< ᎣᏍᏛ ᎧᏃᎮᏛ ᎹᏚ ᎤᏬᏪᎳᏅᎯ 12 >

1 ᎾᎯᏳ ᏥᏌ ᎠᎢᏒᎩ ᎠᏫᏒ ᎤᏣᎴᏍᏗ ᎤᎾᏙᏓᏆᏍᎬ ᎢᎦ; ᎬᏩᏍᏓᏩᏗᏙᎯᏃ ᎠᎪᏄ ᏚᏂᏲᏏᏍᎬᎩ, ᎠᎴ ᎤᎾᎴᏅᎲᎩ ᎤᏂᏍᎫᏕᏒᎩ ᎤᏣᎴᏍᏗ ᎠᎴ ᎤᏂᏍᏗᎬᎩ.
anantara. m yii"su rvi"sraamavaare "ssyamadhyena gacchati, tadaa tacchi. syaa bubhuk. sitaa. h santa. h "ssyama njarii"schatvaa chitvaa khaaditumaarabhanta|
2 ᎠᏎᏃ ᎠᏂᏆᎵᏏ ᎤᎾᏙᎴᎰᏒ ᎯᎠ ᏅᎬᏩᏪᏎᎸᎩ; ᎬᏂᏳᏉ ᎢᎬᏛᏁᏗ ᏂᎨᏒᎾ ᎤᎾᏙᏓᏆᏍᎬ ᎢᎦ ᎾᎾᏛᏁ ᎨᏣᏍᏓᏩᏗᏙᎯ.
tad vilokya phiruu"sino yii"su. m jagadu. h, pa"sya vi"sraamavaare yat karmmaakarttavya. m tadeva tava "si. syaa. h kurvvanti|
3 ᎠᏎᏃ ᎯᎠ ᏂᏚᏪᏎᎸᎩ; ᏝᏍᎪ ᏱᏥᎪᎵᏰᎣ ᏕᏫ ᏄᏛᏁᎸ ᎠᎪᏄ ᏧᏲᏏᏍᎨ, ᎠᎴ ᎾᏍᎩ ᎠᏁᎯ,
sa taan pratyaavadata, daayuud tatsa"ngina"sca bubhuk. sitaa. h santo yat karmmaakurvvan tat ki. m yu. smaabhi rnaapaa. thi?
4 ᎤᏁᎳᏅᎯ ᎤᏤᎵ ᎠᏓᏁᎸ ᏧᏴᎴᎢ, ᎠᎴ ᎠᎦᏙᏗ ᎦᏚ ᏧᎨᎢ, ᏰᎵ ᎬᏩᎩᏍᏗ ᏂᎨᏒᎾ ᏥᎨᏎᎢ, ᎠᎴ ᎾᏍᎩ ᎠᏁᎯ, ᎠᏥᎸᏍᎩᏂ-ᎠᏁᎶᎯ ᎤᏅᏒ?
ye dar"saniiyaa. h puupaa. h yaajakaan vinaa tasya tatsa"ngimanujaanaa ncaabhojaniiyaasta ii"svaraavaasa. m pravi. s.tena tena bhuktaa. h|
5 ᏝᏍᎪ ᎾᏍᏉ ᏱᏥᎪᎵᏰᎣ ᏗᎧᎿᎭᏩᏛᏍᏗᏱ ᎾᏍᎩ ᎤᎾᏙᏓᏆᏍᎬ ᎢᎦ ᎤᏛᎾ ᏗᎦᏔᏫᎢᏍᏗᏱ ᎠᏥᎸ-ᎠᏁᎶᎯ ᎤᎾᏙᏓᏆᏍᎬ ᎠᏂᏲᏍᏗᏍᎬ, ᎠᎴ ᎤᏂᏍᎦᏅᏨᎯ ᏂᎨᏒᎾ ᎨᏒᎢ?
anyacca vi"sraamavaare madhyemandira. m vi"sraamavaariiya. m niyama. m la"nvantopi yaajakaa nirdo. saa bhavanti, "saastramadhye kimidamapi yu. smaabhi rna pa. thita. m?
