< ᏣᏂ ᏄᏍᏛ ᎠᏥᎾᏄᎪᏫᏎᎸᎢ 21 >

1 ᏓᎩᎪᎲᎩᏃ ᎢᏤ ᎦᎸᎶᎢ ᎠᎴ ᎢᏤ ᎦᏙᎯ; ᎢᎬᏱᏱᏰᏃ ᎦᎸᎶᎢ ᎠᎴ ᎢᎬᏱᏱ ᎦᏙᎯ ᏥᎨᏒᎩ ᎤᏂᎶᏐᏅᎩ; ᎠᎴ ᎥᏝ ᎿᎭᏉ ᎠᎺᏉᎯ ᏱᎨᏎᎢ.
anantara. m naviinam aakaa"sama. n.dala. m naviinaa p. rthivii ca mayaa d. r.s. te yata. h prathamam aakaa"sama. n.dala. m prathamaa p. rthivii ca lopa. m gate samudro. api tata. h para. m na vidyate|
2 ᎠᎴ ᎠᏴ ᏣᏂ ᎠᎩᎪᎲᎩ ᎦᎸᏉᏗᏳ ᎦᏚᎲ ᎾᏍᎩ ᎢᏤ ᏥᎷᏏᎵᎻ ᏓᏳᏠᎠᏒᎩ ᎤᏁᎳᏅᎯᏱ ᎦᎸᎶᎢ, ᎤᏛᏅᎢᏍᏛᎩ ᎾᏍᎩᏯ ᎠᏥᏰᎯ ᏣᏙᏚᎢᏍᏗᏍᎪ ᏣᏛᏅᎢᏍᏓᏁᎰ ᎤᏰᎯ.
apara. m svargaad avarohantii pavitraa nagarii, arthato naviinaa yiruu"saalamapurii mayaa d. r.s. taa, saa varaaya vibhuu. sitaa kanyeva susajjitaasiit|
3 ᎠᏆᏛᎦᏅᎩᏃ ᎠᏍᏓᏯ ᎧᏁᎬ ᎩᎶ ᎦᎸᎳᏗ ᏛᏓᎴᎲᏍᎬᎩ ᎯᎠ ᏂᎦᏪᏍᎬᎩ, ᎬᏂᏳᏉ ᎤᏁᎳᏅᎯ ᎤᎵᏦᏛ ᏴᏫ ᎠᏁᎲ ᎤᏓᏑᏯ, ᎠᎴ ᎤᏁᎳᏅᎯ ᎾᏍᎩ ᎠᏁᎲ ᏛᏕᏂ, ᎠᎴ ᎾᏍᎩ ᏧᏤᎵ ᎨᏎᏍᏗ ᏴᏫ, ᎤᏁᎳᏅᎯᏃ ᎤᏩᏒ ᎾᏍᎩ ᎠᏁᎲ ᎡᎮᏍᏗ ᎤᎾᏤᎵ ᎤᏁᎳᏅᎯ ᎨᏎᏍᏗ.
anantara. m svargaad e. sa mahaaravo mayaa "sruta. h pa"syaaya. m maanavai. h saarddham ii"svarasyaavaasa. h, sa tai. h saarddha. m vatsyati te ca tasya prajaa bhavi. syanti, ii"svara"sca svaya. m te. saam ii"svaro bhuutvaa tai. h saarddha. m sthaasyati|
4 ᎠᎴ ᎤᏁᎳᏅᎯ ᏙᏓᎦᏅᎦᎸᎯ ᏂᎦᏛ ᏓᏂᎦᏌᏬᎢᎲᎢ; ᎥᏝ ᎠᎴ ᎿᎭᏉ ᏰᎮᏍᏗ ᎠᏲᎱᎯᏍᏗ, ᎠᎴ ᎤᏲ ᎠᏰᎸᏗ ᎨᏒ, ᎠᎴ ᏗᏠᏯᏍᏗ ᎨᏒᎢ, ᎥᏝ ᎠᎴ ᎿᎭᏉ ᏰᎮᏍᏗ ᎡᎯᏍᏗ ᎨᏒᎢ; ᎢᎬᏱᏱᏰᏃ ᏧᏓᎴᏅᏛ ᏤᎲ ᎤᎶᏐᏅ.
