< ᎣᏍᏛ ᎧᏃᎮᏛ ᎹᎦ ᎤᏬᏪᎳᏅᎯ 13 >

1 ᎦᏄᎪᎮᏃ ᎤᏛᏅ-ᏗᎦᎳᏫᎢᏍᏗᏱ, ᎠᏏᏴᏫ ᎾᏍᎩ ᎬᏩᏍᏓᏩᏗᏙᎯ ᎯᎠ ᏄᏪᏎᎴᎢ, ᏔᏕᏲᎲᏍᎩ, ᎬᏂᏳᏉ Ꮎ ᏂᏕᎤᏍᏗ ᏅᏯ ᎠᎴ ᏂᏕᎤᏍᏗ ᏓᏓᏁ-ᎸᎢ?
anantara. m mandiraad bahirgamanakaale tasya "si. syaa. naamekasta. m vyaah. rtavaan he guro pa"syatu kiid. r"saa. h paa. saa. naa. h kiid. rk ca nicayana. m|
2 ᏥᏌᏃ ᎤᏁᏨ ᎯᎠ ᏄᏪᏎᎴᎢ, ᏕᎯᎪᏩᏗᏍᎪ ᎯᎠ ᎾᏍᎩ ᏤᏆ ᏓᏓᏁᎸᎢ? ᎥᏝ ᏌᏉ ᏅᏯ ᎧᏃᎯᏴᎯ ᏱᎨᏎᏍᏗ ᏱᏚᏓᏌᏝᎮᏍᏗ, ᎾᏍᎩ ᏂᎪᎲᏔᏅᎾ ᏱᎨᏎᏍᏗ.
tadaa yii"sustam avadat tva. m kimetad b. rhannicayana. m pa"syasi? asyaikapaa. saa. nopi dvitiiyapaa. saa. nopari na sthaasyati sarvve. adha. hk. sepsyante|
3 ᎣᎵᏩᏲᏃ ᎤᏌᎯᎸ ᎤᏬᎸᎢ, ᎤᏛᏅᏗᎦᎳᏫᎢᏍᏗᏱ ᎠᏓᏁᎸ ᏧᏳᎪᏗ, ᏈᏓ, ᎠᎴ ᏥᎻ, ᎠᎴ ᏣᏂ, ᎠᎴ ᎡᏂᏗ, ᎤᏅᏒ ᎨᏒ ᎬᏩᏛᏛᏁᎢ, ᎯᎠ ᏄᏂᏪᏎᎢ,
atha yasmin kaale jaitungirau mandirasya sammukhe sa samupavi. s.tastasmin kaale pitaro yaakuub yohan aandriya"scaite ta. m rahasi papracchu. h,
4 ᏍᎩᏃᎲᏏ, ᎢᎳᎩᏳ ᎾᏍᎩ ᎯᎠ ᏅᏓᎦᎵᏍᏔᏂ? ᎠᎴ ᎦᏙ ᎤᏰᎸᏛ ᎨᏎᏍᏗ ᎾᎯᏳ ᎯᎠ ᎾᏍᎩ ᏂᎦᏛ ᎤᎵᏰᎢᎶᎯᏍᏗ ᎨᏒᎢ?
etaa gha. tanaa. h kadaa bhavi. syanti? tathaitatsarvvaasaa. m siddhyupakramasya vaa ki. m cihna. m? tadasmabhya. m kathayatu bhavaan|
5 ᏥᏌᏃ ᏚᏁᏤᎸ, ᎤᎴᏅᎮ ᎯᎠ ᏄᏪᏎᎢ, ᎢᏤᏯᏔᎮᏍᏗ, ᏞᏍᏗ ᎩᎶ ᏥᏥᎶᏄᎮᎵ.
tato yaa"sustaan vaktumaarebhe, kopi yathaa yu. smaan na bhraamayati tathaatra yuuya. m saavadhaanaa bhavata|
6 ᎤᏂᏣᏖᏍᏗᏰᏃ ᎠᏴ ᏓᏆᏙᏍᏛ ᎠᏂᎷᎯᏍᏗᏍᎨᏍᏗ, ᎯᎠ ᎾᏂᏪᏍᎨᏍᏗ, ᎠᏴ ᎾᏍᎩ; ᎠᎴ ᎤᏂᏣᏖᏍᏗ ᏓᏂᎶᏄᎮᏍᎨᏍᏗ.