6 ᎠᏎᏃ ᎯᎠ ᏂᏨᏪᏎᎭ; ᎠᏂ ᎡᏙᎭ ᎤᏟ ᎠᏥᎸᏉᏗᏳ ᎡᏍᎦᏉ ᎤᏛᎾ ᏗᎦᎳᏫᎢᏍᏗᏱ.
yu. smaanaha. m vadaami, atra sthaane mandiraadapi gariiyaan eka aaste|
7 ᏱᏥᎦᏙᎥᏎᏍᎩᏂ ᎦᏛᎬ ᎯᎠ ᎾᏍᎩ ᏥᏂᎦᏪᎠ, ᎠᏓᏙᎵᏍᏗ ᎨᏒ ᎠᏆᏚᎵᎭ, ᎥᏝᏃ ᎠᏥᎸ-ᎨᎳᏍᏗᏱ ᎨᏒᎢ, ᎥᏝ ᎤᏂᏍᎦᏅᏨᎯ ᏱᏙᎨᏥᏰᎸᏁ ᏄᏂᏍᎦᏅᏨᎾ.
kintu dayaayaa. m me yathaa priiti rna tathaa yaj nakarmma. ni| etadvacanasyaartha. m yadi yuyam aj naasi. s.ta tarhi nirdo. saan do. si. no naakaar. s.ta|
8 ᏴᏫᏰᏃ ᎤᏪᏥ ᎤᎬᏫᏳᎯ ᎾᏍᏉ ᎤᎾᏙᏓᏆᏍᎬ ᎢᎦ.
anyacca manujasuto vi"sraamavaarasyaapi patiraaste|
9 ᎾᎿᎭᏃ ᎢᎤᏓᏅᏒ, ᏧᏂᎳᏫᎢᏍᏗᏱ ᏭᏴᎸᎩ.
anantara. m sa tatsthaanaat prasthaaya te. saa. m bhajanabhavana. m pravi. s.tavaan, tadaaniim eka. h "su. skakaraamayavaan upasthitavaan|
10 ᎬᏂᏳᏉᏃ ᎡᏙᎲᎩ ᎠᏍᎦᏯ ᎤᏬᏰᏂ ᎤᏩᎢᏎᎸᎯ. ᎬᏩᏛᏛᏅᎩᏃ ᎯᎠ ᏄᏂᏪᏒᎩ; ᏥᎪ ᏰᎵᏉ ᎬᏓᏅᏬᏗ ᎤᎾᏙᏓᏆᏍᎬᎢ; ᎬᏩᏱᎵᏓᏍᏗᏱ ᎤᎾᏚᎵᏍᎬᎩ.
tato yii"sum apavaditu. m maanu. saa. h papracchu. h, vi"sraamavaare niraamayatva. m kara. niiya. m na vaa?
11 ᎯᎠᏃ ᏂᏚᏪᏎᎸᎩ; ᏥᎪ ᎠᏍᎦᏯ ᎤᏓᏑᏯ ᎢᏤᎲᎢ, ᎢᏳᏃ ᏌᏉ ᎠᏫ ᎤᏃᏕᎾ ᏳᎾᏝᎠ, ᎠᏔᎴᏒᏃ ᏳᎸᏨ ᎤᎾᏙᏓᏆᏍᎬᎢ, ᎾᏍᎩ ᏭᏂᏴᏗ ᎠᎴ ᏭᎴᏍᏗ ᏂᎨᏒᎾ?
tena sa pratyuvaaca, vi"sraamavaare yadi kasyacid avi rgartte patati, tarhi yasta. m gh. rtvaa na tolayati, etaad. r"so manujo yu. smaaka. m madhye ka aaste?
12 ᏂᎦᎥᏍᎩᏂ ᎤᏟᎯᏳ ᎠᏥᎸᏉᏗᏳ ᏴᏫ ᎡᏍᎦᏉ ᎠᏫ ᎤᏃᏕᎾ. ᎾᏍᎩᏍᎩᏂ ᎢᏳᏍᏗ ᏰᎵᏉ ᎣᏍᏛ ᏗᎦᎸᏫᏍᏓᏁᏗ ᎤᎾᏙᏓᏆᏍᎬ ᎢᎦ.
ave rmaanava. h ki. m nahi "sreyaan? ato vi"sraamavaare hitakarmma karttavya. m|
13 ᎿᎭᏉᏃ ᎯᎠ ᏄᏪᏎᎸ ᎠᏍᎦᏯ; ᎭᏙᏯᏅᎯᏓ; ᎤᏙᏯᏅᎯᏛᎩᏃ. ᎠᎴ ᎤᏗᏩᏒᎩ, ᎾᏍᎩᏯ ᏐᎢ ᏄᏍᏛ ᏄᎵᏍᏔᏅᎩ.
anantara. m sa ta. m maanava. m gaditavaan, kara. m prasaaraya; tena kare prasaarite sonyakaravat svastho. abhavat|
14 ᎿᎭᏉᏃ ᎠᏂᏆᎵᏏ ᎤᏂᏄᎪᏨ ᎤᏂᏃᎮᎸ ᎢᏳᏅᏁᏗᏱ ᎤᏂᎯᏍᏗᏱ.