te. saa. m netrebhya"scaa"sruu. ni sarvvaa. nii"svare. na pramaark. syante m. rtyurapi puna rna bhavi. syati "sokavilaapakle"saa api puna rna bhavi. syanti, yata. h prathamaani sarvvaa. ni vyatiitini|
5 ᎦᏍᎩᎸᏃ ᎤᏬᎵ, ᎯᎠ ᏄᏪᏒᎩ, ᎬᏂᏳᏉ ᏂᎦᏗᏳ ᏧᏓᎴᏅᏛ ᎢᏤ ᏂᎬᏁᎭ. ᎠᎴ ᎯᎠ ᎾᎩᏪᏎᎸᎩ, ᎰᏪᎸᎦ; ᎯᎠᏰᏃ ᎾᏍᎩ ᎧᏃᎮᏛ ᎬᏜᏓᏏᏛᎡᏗ ᏂᎨᏒᎾ ᎠᎴ ᎤᏙᎯᏳᎯᏯ.
apara. m si. mhaasanopavi. s.to jano. avadat pa"syaaha. m sarvvaa. ni nuutaniikaromi| punaravadat likha yata imaani vaakyaani satyaani vi"svaasyaani ca santi|
6 ᎠᎴ ᎯᎠ ᎾᎩᏪᏎᎸᎩ; ᎾᏍᎩ ᏂᏌᎵᏍᏓ. ᎠᏴ ᎡᎵᏆ ᎠᎴ ᎣᎻᎦ, ᎢᎬᏱᏱ ᎨᏒ ᎠᎴ ᎤᎵᏍᏆᎸᏗ ᎨᏒᎢ. ᎤᏔᏕᎩᏍᎩ ᎠᎹ ᎬᏂᏛ ᎠᏓᏁᎯ ᎦᏄᎪᎬ ᏓᏥᏁᏁᎵ ᏧᎬᏩᎶᏗ ᏂᎨᏒᎾ.
pana rmaam avadat samaapta. m, aha. m ka. h k. sa"sca, aham aadiranta"sca ya. h pipaasati tasmaa aha. m jiivanadaayiprasrava. nasya toya. m vinaamuulya. m daasyaami|
7 ᎩᎶ ᎠᏓᏎᎪᎩᏍᎨᏍᏗ ᏂᎦᏗᏳ ᏧᏓᎴᏅᏛ ᎤᏤᎵ ᎢᏳᎵᏍᏙᏗ ᎨᏎᏍᏗ; ᎠᎴ ᎠᏴ ᏥᏯᏁᎳᏅᎯ ᎨᏎᏍᏗ, ᎤᏩᏒᏃ ᎠᏴ ᎠᏇᏥ ᎨᏎᏍᏗ.
yo jayati sa sarvve. saam adhikaarii bhavi. syati, aha nca tasye"svaro bhavi. syaami sa ca mama putro bhavi. syati|
8 ᎤᏂᏍᎦᎡᎾᏍᎩᏂ. ᎠᎴ ᏄᏃᎯᏳᏒᎾ, ᎠᎴ ᎤᏂᏍᎦᎢᏍᏗ, ᎠᎴ ᏗᎾᏓᎯᎯ, ᎠᎴ ᎤᏂᏁᎫᏥᏛ, ᎠᎴ ᏗᎾᏙᏂᏍᎩ, ᎠᎴ ᎤᏁᎳᏅᎯ ᏗᏰᎸᎯ ᏗᎾᏓᏙᎵᏍᏓᏁᎯ, ᎠᎴ ᏂᎦᏗᏳ ᎠᏂᏰᎪᎩ, ᎤᎾᏤᎵ ᎢᎨᎬᏁᏗ ᎨᏎᏍᏗ ᎥᏓᎸ ᎾᎿᎭᎠᏓᏪᎵᎩᏍᎬ ᎠᏥᎸ ᎠᎴ ᏌᎪᏂᎨ ᎠᏓᏪᎵᎩᏍᎩ; ᎾᏍᎩ ᏔᎵᏁ ᎠᏲᎱᎯᏍᏗ ᏥᎩ. (Limnē Pyr g3041 g4442)
kintu bhiitaanaam avi"svaasinaa. m gh. r.nyaanaa. m narahant. r.naa. m ve"syaagaaminaa. m mohakaanaa. m devapuujakaanaa. m sarvve. saam an. rtavaadinaa ncaa. m"so vahnigandhakajvalitahrade bhavi. syati, e. sa eva dvitiiyo m. rtyu. h| (Limnē Pyr g3041 g4442)
9 ᎠᎩᎷᏤᎸᎩᏃ ᎠᏏᏴᏫ ᎾᏍᎩ Ꮎ ᎦᎵᏉᎩ ᎢᏯᏂᏛ ᏗᏂᎧᎿᎭᏩᏗᏙᎯ, ᎾᏍᎩ ᏥᏓᏂᏰᎲᎩ ᏚᎵᏉᎩ ᎫᎫ ᎦᎵᏉᎩ ᎤᎵᏍᏆᎸᏗ ᎤᏕᏯᏙᏗ ᏗᏟᏍᏗ, ᎠᎴ ᎠᏆᎵᏃᎮᏔᏅᎩ, ᎯᎠ ᏄᏪᏒᎩ; ᎡᎮᎾ, ᏓᎬᏯᏎᎮᎵᏃ ᎠᏥᏰᎯ ᎤᏃᏕᎾ ᎠᎩᎾ ᎤᏓᎵᎢ.