yata. h khrii. s.tohamiti kathayitvaa mama naamnaaneke samaagatya lokaanaa. m bhrama. m janayi. syanti;
7 ᎢᏣᏛᎩᏍᎨᏍᏗᏃ ᏓᏅᏩ, ᎠᎴ ᎠᏂᏃᎮᎵᏙᎲ ᏓᏅᏩ, ᏞᏍᏗ ᏱᏣᏕᏯᏔᏁᎮᏍᏗ; ᎾᏍᎩᏰᏃ ᎠᏎ ᎢᏳᎵᏍᏙᏗ; ᎤᎵᏍᏆᏗᏍᏗᏱᏍᎩᏂ ᎨᏒ ᎠᏏ ᎨᏎᏍᏗ.
kintu yuuya. m ra. nasya vaarttaa. m ra. naa. dambara nca "srutvaa maa vyaakulaa bhavata, gha. tanaa etaa ava"syammaavinya. h; kintvaapaatato na yugaanto bhavi. syati|
8 ᏧᎾᏓᎴᏛᏰᏃ ᏴᏫ ᏙᏛᎾᎴᏂ ᏙᏛᎾᏓᏡᏔᏂ, ᎠᎴ ᎠᏰᎵ ᏕᎪᏢᏩᏗᏒ ᏙᏛᎾᏓᏡᏔᏂ; ᎠᎴ ᎦᏙᎯ ᏓᎵᏖᎸᏂᏙᎮᏍᏗ, ᎠᎴ ᏓᎪᏄᎶᏏᏙᎮᏍᏗ ᎠᎴ ᎤᏕᏯᏙᏗ ᏂᎦᎵᏍᏔᏂᏙᎮᏍᏗ; ᎯᎠ ᎾᏍᎩ ᎠᏓᎴᏂᏍᎬ ᎠᎩᎵᏯ.
de"sasya vipak. satayaa de"so raajyasya vipak. satayaa ca raajyamutthaasyati, tathaa sthaane sthaane bhuumikampo durbhik. sa. m mahaakle"saa"sca samupasthaasyanti, sarvva ete du. hkhasyaarambhaa. h|
9 ᎠᏗᎾ ᎢᏤᏯᏔᎮᏍᏗ; ᏓᏂᎳᏫᎥᏰᏃ ᏕᎨᏥᏲᏍᎨᏍᏗ; ᏧᏂᏔᏫᎢᏍᏗᏱᏃ ᏕᏥᎵᎥᏂᎮᏍᏗ; ᎠᎴ ᏄᏂᎬᏫᏳᏌᏕᎩ ᎠᎴ ᎤᏂᎬᏫᏳᎯ ᎠᏂᏅ ᏤᏣᏖᏃᎯᏍᏗ ᎨᏎᏍᏗ ᎠᏴ ᎨᏒ ᏅᏗᎦᎵᏍᏙᏗᏍᎨᏍᏗ, ᎾᏍᎩ ᎪᎯᏳᏗᏍᎩ ᏧᏂᎦᏘᎴᎩ.
kintu yuuyam aatmaarthe saavadhaanaasti. s.thata, yato lokaa raajasabhaayaa. m yu. smaan samarpayi. syanti, tathaa bhajanag. rhe prahari. syanti; yuuya. m madarthe de"saadhipaan bhuupaa. m"sca prati saak. syadaanaaya te. saa. m sammukhe upasthaapayi. syadhve|
10 ᎣᏍᏛᏃ ᎧᏃᎮᏛ ᎢᎬᏱ ᏂᎬᎾᏛ ᏧᏁᏩᏗᏒ ᏴᏫ ᎠᎵᏥᏙᏗ ᎨᏎᏍᏗ.