tadaa phiruu"sino bahirbhuuya katha. m ta. m hani. syaama iti kumantra. naa. m tatpraatikuulyena cakru. h|
15 ᎠᏎᏃ ᏥᏌ ᎤᏙᎴᎰᏒ ᎾᎿᎭᎤᏓᏅᏒᎩ; ᎤᏂᏣᏘᏃ ᎬᏩᏍᏓᏩᏛᏒᎩ; ᎠᎴ ᏂᎦᏛ ᏚᏅᏩᏅᎩ,
tato yii"sustad viditvaa sthanaantara. m gatavaan; anye. su bahunare. su tatpa"scaad gate. su taan sa niraamayaan k. rtvaa ityaaj naapayat,
16 ᎠᎴ ᏚᏅᏍᏓᏕᎸ ᎬᏂᎨᏒ ᎢᎬᏩᏁᏗᏱ.
yuuya. m maa. m na paricaayayata|
17 ᎤᏙᎯᏳᏗᏱ ᎠᏰᎸᏒᎩ ᎢᏌᏯ ᎠᏙᎴᎰᏍᎩ ᏧᏁᏤᎢ, ᎯᎠ ᏥᏄᏪᏎᎢ;
tasmaat mama priiyo manoniito manasastu. s.tikaaraka. h| madiiya. h sevako yastu vidyate ta. m samiik. sataa. m| tasyopari svakiiyaatmaa mayaa sa. msthaapayi. syate| tenaanyade"sajaate. su vyavasthaa sa. mprakaa"syate|
18 ᎬᏂᏳᏉ ᏥᏅᏏᏓᏍᏗ ᏥᏯᏑᏰᏛ ᏥᎨᏳᎢ ᏗᏆᏓᏅᏛ ᎢᏴᏛ ᎣᏍᏛ ᏥᏰᎸᎢ; ᏓᏥᏁᎵ ᎠᏆᏓᏅᏙ, ᎠᎴ ᏧᎾᏓᎴᏅᏛ ᏴᏫ ᏚᏳᎪᏛ ᏧᎾᏄᎪᏫᏎᏗ ᎨᏎᏍᏗ.
kenaapi na virodha. m sa vivaada nca kari. syati| na ca raajapathe tena vacana. m "sraavayi. syate|
19 ᎥᏝ ᏧᏘᏲᏍᏗ ᎠᎴ ᎤᏪᎷᏗ ᏱᎨᏎᏍᏗ, ᎥᏝ ᎠᎴ ᎩᎶ ᎤᏛᎦᏁᏗ ᏱᎨᏎᏍᏗ ᎧᏁᎬ ᏕᎦᎳᏅᏛᎢ.
vyavasthaa calitaa yaavat nahi tena kari. syate| taavat nalo vidiir. no. api bha. mk. syate nahi tena ca| tathaa sadhuumavartti nca na sa nirvvaapayi. syate|
20 ᏩᏐᎾ ᎤᏰᏓᏬᏨᎯ ᎥᏝ ᏧᏍᏆᎵᏍᏗ ᏱᎨᏎᏍᏗ, ᎠᎴ ᏙᎴᏛ ᏧᎦᏒᏍᏗ ᎥᏝ ᎤᏩᏜᏓᏗᏍᏗ ᏱᎨᏎᏍᏗ, ᎬᏂ ᎠᏓᎵᏁᎯᏙᏅᎭ ᏚᏳᎪᏛ ᎨᏒ ᏓᏰᎵᎯᏍᏗᏍᎬᎢ.
pratyaa"saa nca kari. syanti tannaamni bhinnade"sajaa. h|
21 ᎠᎴ ᏚᏙᎥ ᏧᎾᏓᎴᏅᏛ ᏴᏫ ᎠᎾᎵᏍᎦᏍᏙᏗᏍᎨᏍᏗ.
yaanyetaani vacanaani yi"sayiyabhavi. syadvaadinaa proktaanyaasan, taani saphalaanyabhavan|
22 ᎿᎭᏉᏃ ᎠᎦᏘᏃᎮᎸᎩ ᎠᏍᎩᎾ ᎤᏯᎢ ᏗᎨᏫ ᎠᎴ ᎤᏩᎨᏫ, ᎠᎴ ᎤᏅᏩᏅᎩ; ᎾᏍᎩᏃ ᏗᎨᏫ ᎠᎴ ᎤᏩᎨᏫ ᎤᏬᏂᏒᎩ ᎠᎴ ᎤᎪᎲᎩ.