anantara. m "se. sasaptada. n.dai. h paripuur. naa. h sapta ka. msaa ye. saa. m saptaduutaanaa. m kare. svaasan te. saameka aagatya maa. m sambhaa. syaavadat, aagacchaaha. m taa. m kanyaam arthato me. sa"saavakasya bhaavibhaaryyaa. m tvaa. m dar"sayaami|
10 ᎠᏆᏘᎾᏫᏛᎲᎩᏃ ᏗᏆᏓᏅᏛ ᎡᏆ ᎠᎴ ᎢᏅ ᎢᎦᏘ ᏦᏓᎸᎢ ᏩᏆᏘᏅᏍᏔᏅᎩ, ᎠᎴ ᎠᎩᎾᏄᎪᏫᏎᎸᎩ Ꮎ ᎡᏆ ᎦᏚᎲᎢ, ᎾᏍᎩ ᎦᎸᏉᏗ ᏥᎷᏏᎵᎻ, ᎡᎳᏗ ᏅᏓᏳᏍᏗᏗᏒᎩ ᎦᎸᎳᏗ ᎤᏁᎳᏅᎯᏱ ᏛᏓᎴᎲᏍᎬᎩ.
tata. h sa aatmaavi. s.ta. m maam atyucca. m mahaaparvvatame. mka niitve"svarasya sannidhita. h svargaad avarohantii. m yiruu"saalamaakhyaa. m pavitraa. m nagarii. m dar"sitavaan|
11 ᎦᎸᏉᏗᏳ ᎨᏒ ᎤᏁᎳᏅᎯ ᎤᏤᎵᎦ ᎤᏣᏃᏛᎩ; ᎠᎴ ᎾᏍᎩ ᏚᎸᏌᏛ, ᏅᏯ ᎤᏣᏘ ᏧᎬᏩᎶᏗ ᎾᏍᎩᏯ ᎨᏒᎩ, ᎾᏍᎩ ᏣᏍᏆ ᏅᏯ ᎾᏍᎩᏯᎢ ᏗᎬᏩᎸᏌᏛ ᎨᏒᎩ.
saa ii"svariiyaprataapavi"si. s.taa tasyaastejo mahaargharatnavad arthata. h suuryyakaantama. nitejastulya. m|
12 ᎠᏐᏴᎩᏃ ᎡᏆ ᎢᏅ ᎢᎦᏘ, ᎦᎶᎯᏍᏗᏱᏃ ᏔᎳᏚ ᏕᎪᏢᏒᎩ, ᎠᎴ ᎦᎶᎯᏍᏗᏱ ᏔᎳᏚ ᎢᏯᏂᏛ ᏗᏂᎧᎿᎭᏩᏗᏙᎯ [ ᏓᏂᏙᎬᎩ, ] ᏚᎾᏙᎥᏃ ᏕᎪᏪᎸᎩ ᎦᎶᎯᏍᏗᏱ, ᎾᏍᎩ ᏔᎳᏚ ᎾᏂᎳᏍᏓᎸ ᎢᏏᎵ ᏧᏪᏥ ᏚᎾᏙᎥᎢ.