"se. siibhavanaat puurvva. m sarvvaan de"siiyaan prati susa. mvaada. h pracaarayi. syate|
11 ᎠᎴ ᎿᎭᏉ ᏕᏣᏘᏁᎨᏍᏗ, ᎠᎴ ᏕᏥᏲᏍᎨᏍᏗ, ᏞᏍᏗ ᎢᎬᏱ ᎦᏰᎯ ᏱᏤᎵᎯᏍᎨᏍᏗ ᎢᏥᏪᏍᏗᏱ ᎢᏥᏁᎢᏍᏗᏱ, ᎠᎴ ᏞᏍᏗ ᎢᎬᏱ ᎦᏰᎯ ᏱᏣᏓᏅᏖᏍᎨᏍᏗ; ᏄᏍᏛᏍᎩᏂ ᏫᎯᏳ ᎨᏒ ᎡᏥᏁᎸ ᎾᏍᎩ ᎢᏥᏁᎨᏍᏗ; ᎥᏝᏰᏃ ᏂᎯ ᏱᏣᏁᎪᎢ, ᎦᎸᏉᏗᏳᏍᎩᏂ ᎠᏓᏅᏙ.
kintu yadaa te yu. smaan dh. rtvaa samarpayi. syanti tadaa yuuya. m yadyad uttara. m daasyatha, tadagra tasya vivecana. m maa kuruta tadartha. m ki ncidapi maa cintayata ca, tadaanii. m yu. smaaka. m mana. hsu yadyad vaakyam upasthaapayi. syate tadeva vadi. syatha, yato yuuya. m na tadvaktaara. h kintu pavitra aatmaa tasya vaktaa|
12 ᎠᎾᎵᏅᏟᏃ ᏚᏲᏍᎨᏍᏗ ᎠᎾᎵᏅᏟ ᎤᏲᎱᎯᎯᏍᏗᏱ; ᎠᏍᎦᏯᏃ ᎤᏪᏥ ᏚᏲᏍᎨᏍᏗ; ᎠᎴ ᏗᎨᎦᏅᎩ ᏓᎾᎴᎲᏍᎨᏍᏗ ᏧᏂᎦᏴᎵᎨ ᏓᎾᏡᏗᏍᎨᏍᏗ, ᎠᎴ ᎾᏍᎩ ᎾᏅᏂᏏᏍᎨᏍᏗ ᏕᎨᏥᎢᎮᏍᏗ.
tadaa bhraataa bhraatara. m pitaa putra. m ghaatanaartha. m parahaste. su samarpayi. syate, tathaa patyaani maataapitro rvipak. satayaa tau ghaatayi. syanti|
13 ᎠᎴ ᏂᎦᏗᏳ ᏴᏫ ᎨᏥᏍᎦᎩ ᎨᏎᏍᏗ ᎠᏴ ᏧᏆᏙᎥ ᏅᏗᎦᎵᏍᏙᏗᏍᎨᏍᏗ; ᎩᎶᏍᎩᏂ ᎬᎵᏍᏆᏗᏍᎩ ᏗᎧᎿᎭᏩᏕᎩ, ᎾᏍᎩ ᎠᏥᏍᏕᎸᏗ ᎨᏎᏍᏗ.
mama naamaheto. h sarvve. saa. m savidhe yuuya. m jugupsitaa bhavi. syatha, kintu ya. h ka"scit "se. saparyyanta. m dhairyyam aalambi. syate saeva paritraasyate|
14 ᎢᏥᎪᏩᏘᏍᎨᏍᏗᏍᎩᏂ ᎤᏍᎦᎢᏍᏗ ᎠᏛᏗᏍᎩ ᏕᏂᎵ ᎠᏙᎴᎰᏍᎩ ᎤᏁᎢᏍᏔᏅᎯ, ᎦᏙᎨᏍᏗ ᎾᎿᎭᎬᏩᎴᏗ ᏂᎨᏒᎾ, ( ᎩᎶ ᎠᎪᎵᏰᏍᎨᏍᏗ ᎪᎵᎨᏍᏗ, ) ᎿᎭᏉ ᏧᏗᏱ ᎠᏂᏂ ᎠᎾᎵᏒᎭ ᏙᏦᏓᎸ ᏩᏂᎶᏒᎭ.