anantara. m lokai statsamiipam aaniito bhuutagrastaandhamuukaikamanujastena svasthiik. rta. h, tata. h so. andho muuko dra. s.tu. m vaktu ncaarabdhavaan|
23 ᏂᎦᏛᏃ ᏴᏫ ᎤᏂᏍᏆᏂᎪᏒᎩ, ᎯᎠ ᏄᏂᏪᏒᎩ; ᏝᏍᎪ ᎯᎠ ᏕᏫ ᎤᏪᏥ ᏱᎩ?
anena sarvve vismitaa. h kathayaa ncakru. h, e. sa. h ki. m daayuuda. h santaano nahi?
24 ᎠᏎᏃ ᎠᏂᏆᎵᏏ ᎤᎾᏛᎦᏅ, ᎯᎠ ᏄᏂᏪᏒᎩ; ᎯᎠ ᎥᏝ ᎠᏂᏍᎩᎾ ᏱᏗᎦᏄᎪᏫᏍᎦ ᎬᏂ ᏧᏍᏕᎵᏍᎪ ᏇᎵᏥᏆ ᎤᎬᏫᏳᎯ ᎠᏂᏍᎩᎾ ᎤᎾᏤᎵᎦ.
kintu phiruu"sinastat "srutvaa gaditavanta. h, baalsibuubnaamno bhuutaraajasya saahaayya. m vinaa naaya. m bhuutaan tyaajayati|
25 ᎠᎴ ᏥᏌ ᎠᎦᏔᎲ ᏄᏍᏛ ᎠᎾᏓᏅᏖᏍᎬᎢ, ᎯᎠ ᏂᏚᏪᏎᎸᎩ; ᏂᎦᎥ ᎠᏰᎵ ᎪᏢᏒᎢ ᏔᎵ ᏥᎾᏓᏗᏍᎪ ᎤᏩᏒᏉ ᏣᏓᏡᏗᏍᎪ ᎠᏲᎪᏉ; ᎠᎴ ᏂᎦᎥ ᎦᏚᎲ ᎠᎴ ᎠᏓᏁᎸ ᏔᎵ ᏥᎾᏓᏗᏍᎪ ᎤᏩᏒᏉ ᏣᏓᏡᏗᏍᎪ ᎥᏝ ᏱᏂᎬᏩᏍᏙᏉ.
tadaanii. m yii"suste. saam iti maanasa. m vij naaya taan avadat ki ncana raajya. m yadi svavipak. saad bhidyate, tarhi tat ucchidyate; yacca ki ncana nagara. m vaa g. rha. m svavipak. saad vibhidyate, tat sthaatu. m na "saknoti|
26 ᎢᏳ ᎠᎴ ᏎᏓᏂ ᏎᏓᏂ ᏱᎦᏄᎪᏫᏍᎦ, ᏔᎵ ᎾᏓᏗᏍᎪᎢ ᎤᏩᏒᏉ ᎠᏓᏡᏗᏍᎪᎢ; ᎦᏙᏃ ᏱᎦᎵᏍᏙᏓ ᏱᏂᎬᏩᏍᏗᏉ ᎤᏤᎵᎪᎯ?
tadvat "sayataano yadi "sayataana. m bahi. h k. rtvaa svavipak. saat p. rthak p. rthak bhavati, tarhi tasya raajya. m kena prakaare. na sthaasyati?
27 ᎢᏳᏃ ᎠᏴ ᏇᎵᏥᏆ ᏯᎩᏍᏕᎵ ᎠᏂᏍᎩᎾ ᏱᏗᏥᏄᎪᏫᏍᎦ, ᎦᎪ ᎤᏂᏍᏕᎵᏍᎪ ᏗᏤᏥ ᏥᏓᏂᏄᎪᏫᏍᎪᎢ? ᎾᏍᎩᏍᎩᏂ ᏗᎨᏧᎪᏓᏁᎯ ᎨᏎᏍᏗ.
aha nca yadi baalsibuubaa bhuutaan tyaajayaami, tarhi yu. smaaka. m santaanaa. h kena bhuutaan tyaajayanti? tasmaad yu. smaakam etadvicaarayitaarasta eva bhavi. syanti|
28 ᎢᏳᏍᎩᏂ ᎠᏴ ᎤᏁᎳᏅᎯ ᎤᏓᏅᏙ ᏱᎬᏗ ᎠᏂᏍᎩᎾ ᏱᏗᏥᏄᎪᏫᏍᎦ, ᎿᎭᏉᏍᎩᏂ ᎦᎸᎳᏗ ᎡᎯ ᎤᎬᏫᏳᎯ ᎨᏒ ᎢᏥᎷᏤᎸ.