tasyaa. h praaciira. m b. rhad ucca nca tatra dvaada"sa gopuraa. ni santi tadgopuropari dvaada"sa svargaduutaa vidyante tatra ca dvaada"sa naamaanyarthata israayeliiyaanaa. m dvaada"sava. m"saanaa. m naamaani likhitaani|
13 ᏅᏙ ᏗᎧᎸᎬ ᎢᏗᏢ ᏦᎢ ᎦᎶᎯᏍᏗᏱ [ ᏕᎪᏢᏒᎩ, ] ᏧᏴᏢᏃ ᎢᏗᏢ ᏦᎢ ᎦᎶᎯᏍᏗᏱ; ᏧᎦᎾᏮᏃ ᎢᏗᏢ ᏦᎢ ᎦᎶᎯᏍᏗᏱ; ᏭᏕᎵᎬᏃ ᎢᏗᏢ ᏦᎢ ᎦᎶᎯᏍᏗᏱ.
puurvvadi"si trii. ni gopuraa. ni uttaradi"si trii. ni gopuraa. ni dak. si. nadi. si trii. ni gopuraa. ni pa"sciimadi"si ca trii. ni gopuraa. ni santi|
14 ᎠᏐᏴᏃ ᎦᏚᎲ ᏔᎳᏚ ᏕᎦᎫᏍᏓᎥᎩ, ᏕᎦᎫᏍᏓᎥᏃ ᏔᎳᏚ ᏚᎾᏙᎥᎢ [ ᏕᎪᏪᎸᎩ, ] ᎾᏍᎩ ᏔᎳᏚ ᎢᏯᏂᏛ ᎤᏃᏕᎾ ᎠᎩᎾ ᏧᏅᏏᏛ ᏚᎾᏙᎥᎢ.
nagaryyaa. h praaciirasya dvaada"sa muulaani santi tatra me. saa"saavaakasya dvaada"sapreritaanaa. m dvaada"sa naamaani likhitaani|
15 ᎾᏍᎩᏃ ᎠᏆᎵᏃᎮᏔᏅᎯ ᎦᏁᎲᎩ ᎠᏕᎸᏓᎶᏂᎨ ᎠᏢᏔᏅᎯ ᎠᏟᎶᏍᏗ, ᎦᏚᎲ ᎠᏟᎶᏍᏗ, ᎠᎴ ᎦᎶᎯᏍᏗᏱ ᏗᏟᎶᏍᏗ, ᎠᎴ ᎠᏐᏴ ᎠᏟᎶᏍᏗ.
anara. m nagaryyaastadiiyagopuraa. naa. m tatpraaciirasya ca maapanaartha. m mayaa sambhaa. samaa. nasya duutasya kare svar. namaya eka. h parimaa. nada. n.da aasiit|
16 ᎦᏚᎲᏃ ᏅᎩ ᏧᏅᏏᏴ ᎨᏒᎩ, ᎦᏅᎯᏒ ᎠᎴ ᎠᏯᏛᎥ ᎤᏠᏱᏉ ᎨᏒᎩ. ᎤᏟᎶᎥᎩᏃ ᎦᏚᎲ ᎤᏩᏔᏅᎩ ᎠᏟᎶᏍᏗ, ᎯᏍᎩᎦᏚ ᎢᏯᏍᎪᎯᏧᏈ ᎢᏳᏟᎶᏛ ᏂᎬᎩ. ᏂᎦᏅᎯᏒ ᎠᎴ ᎾᏯᏛᎲ ᎠᎴ ᏂᎦᏛᎢ ᎤᏠᏱᏉ ᎨᏒᎩ.
nagaryyaa aak. rti"scaturasraa tasyaa dairghyaprasthe same| tata. h para. m sa tega parimaa. nada. n.dena taa. m nagarii. m parimitavaan tasyaa. h parimaa. na. m dvaada"sasahasranalvaa. h| tasyaa dairghya. m prastham uccatva nca samaanaani|
17 ᎠᏎᏴᏃ ᎤᏟᎶᎥᎩ ᎠᏍᎪᎯᏧᏈ ᏅᎦᏍᎪᎯ ᏅᎩᎦᎵ ᎢᏯᎩᏳᏍᏈᏛ ᎤᏟᎶᎥᎩ, ᎾᏍᎩ ᏴᏫ ᎤᏟᎶᏍᏗ ᎢᎦᏅᎯᏛ, ᎾᏍᎩ ᏗᎧᎿᎭᏩᏗᏙᎯ ᎤᏟᎶᏍᏗ.
