏎᏍᏗ; ᎤᏚᎩᏰᏃ ᎠᏋᎭ ᎢᏨᎪᏩᏛᏗᏱ ᎾᎿᎭᏫᏥᎦᏖᏍᏗ, ᎠᎴ ᎾᎿᎭᎢᏗᏢ ᏫᏍᎩᏯᎪᏗᏱ, ᎢᏳᏃ ᎢᎬᏱ ᎠᎴᏉ ᏰᎵ ᎾᎩᏰᎸᏁᏍᏗ ᎢᏨᏰᎳᏗᏙᎸᎢ.
spaaniyaade"sagamanakaale. aha. m yu. smanmadhyena gacchan yu. smaan aaloki. sye, tata. h para. m yu. smatsambhaa. sa. nena t. rpti. m parilabhya tadde"sagamanaartha. m yu. smaabhi rvisarjayi. sye, iid. r"sii madiiyaa pratyaa"saa vidyate|
25 ᎪᎯᏍᎩᏂ ᏥᎩ ᎠᏇᏏᏗ ᏥᎷᏏᎵᎻ ᎦᏥᏍᏕᎸᎯ ᎤᎾᏓᏅᏘ.
kintu saamprata. m pavitralokaanaa. m sevanaaya yiruu"saalamnagara. m vrajaami|
26 ᎣᏏᏳᏰᏃ ᎤᏂᏰᎸᏅ ᎹᏏᏙᏂ ᎠᎴ ᎡᎦᏯ ᎠᏁᎯ ᎪᎱᏍᏗ ᎤᏂᏗᏱ ᏅᏲ ᎢᏳᎾᏛᎿᎭᏕᎩ ᎤᎾᏓᏅᏘ ᏥᎷᏏᎵᎻ ᎠᏁᎯ ᎤᎾᎵᏍᏕᎸᏙᏗ.
yato yiruu"saalamasthapavitralokaanaa. m madhye ye daridraa arthavi"sraa. nanena taanupakarttu. m maakidaniyaade"siiyaa aakhaayaade"siiyaa"sca lokaa aicchan|
27 ᎣᏏᏳ ᎤᏂᏰᎸᏅ ᎤᏙᎯᏳᎯ; ᎠᎴ ᎾᏍᎩ ᎬᏩᏂᏚᎦ. ᎢᏳᏰᏃ ᏧᎾᏓᎴᏅᏛ ᏴᏫ ᎤᏁᎳᏗᏍᏔᏅᎯ ᏱᎩ ᎾᏍᎩ ᎤᎾᏤᎵ ᏧᏓᎴᏅᏛ ᎠᏓᏅᏙ ᎤᎵᏍᏕᎸᏙᏗ ᎤᎬᏩᎵ, ᎢᏳᎾᏛᏁᏗ ᎾᏍᏉ ᏄᎾᎵᏍᏓᏁᎲᎩ ᎾᏍᎩ ᏧᏂᏍᏕᎸᏗᏱ ᎤᏇᏓᎵ ᎤᎵᏍᏕᎸᏙᏗ ᎤᎬᏩᎵ.
e. saa te. saa. m sadicchaa yataste te. saam. r.nina. h santi yato heto rbhinnajaatiiyaa ye. saa. m paramaarthasyaa. m"sino jaataa aihikavi. saye te. saamupakaarastai. h karttavya. h|
28 ᎾᏍᎩᏃ ᎢᏳᏍᏗ ᎿᎭᏉ ᎾᏍᎩ ᎯᎠ ᏥᏍᏆᏛᎭ, ᎠᎴ ᏄᏜᏓᏏᏛᏒᎾ ᏂᎦᏥᏴᏁᎸ ᎤᏂᎪᏩᏛᏗᏱ, ᎯᎠ ᎾᏍᎩ ᎤᏓᏔᏅᎯ, ᏫᏨᎶᎢᏍᏓᏁᏗ ᎨᏎᏍᏗ ᏍᏆᏂᏱ ᏫᏥᎦᏖᏍᏗ.