kintavaha. m yadii"svaraatmanaa bhuutaan tyaajayaami, tarhii"svarasya raajya. m yu. smaaka. m sannidhimaagatavat|
29 ᎠᎴ ᎦᏙ ᏯᏛᎦ ᎩᎶ ᎤᎵᏂᎩᏛ ᎠᏍᎦᏯ ᎦᏁᎸ ᏯᏴᎭ ᎠᎴ ᎤᎿᎭᎥ ᏯᏬᏅ, ᎢᏳᏃ ᎢᎬᏱ ᏄᎸᎸᎾ ᏱᎩ ᎾᏍᎩ ᎤᎵᏂᎩᏛ ᎠᏍᎦᏯ? ᎩᎳ ᎿᎭᏉ ᏯᏬᏅ ᎦᏁᎸᎢ ᎤᎿᎭᎥᎢ.
anya nca kopi balavanta jana. m prathamato na badvvaa kena prakaare. na tasya g. rha. m pravi"sya taddravyaadi lo. thayitu. m "saknoti? kintu tat k. rtvaa tadiiyag. rsya dravyaadi lo. thayitu. m "saknoti|
30 ᎩᎶ ᎾᏆᎵᎪᏁᎲᎾ, ᎾᏍᎩ ᎠᏆᏡᏗᎭ; ᎩᎶᏃ ᏃᏍᏗᏟᏏᏍᎬᎾ, ᎾᏍᎩ ᏯᏗᎦᎴᏯᏍᎦ.
ya. h ka"scit mama svapak. siiyo nahi sa vipak. siiya aaste, ya"sca mayaa saaka. m na sa. mg. rhlaati, sa vikirati|
31 ᎾᏍᎩ ᎢᏳᏍᏗ ᎯᎠ ᏂᏨᏪᏎᎭ; ᏂᎦᎥ ᏄᏓᎴᏒ ᎠᏍᎦᏅᎢᏍᏗ ᎨᏒ ᎠᎴ ᎠᏐᏢᏙᏗ ᎨᏒ ᎨᏥᏙᎵᏍᏗᏉ ᎨᏎᏍᏗ ᏴᏫ; ᎦᎸᏉᏗᏳᏍᎩᏂ ᎠᏓᏅᏙ ᎠᏐᏢᏙᏗ ᎨᏒ ᎥᏝ ᎨᏥᏙᎵᏍᏗ ᏱᎨᏎᏍᏗ ᏴᏫ.
ataeva yu. smaanaha. m vadaami, manujaanaa. m sarvvaprakaarapaapaanaa. m nindaayaa"sca mar. sa. na. m bhavitu. m "saknoti, kintu pavitrasyaatmano viruddhanindaayaa mar. sa. na. m bhavitu. m na "saknoti|
32 ᎠᎴ ᎩᎶ ᎦᏬᏂᏍᎬ ᎠᏡᏗᏍᎨᏍᏗ ᏴᏫ ᎤᏪᏥ, ᎠᏥᏙᎵᏍᏗᏉ ᎨᏎᏍᏗ; ᎩᎶᏍᎩᏂ ᎦᏬᏂᏍᎬ ᎠᏡᏗᏍᎨᏍᏗ ᎦᎸᏉᏗᏳ ᎠᏓᏅᏙ, ᎥᏝ ᎠᏥᏙᎵᏍᏗ ᏱᎨᏎᏍᏗ ᎪᎯ ᎨᏒ ᎠᎴ ᎾᏍᏉ ᏐᎢᏱ ᏗᎨᏒᎢ. (aiōn g165)
yo manujasutasya viruddhaa. m kathaa. m kathayati, tasyaaparaadhasya k. samaa bhavitu. m "saknoti, kintu ya. h ka"scit pavitrasyaatmano viruddhaa. m kathaa. m kathayati nehaloke na pretya tasyaaparaadhasya k. samaa bhavitu. m "saknoti| (aiōn g165)
33 ᏡᎬ ᎣᏍᏛ ᏂᏨᎦ ᎤᏛᏃ ᎣᏍᏛ, ᎠᎴ ᏡᎬ ᎤᏐᏅ ᏂᏨᎦ ᎤᏛᏃ ᎤᏐᏅᎢ; ᏡᎬᏰᏃ ᎪᎵᏍᏙᏗ ᎨᏐ ᏄᏍᏛ ᎤᏛᎢ.