daaniyelbhavi. syadvaadinaa prokta. m sarvvanaa"si jugupsita nca vastu yadaa tvayogyasthaane vidyamaana. m drak. satha (yo jana. h pa. thati sa budhyataa. m) tadaa ye yihuudiiyade"se ti. s.thanti te mahiidhra. m prati palaayantaa. m;
15 ᎠᎴ ᎩᎶ ᎦᏌᎾᎵ ᎤᎩᎴᏍᏗ, ᏞᏍᏗ ᏴᏗᏠᎠᏍᎨᏍᏗ ᎠᏓᏁᎸ ᏫᏯᏴᎯᎮᏍᏗ, ᎠᎴ ᏞᏍᏗ ᎾᎿᎭᏫᏯᏴᎯᎮᏍᏗ ᏭᎩᏍᏗᏱ ᎪᎱᏍᏗ ᎤᎿᎭᎥ ᎦᏁᎸᎢ.
tathaa yo naro g. rhopari ti. s.thati sa g. rhamadhya. m naavarohatu, tathaa kimapi vastu grahiitu. m madhyeg. rha. m na pravi"satu;
16 ᎠᎴ ᎩᎶ ᏠᎨᏏ ᎡᏙᎯ ᏞᏍᏗ ᏴᏗᎤᏨᏎᏍᏗ ᎤᏄᏬ ᏳᏁᏐᎴᏍᏗ.
tathaa ca yo nara. h k. setre ti. s.thati sopi svavastra. m grahiitu. m paraav. rtya na vrajatu|
17 ᎠᎴ ᎤᏲᎢᏳ ᎢᏳᎾᎵᏍᏓᏁᏗ ᏗᏂᏁᎵᏛ, ᎠᎴ ᏧᏂᏍᏓᎢ ᎾᎯᏳ ᎨᏎᏍᏗ.
tadaanii. m garbbhavatiinaa. m stanyadaatrii. naa nca yo. sitaa. m durgati rbhavi. syati|
18 ᎠᎴ ᎢᏣᏓᏙᎵᏍᏗᏍᎨᏍᏗ ᎢᏥᏔᏲᎯᎮᏍᏗ ᎪᎳ ᎢᏣᎵᏍᏗᏱ ᏂᎨᏒᎾ ᎢᏳᎵᏍᏙᏗᏱ.
yu. smaaka. m palaayana. m "siitakaale yathaa na bhavati tadartha. m praarthayadhva. m|
19 ᎾᎯᏳᏰᏃ ᎨᏎᏍᏗ ᎠᎩᎵᏯ ᎡᎮᏍᏗ, ᎾᏍᎩ ᎪᏢᏅᎢ ᎾᏍᎩ ᎤᏁᎳᏅᎯ ᏧᏬᏢᏁ ᏅᏓᎬᏩᏓᎴᏅᏛ ᎪᎯ ᎢᏯᏍᏗ ᎥᏝ ᎾᏍᎩ ᎢᏳᏍᏗ ᏳᏕᏃᎢ, ᎥᏝ ᎠᎴ ᎤᏕᏗ ᏱᎨᏎᏍᏗ.
yatastadaa yaad. r"sii durgha. tanaa gha. ti. syate taad. r"sii durgha. tanaa ii"svaras. r.s. te. h prathamamaarabhyaadya yaavat kadaapi na jaataa na jani. syate ca|
20 ᎠᎴ ᎤᎬᏫᏳᎯ ᏂᏚᎪᎳᏛᎾ ᏱᎨᏎ ᎾᎯᏳ ᎢᎦ, ᎥᏝ ᎤᏇᏓᎵ ᏱᎦᏰᏥᏍᏕᎸᎮᎢ; ᎨᎦᏑᏰᏛᏍᎩᏂ ᏅᏗᎦᎵᏍᏙᏗᎭ, ᎾᏍᎩ ᏧᏑᏰᏛ ᎨᏒᎢ, ᎾᏍᎩ ᏚᎪᎳᏛ ᎾᎯᏳ ᎢᎦ.