ato mayaa tat karmma saadhayitvaa tasmin phale tebhya. h samarpite yu. smanmadhyena spaaniyaade"so gami. syate|
29 ᎠᎴ ᏥᎦᏔᎭ, ᎾᏍᎩ ᎿᎭᏉ ᏫᏨᎷᏤᎸᎭ ᏂᎦᎥ ᎣᏍᏛ ᎤᏓᏁᏗ ᎨᏒ ᎣᏍᏛ ᎧᏃᎮᏛ ᎦᎶᏁᏛ ᎤᏤᎵᎦ ᏥᏰᎮᏍᏗ ᏫᏨᎷᏤᏗ ᎨᏎᏍᏗ.
yu. smatsamiipe mamaagamanasamaye khrii. s.tasya susa. mvaadasya puur. navare. na sambalita. h san aham aagami. syaami iti mayaa j naayate|
30 ᎠᎴ ᎢᏨᏍᏗᏰᏗᎭ ᎢᏓᎵᏅᏟ, ᎤᎬᏫᏳᎯ ᏥᏌ ᎦᎶᏁᏛ ᏅᏗᎦᎵᏍᏙᏗᎭ, ᎠᎴ ᏅᏗᎦᎵᏍᏙᏗᎭ ᎠᏓᎨᏳᏗ ᎨᏒ ᎠᏓᏅᏙ ᎤᏓᏁᏗ ᎨᏒᎢ, ᎾᏍᎩ ᏍᎩᏯᎵᎪᏁᏗᏱ ᎤᏁᎳᏅᎯ ᎡᏓᏓᏙᎵᏍᏓᏁᎲ ᎠᏴ ᎨᏒ ᎤᎬᏩᎵ,
he bhraat. rga. na prabho ryii"sukhrii. s.tasya naamnaa pavitrasyaatmaana. h premnaa ca vinaye. aha. m
31 ᎾᏍᎩ ᎦᏥᏯᏚᏓᎳᎡᏗᏱ ᎾᏍᎩ Ꮎ ᎠᏃᎯᏳᎲᏍᎩ ᏂᎨᏒᎾ ᏧᏗᏱ ᎠᏁᎯ; ᎠᎴ ᎾᏍᎩ ᎦᏥᏴᎡᎲ ᏥᎷᏏᎵᎻ ᎠᏁᎯ, ᏧᎾᏓᏂᎸᎢᏍᏗᏱᏉ ᎤᎾᏓᏅᏘ;
yihuudaade"sasthaanaam avi"svaasilokaanaa. m karebhyo yadaha. m rak. saa. m labheya madiiyaitena sevanakarmma. naa ca yad yiruu"saalamasthaa. h pavitralokaastu. syeyu. h,
32 ᎠᎴ ᎾᏍᎩ ᎠᏴ ᎣᏏᏳ ᎤᏰᎸᏅᎯ ᎤᏁᎳᏅᎯ, ᎤᎵᎮᎵᏍᏗ ᎠᏆᏓᏅᏛ ᏫᏨᎷᏤᏗᏱ, ᎠᎴ ᎢᏧᎳᎭ ᏂᎯ ᏗᎩᎦᎵᏍᏙᎯᏍᏗᏱ.
tadartha. m yuuya. m matk. rta ii"svaraaya praarthayamaa. naa yatadhva. m tenaaham ii"svarecchayaa saananda. m yu. smatsamiipa. m gatvaa yu. smaabhi. h sahita. h praa. naan aapyaayitu. m paarayi. syaami|
33 ᎤᏁᎳᏅᎯᏃ ᏅᏩᏙᎯᏯᏛ ᎠᏓᏁᎯ ᏂᏥᎥ ᎢᏤᎳᏗᏙᎮᏍᏗ. ᎡᎺᏅ
"saantidaayaka ii"svaro yu. smaaka. m sarvve. saa. m sa"ngii bhuuyaat| iti|

< ᏉᎳ ᎶᎻ ᎠᏁᎯ ᏧᏬᏪᎳᏁᎸᎯ 15 >