paadapa. m yadi bhadra. m vadatha, tarhi tasya phalamapi saadhu vaktavya. m, yadi ca paadapa. m asaadhu. m vadatha, tarhi tasya phalamapyasaadhu vaktavya. m; yata. h sviiyasviiyaphalena paadapa. h pariciiyate|
34 Ᏺ ᎢᎾᏛ ᏧᏁᏥ ᏂᎯ! ᏥᏂᏥᏲᎢᏴ ᎦᏙ ᏱᎦᎵᏍᏙᏓ ᎣᏍᏛ ᏱᏥᏬᏂᎯ? ᎤᏣᏛᏰᏃ ᎣᎾᏫᏱ ᎣᏪᎲᎢ ᎥᎰᎵ ᎦᏬᏂᏍᎪᎢ.
re bhujagava. m"saa yuuyamasaadhava. h santa. h katha. m saadhu vaakya. m vaktu. m "sak. syatha? yasmaad anta. hkara. nasya puur. nabhaavaanusaaraad vadanaad vaco nirgacchati|
35 ᎣᏍᏛ ᏴᏫ, ᎣᏍᏛ ᎤᏍᏆᏂᎪᏛ ᎤᎾᏫᏱ, ᎣᏍᏛ ᎦᎾᏄᎪᏫᏍᎪᎢ. ᎤᏲᏃ ᏴᏫ, ᎤᏲ ᎤᏍᏆᏂᎪᏛ ᎤᏲ ᎦᎾᏄᎪᏫᏍᎪᎢ.
tena saadhurmaanavo. anta. hkara. naruupaat saadhubhaa. n.daagaaraat saadhu dravya. m nirgamayati, asaadhurmaanu. sastvasaadhubhaa. n.daagaaraad asaadhuvastuuni nirgamayati|
36 ᎯᎠᏃ ᏂᏨᏪᏎᎭ; ᏂᎦᎥ ᎤᏲ ᎠᏂᏬᏂᏍᎬ ᏴᏫ, ᎤᏂᏃᎮᏗ ᎨᏎᏍᏗ ᏗᎫᎪᏙᏗᏱ ᎢᎦ ᎨᏒᎢ.
kintvaha. m yu. smaan vadaami, manujaa yaavantyaalasyavacaa. msi vadanti, vicaaradine taduttaramava"sya. m daatavya. m,
37 ᎯᏁᎬᏰᏃ ᏣᏚᏓᎴᏍᏙᏗ ᎨᏎᏍᏗ, ᎠᎴ ᎯᏁᎬ ᏣᏍᎦᏅᏨ ᏗᏣᏚᎪᏓᏁᏗ ᎨᏎᏍᏗ.
yatastva. m sviiyavacobhi rniraparaadha. h sviiyavacobhi"sca saaparaadho ga. ni. syase|
38 ᎿᎭᏉᏃ ᎩᎶ ᎢᏳᎾᏍᏗ ᏗᏃᏪᎵᏍᎩ ᎠᎴ ᎠᏂᏆᎵᏏ ᎤᏂᏁᏨ, ᎯᎠ ᏄᏂᏪᏒᎩ; ᏔᏕᏲᎲᏍᎩ, ᎤᏰᎸᏛ ᎣᎦᏚᎵ ᎢᏨᎪᏩᏛᎡᏗᏱ.
tadaanii. m katipayaa upaadhyaayaa. h phiruu"sina"sca jagadu. h, he guro vaya. m bhavatta. h ki ncana lak. sma did. rk. saama. h|
39 ᎤᏁᏨᏃ ᎯᎠ ᏂᏚᏪᏎᎸᎩ; ᎪᎯ ᏣᏁᎭ ᎤᏂᏲ ᎠᎴ ᏗᎾᏓᏲᏁᎯ ᎤᏰᎸᏛ ᎤᏂᏲᎰᎢ; ᎠᏎᏃ ᎤᏰᎸᏛ ᎥᏝ ᎨᏥᏁᏗ ᏱᎨᏎᏍᏗ, ᏦᎾ ᎠᏙᎴᎰᏍᎩ ᎤᏤᎵᎦ ᎤᏰᎸᏛ ᎤᏩᏒ.