apara nca parame"svaro yadi tasya samayasya sa. mk. sepa. m na karoti tarhi kasyaapi praa. nabh. rto rak. saa bhavitu. m na "sak. syati, kintu yaan janaan manoniitaan akarot te. saa. m svamanoniitaanaa. m heto. h sa tadanehasa. m sa. mk. sepsyati|
21 ᎿᎭᏉᏃ ᎢᏳ ᎩᎶ ᎯᎠ ᏂᏥᏪᏎᎸᎭ, ᎬᏂᏳᏉ ᎠᏂ ᎦᎶᏁᏛ; ᎠᎴ ᎬᏂᏳᏉ ᎾᎿᎭᏂ; ᏞᏍᏗ ᎢᏦᎢᏳᏅᎩ;
anyacca pa"syata khrii. s.totra sthaane vaa tatra sthaane vidyate, tasminkaale yadi ka"scid yu. smaan etaad. r"sa. m vaakya. m vyaaharati, tarhi tasmin vaakye bhaiva vi"svasita|
22 ᎦᎶᏁᏛᏰᏃ ᎤᎾᏤᎸᎯ ᎠᎴ ᎠᎾᏙᎴᎰᏍᎩ ᎤᎾᏤᎸᎯ ᏛᏂᎾᏄᎪᏥ, ᎠᎴ ᎠᏂᎾᏄᎪᏫᏍᎨᏍᏗ ᎤᏰᎸᏛ ᎠᎴ ᎤᏍᏆᏂᎪᏗ, ᎾᏍᎩ ᏧᏂᎶᏄᎮᏗᏱ, ᎢᏳᏃ ᏰᎵ ᏱᎩ, ᎾᏍᏉ ᎨᎦᏑᏰᏛ.
yatoneke mithyaakhrii. s.taa mithyaabhavi. syadvaadina"sca samupasthaaya bahuuni cihnaanyadbhutaani karmmaa. ni ca dar"sayi. syanti; tathaa yadi sambhavati tarhi manoniitalokaanaamapi mithyaamati. m janayi. syanti|
23 ᏂᎯᏍᎩᏂ ᎢᏤᏯᏔᎮᏍᏗ; ᎬᏂᏳᏉ ᏂᎦᏛ ᏂᏨᏃᏁᎸ.
pa"syata gha. tanaata. h puurvva. m sarvvakaaryyasya vaarttaa. m yu. smabhyamadaam, yuuya. m saavadhaanaasti. s.thata|
24 ᎾᎯᏳᏍᎩᏂ ᎨᏎᏍᏗ, ᎤᎶᏐᏁᏍᏗ ᎾᏍᎩ ᎠᎩᎵᏯ, ᏅᏙ ᎢᎦ ᎡᎯ ᏛᎵᏏᎲᏏ, ᎠᎴ ᏅᏙ ᏒᏃᏱ ᎡᎯ ᎥᏝ ᎢᎦ ᏳᏖᏍᏕᏗ;
apara nca tasya kle"sakaalasyaavyavahite parakaale bhaaskara. h saandhakaaro bhavi. syati tathaiva candra"scandrikaa. m na daasyati|
25 ᎠᎴ ᏃᏈᏏ ᎠᏂᎧᎸ ᎦᎸᎶᎢ ᎠᏂᏅᎪᎠᏍᎨᏍᏗ, ᎠᎴ ᎤᏂᏣᏖ ᎦᎸᎶ ᏣᏂᎧᎳ ᏛᎾᎵᏖᎸᏂ.
nabha. hsthaani nak. satraa. ni pati. syanti, vyomama. n.dalasthaa grahaa"sca vicali. syanti|
26 ᎿᎭᏉᏃ ᏛᏂᎪᎯ ᏴᏫ ᎤᏪᏥ ᏣᎢᏎᏍᏗ ᎤᎶᎩᎸᎢ, ᎤᏄᏬᏍᏕᏍᏗ ᎤᏣᏘ ᎤᎵᏂᎩᏗᏳ ᎨᏒ ᎠᎴ ᎦᎸᏉᏗᏳ ᎨᏒᎢ.