apara. m sa tasyaa. h praaciira. m parimitavaan tasya maanavaasyaarthato duutasya parimaa. naanusaaratastat catu"scatvaari. m"sadadhikaa"satahastaparimita. m |
18 ᎠᏐᏴᏃ ᏣᏍᏆ ᏅᏯ ᎠᏁᏍᎨᏛᎩ; ᎦᏚᎲᏃ ᎪᎱᏍᏗ ᎾᏑᏴᎾ ᎠᏕᎸ ᏓᎶᏂᎨ ᎪᏢᏛᎩ, ᏧᎸᏌᏛ ᎠᏓᎨᏗ ᎾᏍᎩᏯᎢ.
tasya praaciirasya nirmmiti. h suuryyakaantama. nibhi rnagarii ca nirmmalakaacatulyena "suddhasuvar. nena nirmmitaa|
19 ᏕᎦᎫᏍᏓᎥᏃ ᎠᏐᏴ ᎦᏚᎲᎢ ᏕᎪᏚᎢᏍᏛᎩ ᏄᏓᎴᏒ ᏗᎦᎸᏉᏗ ᏅᏯ; ᎢᎬᏱᏱ ᎦᎫᏍᏓᎥ ᏣᏍᏆ ᎨᏒᎩ, ᏔᎵᏁᏃ ᏌᏆᏯ, ᏦᎢᏁᏃ ᎦᎵᏏᏙᏂ, ᏅᎩᏁᏃ ᎡᎻᎳ,
nagaryyaa. h praaciirasya muulaani ca sarvvavidhamahaarghama. nibhi rbhuu. sitaani| te. saa. m prathama. m bhittimuula. m suuryyakaantasya, dvitiiya. m niilasya, t. rtiiya. m taamrama. ne. h, caturtha. m marakatasya,
20 ᎯᏍᎩᏃ ᏌᏙᏂᎩ, ᏑᏓᎵᏁᏃ ᏌᏗᏱ, ᎦᎵᏉᎩᏁᏃ ᎩᏐᎳᏗ, ᏧᏁᎵᏁᏃ ᏇᎵ, ᏐᎣᏁᎵᏁᏃ ᏙᏆᏏ, ᎠᏍᎪᎯᏁᏃ ᏟᏌᏇᏌ, ᏌᏚᏏᏁᏃ ᏤᏏᏂ, ᏔᎳᏚᏏᏁᏃ ᎠᎻᏗᏏ.
pa ncama.m vaiduuryyasya, sa.s.tha.m "so.naratnasya, saptama.m candrakaantasya, a.s.tama.m gomedasya, navama.m padmaraagasya, da"sama.m la"suuniiyasya, ekaada"sa.m.serojasya, dvaada"sa.m mar.tii.sma.ne"scaasti|
21 ᏔᎳᏚᏃ ᏕᎪᏢᏒ ᏗᏍᏚᏗ ᏔᎳᏚ ᏓᎬᎾᎢᏳᎾᏍᏗ ᏕᎪᏢᏛᎩ; ᏌᏉ ᎠᏍᏚᏗ ᏌᏉ ᏓᎬᎾᎢᏳᏍᏗ ᎪᏢᏛᎩ ᎡᏓᏍᏗᏱ ᎤᏜᏓᏅᏛ ᎦᏚᎲ ᎪᎱᏍᏗ ᎾᏑᏴᎾ ᎠᏕᎸ ᏓᎶᏂᎨ ᎠᏢᏛᎩ, ᏧᎸᏌᏛ ᎠᏓᎨᏗ ᎾᏍᎩᏯᎢ.
dvaada"sagopuraa. ni dvaada"samuktaabhi rnirmmitaani, ekaika. m gopuram ekaikayaa muktayaa k. rta. m nagaryyaa mahaamaarga"scaacchakaacavat nirmmalasuvar. nena nirmmita. m|
22 ᎥᏝ ᎠᎴ ᏯᎩᎪᎮ ᎾᎿᎭᏗᎦᎳᏫᎢᏍᏗᏱ; ᎤᎬᏫᏳᎯᏰᏃ ᎤᏁᎳᏅᎯ ᏫᎾᏍᏛᎾ ᎤᎵᏂᎩᏛ ᎠᎴ ᎤᏃᏕᎾ-ᎠᎩᎾ ᎾᏍᎩ ᏗᎦᎳᏫᎢᏍᏗᏱ ᎢᎩ.