tadaa sa pratyuktavaan, du. s.to vyabhicaarii ca va. m"so lak. sma m. rgayate, kintu bhavi. syadvaadino yuunaso lak. sma vihaayaanyat kimapi lak. sma te na pradar"sayi. syante|
40 ᏦᎾᏰᏃ ᏦᎢ ᎢᎦ ᎠᎴ ᏦᎢ ᏒᏃᏱ ᎠᏣᏗ ᎡᏆ ᎤᏍᏉᎵᏱ ᏣᏯᎡᎢ, ᎾᏍᏉᏍᎩᏂ ᏴᏫ ᎤᏪᏥ ᏦᎢ ᎢᎦ ᎠᎴ ᏦᎢ ᏒᏃᏱ ᎦᏙᎯ ᎭᏫᏂ ᎠᏯᎡᏍᏗ.
yato yuunam yathaa tryahoraatra. m b. rhanmiinasya kuk. saavaasiit, tathaa manujaputropi tryahoraatra. m medinyaa madhye sthaasyati|
41 ᏴᏫ ᏂᏂᏫ ᏣᏁᎲᎩ ᏙᏛᎾᎴᏂ ᏓᎬᏩᎾᏡᏔᏂ ᎪᎯ ᏣᏁᎭ, ᏗᎫᎪᏙᏗᏱ ᎢᎦ ᎨᏒᎢ, ᎠᎴ ᎤᏂᏍᎦᏅᏨ ᎬᏂᎨᏒ ᎤᏛᏅᏁᎵ; ᎾᏍᎩᏰᏃ ᏚᎾᏓᏅᏛ ᏚᏂᏁᏟᏴᏒᎩ ᏦᎾ ᎠᎵᏥᏙᎲᏍᎬ ᏄᏩᏂᏌᏅᎩ, ᎬᏂᏳᏉᏃ ᎠᏂ ᎡᏙᎭ ᎤᏟ ᎠᏥᎸᏉᏗᏳ ᎡᏍᎦᏉ ᏦᎾ.
apara. m niiniviiyaa maanavaa vicaaradina etadva. m"siiyaanaa. m pratikuulam utthaaya taan do. si. na. h kari. syanti, yasmaatte yuunasa upade"saat manaa. msi paraavarttayaa ncakrire, kintvatra yuunasopi gurutara eka aaste|
42 ᎤᎬᏫᏳᎯ ᎠᎨᏴ ᏧᎦᎾᏮ ᏤᎮᎢ ᏙᏛᎴᏂ ᏓᏳᎾᏡᏔᏂ ᎪᎯ ᏣᏁᎭ ᏗᎫᎪᏙᏗᏱ ᎢᎦ ᎨᏒᎢ, ᎠᎴ ᎤᏂᏍᎦᏅᏨ ᎬᏂᎨᏒ ᏅᏓᎬᏁᎵ; ᎾᏍᎩᏰᏃ ᎦᏙᎯ ᏩᏍᏛ ᎢᏴᏛ ᏧᏪᏅᏎ ᎤᏛᎦᏂᎴ ᏐᎵᎼᏅ ᎠᎦᏔᎿᎭᎢᏳ ᎨᏒᎢ, ᎬᏂᏳᏉᏃ ᎠᏂ ᎡᏙᎭ ᎤᏟ ᎠᏥᎸᏉᏗᏳ ᎡᏍᎦᏉ ᏐᎵᎼᏅ.
puna"sca dak. si. nade"siiyaa raaj nii vicaaradina etadva. m"siiyaanaa. m pratikuulamutthaaya taan do. si. na. h kari. syati yata. h saa raaj nii sulemano vidyaayaa. h kathaa. m "srotu. m medinyaa. h siimna aagacchat, kintu sulemanopi gurutara eko jano. atra aaste|
43 ᎢᏳᏃ ᎦᏓᎭ ᎠᏓᏅᏙ ᏴᏫᎯ ᎦᏄᎪᎢ, ᎤᎧᏲᏛᎯ ᎡᏙᎰᎢ ᎤᏯᏪᏐᎸᏍᏗᏱ ᎤᏲᎰᎢ, ᎠᏎᏃ ᎥᏝ ᏯᏩᏘᏍᎪᎢ.
apara. m manujaad bahirgato. apavitrabhuuta. h "su. skasthaanena gatvaa vi"sraama. m gave. sayati, kintu tadalabhamaana. h sa vakti, yasmaa; niketanaad aagama. m, tadeva ve"sma pakaav. rtya yaami|
44 ᎿᎭᏉᏃ ᎯᎠ ᏂᎦᏪᏍᎪᎢ; ᏗᏥᏁᎸ ᏗᎩᏄᎪᏨ ᏴᏛᏥᎶᏏ. ᎿᎭᏉᏃ ᏫᎦᎷᎩ ᎠᏩᏘᏍᎪ ᎤᏏᏩ ᎨᏐ ᎠᎴ ᎬᏃᏌᏛᎯ ᎠᎴ ᎪᏚᎢᏍᏙᎢ.