tadaanii. m mahaaparaakrame. na mahai"svaryye. na ca meghamaaruhya samaayaanta. m maanavasuta. m maanavaa. h samiik. si. syante|
27 ᎿᎭᏉᏃ ᏙᏓᎦᏅᏏ ᏧᏤᎵ ᏗᏂᎧᎿᎭᏩᏗᏙᎯ, ᎠᎴ ᏙᏓᎦᏟᏌᏂ ᎨᎦᏑᏰᏛ ᏧᏤᎵᎦ ᏫᏙᏛᏯᏅᎯ ᏅᎩ ᏂᏙᏗᎦᎶᏍᎬ ᎤᏃᎴ, ᎡᎶᎯ ᏭᎵᏍᏘᏂᎸ ᏅᏓᏳᏓᎴᏅᏛ ᎦᎸᎶᏃ ᏭᎵᏍᏘᏂᎸ ᏫᎦᎷᎩ.
anyacca sa nijaduutaan prahitya nabhobhuumyo. h siimaa. m yaavad jagata"scaturdigbhya. h svamanoniitalokaan sa. mgrahii. syati|
28 ᎢᏣᏕᎶᏆᏃ ᏒᎦᏔ-ᎢᏳᏍᏗ ᏡᎬ ᏓᏟᎶᏍᏛᎢ; ᎤᏩᏂᎦᎸ ᎿᎭᏉ ᎤᏓᎨ ᏂᎦᎵᏍᏓ, ᎠᎴ ᏥᎦᎵᏍᏚᎲᏍᎪᎢ, ᎢᏥᎦᏔᎰ ᎪᎩ ᎾᎥᏂᏳ ᎨᏒᎢ;
u. dumbarataro rd. r.s. taanta. m "sik. sadhva. m yado. dumbarasya taro rnaviinaa. h "saakhaa jaayante pallavaadiini ca rnigacchanti, tadaa nidaaghakaala. h savidho bhavatiiti yuuya. m j naatu. m "saknutha|
29 ᎾᏍᎩᏯ ᎾᏍᏉ ᏂᎯ, ᎿᎭᏉ ᎢᏥᎪᏩᏘᏍᎨᏍᏗ ᎯᎠ ᎾᏍᎩ ᏂᎦᎵᏍᏔᏂᏙᎲᎢ, ᎢᏥᎦᏔᎮᏍᏗ ᎾᎥᏂᏳ ᎨᏒᎢ, ᎦᎶᎯᏍᏗᏱᏉ ᎨᏒᎢ.
tadvad etaa gha. tanaa d. r.s. tvaa sa kaalo dvaaryyupasthita iti jaaniita|
30 ᎤᏙᎯᏳᎯᏯ ᎯᎠ ᏂᏨᏪᏎᎮ, ᎯᎠ ᎾᏍᎩ ᎪᎯ ᏣᏁᎭ ᎥᏝ ᏴᏛᏂᎶᏐᏂ ᎬᏂ ᎯᎠ ᎾᏍᎩ ᏂᎦᏗᏳ ᏂᎦᎵᏍᏔᏅᎭ.
yu. smaanaha. m yathaartha. m vadaami, aadhunikalokaanaa. m gamanaat puurvva. m taani sarvvaa. ni gha. ti. syante|
31 ᎦᎸᎶ ᎠᎴ ᎡᎶᎯ ᏛᏂᎶᏐᏂ; ᎠᏴᏍᎩᏂ ᎠᎩᏁᏨ ᎥᏝ ᏴᏓᎦᎶᏐᏂ.