tasyaa antara ekamapi mandira. m mayaa na d. r.s. ta. m sata. h sarvva"saktimaan prabhu. h parame"svaro me. sa"saavaka"sca svaya. m tasya mandira. m|
23 ᎦᏚᎲᏃ ᎥᏝ ᏳᎾᏚᎵ ᏅᏙ-ᎢᎦ-ᎡᎯ ᎠᎴ ᏅᏙ-ᎡᏃᏱ-ᎡᎯ ᎤᎦᎵᎯᏍᏗᏱ ᎾᎿᎭᏂ; ᎦᎸᏉᏗᏳᏰᏃ ᎨᏒ ᎤᏁᎳᏅᎯ ᎤᏤᎵ ᎢᎦ ᎤᏘᏍᏛ ᎾᎿᎭᏂ, ᎠᎴ ᎤᏃᏕᎾ-ᎠᎩᎾ ᎢᎦ ᎠᏘᏍᏗᏍᎩ ᎢᎩ ᎾᎿᎭᏂ.
tasyai nagaryyai diiptidaanaartha. m suuryyaacandramaso. h prayojana. m naasti yata ii"svarasya prataapastaa. m diipayati me. sa"saavaka"sca tasyaa jyotirasti|
24 ᏧᎾᏓᎴᏅᏛᏃ ᏴᏫ ᎾᏍᎩ ᎨᏥᏍᏕᎸᏛ ᎨᏒ ᎾᏍᎩ ᏚᎸᏌᏛ ᎠᏁᏙᎮᏍᏗ; ᎤᏂᎬᏫᏳᏃ ᎡᎶᎯ ᎠᏁᎯ ᎾᎿᎭᎠᏂᏴᎯᎭ ᎨᏥᎸᏉᏛ ᎠᎴ ᏧᎾᏤᎵ ᏧᏓᎴᏅᏛ ᏗᎦᎸᏉᏗ.
paritraa. napraaptalokanivahaa"sca tasyaa aaloke gamanaagamane kurvvanti p. rthivyaa raajaana"sca svakiiya. m prataapa. m gaurava nca tanmadhyam aanayanti|
25 ᎠᎴ ᎦᎶᎯᏍᏗᏱ ᎾᎿᎭᏕᎪᏢᏒ ᎥᏝ ᏧᏂᏍᏚᏗ ᏱᎨᏎᏍᏗ ᎢᎦ, ᎥᏝᏰᏃ ᏒᏃᏱ ᏱᎨᏎᏍᏗ ᎾᎿᎭᏂ.
tasyaa dvaaraa. ni divaa kadaapi na rotsyante ni"saapi tatra na bhavi. syati|
26 ᎠᎴ ᎾᎿᎭᎠᏂᏲᎯᎮᏍᏗ ᏧᎾᏓᎴᏅᏛ ᎠᏴ ᎤᎾᏤᎵ ᎦᎸᏉᏗᏳ ᎨᏒ ᎠᎴ ᏣᏓᎴᏅᏛ ᏗᎦᎸᏉᏗ.
sarvvajaatiinaa. m gauravaprataapau tanmadhyam aane. syete|
27 ᎠᎴ ᎥᏝ ᎠᏎ ᎾᎿᎭᎤᏴᏍᏗ ᏱᎨᏎᏍᏗ ᎪᎱᏍᏗ ᎦᏓᎭ, ᎠᎴ ᎤᏂᏆᏘᏍᏗ ᏧᎸᏫᏍᏓᏁᎯ, ᎠᎴ ᎦᏰᎪᎩ; ᎤᏅᏒᏍᎩᏂ [ ᎤᏂᏴᏍᏗ ᎨᏎᏍᏗ ᏚᎾᏙᎥ ] ᏗᎪᏪᎵ ᎬᏂᏛ ᎠᏓᏁᎯ ᎪᏪᎵᎯ ᎤᏃᏕᎾᎠᎩᎾ ᎤᏤᎵᎦ.
parantvapavitra. m gh. r.nyak. rd an. rtak. rd vaa kimapi tanmadhya. m na pravek. syati me. sa"saavakasya jiivanapustake ye. saa. m naamaani likhitaani kevala. m ta eva pravek. syanti|

< ᏣᏂ ᏄᏍᏛ ᎠᏥᎾᏄᎪᏫᏎᎸᎢ 21 >