pa"scaat sa tat sthaanam upasthaaya tat "suunya. m maarjjita. m "sobhita nca vilokya vrajan svatopi du. s.tataraan anyasaptabhuutaan sa"ngina. h karoti|
45 ᎿᎭᏉᏃ ᎢᎡᎪᎢ ᏫᏓᏯᏂᏍᎪ ᎤᏩᎾᏓᎴ ᎦᎵᏉᎩ ᎠᏂᏍᎩᎾ ᎤᏟ ᎢᏳᏂᏁᎫᏥᏛ ᎡᏍᎦᏉ ᎤᏩᏒ, ᎾᎿᎭᏃ ᎠᏂᏴᎯᎰᎢ ᎠᎴ ᎠᎾᏁᎳᏗᏍᎪᎢ, ᎣᏂᏃ ᏄᏍᏛ Ꮎ ᎠᏍᎦᏯ ᎤᏟ ᎤᏲᎢᏳ ᎨᏐᎢ ᎡᏍᎦᏉ ᎢᎬᏱᏱ. ᎾᏍᎩᏍᎩᏂ ᏄᎾᏍᏕᏍᏗ ᎪᎯ ᎤᏂᏁᎫᏥᏛ ᏣᏁᎭ.
tataste tat sthaana. m pravi"sya nivasanti, tena tasya manujasya "se. sada"saa puurvvada"saatotiivaa"subhaa bhavati, ete. saa. m du. s.tava. m"syaanaamapi tathaiva gha. ti. syate|
46 ᎠᏏᏉ ᏕᎦᏬᏁᏗᏍᎬ ᏴᏫ, ᎬᏂᏳᏉ ᎤᏥ ᎠᎴ ᎠᎾᎵᏅᏟ ᏙᏱᏢ ᎠᏂᏙᎾᎥᎩ, ᎤᎾᏚᎵᏍᎬᎩ ᎬᏩᎵᏃᎮᏙᏗᏱ.
maanavebhya etaasaa. m kathanaa. m kathanakaale tasya maataa sahajaa"sca tena saaka. m kaa ncit kathaa. m kathayitu. m vaa nchanto bahireva sthitavanta. h|
47 ᎩᎶᏃ ᎯᎠ ᏄᏪᏎᎸᎩ; ᎬᏂᏳᏉ ᏣᏥ ᎠᎴ ᎢᏣᎵᏅᏟ ᏙᏱ ᎠᏂᏙᎾᎠ, ᎨᏣᎵᏃᎮᏙᏗᏱ ᎤᎾᏚᎵᎭ.
tata. h ka"scit tasmai kathitavaan, pa"sya tava jananii sahajaa"sca tvayaa saaka. m kaa ncana kathaa. m kathayitu. m kaamayamaanaa bahisti. s.thanti|
48 ᎤᏁᏨᏃ ᎯᎠ ᏄᏪᏎᎸ ᎤᏃᏁᎸᎯ; ᎦᎪ ᎡᏥ? ᎠᎴ ᎦᎪ ᎣᏣᎵᏅᏟ?
kintu sa ta. m pratyavadat, mama kaa jananii? ke vaa mama sahajaa. h?
49 ᏫᏚᏐᏅᏃ ᎬᏩᏍᏓᏩᏗᏙᎯ ᎯᎠ ᏄᏪᏒᎩ; ᎬᏂᏳᏉ ᎡᏥ ᎠᎴ ᎣᏣᎵᏅᏟ.
pa"scaat "si. syaan prati kara. m prasaaryya kathitavaan, pa"sya mama jananii mama sahajaa"scaite;
50 ᎩᎶᏰᏃ ᎾᏛᏁᎮᏍᏗ ᏄᏍᏛ ᎤᏚᎵᏍᎬ ᎡᏙᏓ ᎦᎸᎳᏗ ᎡᎯ, ᎾᏍᎩ ᎥᎩᏅᏟ ᎠᎴ ᎥᎩᏙ ᎠᎴ ᎡᏥ.
ya. h ka"scit mama svargasthasya pituri. s.ta. m karmma kurute, saeva mama bhraataa bhaginii jananii ca|

< ᎣᏍᏛ ᎧᏃᎮᏛ ᎹᏚ ᎤᏬᏪᎳᏅᎯ 12 >