dyaavaap. rthivyo rvicalitayo. h satyo rmadiiyaa vaa. nii na vicali. syati|
32 ᎾᎯᏳᏍᎩᏂ ᎢᎦ ᎨᏒ ᎠᎴ ᎢᏳ ᎧᎳᏩᏗᏒ ᎥᏝ ᎩᎶ ᏯᎦᏔᎭ, ᎥᏝ ᎾᏍᏉ ᏗᏂᎧᎿᎭᏩᏗᏙᎯ ᎦᎸᎳᏗ ᎠᏁᎯ, Ꮭ ᎾᏉᏃ ᎤᏪᏥ, ᎠᎦᏴᎵᎨᏍᎩᏂ ᎤᏩᏒ.
apara nca svargasthaduutaga. no vaa putro vaa taataadanya. h kopi ta. m divasa. m ta. m da. n.da. m vaa na j naapayati|
33 ᎢᏤᏯᏔᎮᏍᏗ, ᎢᏥᏯᏫᏍᎨᏍᏗ ᎠᎴ ᎢᏣᏓᏙᎵᏍᏗᏍᎨᏍᏗ; ᎥᏝᏰᏃ ᏱᏥᎦᏔᎭ ᎢᏳ ᎨᏒᎢ.
ata. h sa samaya. h kadaa bhavi. syati, etajj naanaabhaavaad yuuya. m saavadhaanaasti. s.thata, satarkaa"sca bhuutvaa praarthayadhva. m;
34 [ ᏴᏫᏰᏃ ᎤᏪᏥ ] ᎾᏍᎩᏯᏉ ᎠᏍᎦᏯ ᏣᏂᎩᏍᎪ ᎢᎸᎯᏢ ᏤᎪᎢ, ᎾᏍᎩ ᏥᎬᏕᎪ ᎦᏁᎸᎢ, ᎠᎴ ᎠᏂᎦᏘᏯ ᏥᏂᏕᎬᏁᎰ ᏧᏅᏏᏓᏍᏗ, ᎠᎴ ᎠᏂᏏᏴᏫᎭ ᏧᏂ ᎸᏫᏍᏓᏁᏗ ᏥᏓᏁᎰᎢ, ᎠᎴ ᎦᎶᎯᏍᏗᏱ ᎠᎦᏘᏯ ᏥᎧᏁᏤᎰ ᎤᏯᏫᏗᏱ.
yadvat ka"scit pumaan svanive"sanaad duurade"sa. m prati yaatraakara. nakaale daase. su svakaaryyasya bhaaramarpayitvaa sarvvaan sve sve karmma. ni niyojayati; apara. m dauvaarika. m jaagaritu. m samaadi"sya yaati, tadvan naraputra. h|
35 ᎾᏍᎩ ᎢᏳᏍᏗ ᎢᏥᏯᏫᏍᎨᏍᏗ; ᎥᏝᏰᏃ ᏱᏥᎦᏔᎭ ᎢᏳᏉ ᎤᎷᎯᏍᏗᏱ ᎦᏁᎳ, ᎤᏒᎢ, ᎠᎴ ᏒᏃᏱ ᎠᏰᎵ, ᎠᎴ ᏣᏔᎦ ᎠᏂᏴᎬᎢ, ᎠᎴ ᏑᎾᎴᎢ;
g. rhapati. h saaya. mkaale ni"siithe vaa t. rtiiyayaame vaa praata. hkaale vaa kadaagami. syati tad yuuya. m na jaaniitha;
36 ᏱᎦᎷᎩᏰᏃ ᏯᏰᎶᎢᏍᏓ, ᏴᏥᏩᏛᏓ ᎢᏥᎵᎾᎥᎢ.
sa ha. thaadaagatya yathaa yu. smaan nidritaan na pa"syati, tadartha. m jaagaritaasti. s.thata|
37 ᎾᏍᎩᏃ ᎯᎠ ᏂᎯ ᏥᏂᏨᏪᏎᎭ, ᎾᏍᎩ ᏂᎦᏛᏉ ᏂᎦᏥᏪᏎᎭ-ᎢᏥᏯᏫᏍᎨᏍᏗ.
yu. smaanaha. m yad vadaami tadeva sarvvaan vadaami, jaagaritaasti. s.thateti|

< ᎣᏍᏛ ᎧᏃᎮᏛ ᎹᎦ ᎤᏬᏪᎳᏅᎯ 13 >