< ᎣᏍᏛ ᎧᏃᎮᏛ ᏣᏂ ᎤᏬᏪᎳᏅᎯ 4 >

1 ᎤᎬᏫᏳᎯᏃ ᎤᏛᎦᏅ ᎠᏂᏆᎵᏏ ᎤᎾᏛᎦᏅ ᏥᏌ ᎤᏟ ᎢᏯᏂᎢ ᎬᏩᏍᏓᏩᏕᎩ ᏂᏕᎬᏁᎲ ᎠᎴ ᏕᎦᏬᏍᎬᎢ, ᎡᏍᎦᏉ ᏣᏂ,
yii"su. h svaya. m naamajjayat kevala. m tasya "si. syaa amajjayat kintu yohano. adhika"si. syaan sa karoti majjayati ca,
2 ( ᎥᏝᏍᎩᏂᏃᏅ ᏥᏌ ᎤᏩᏒ ᏱᏓᏓᏬᏍᎨᎢ, ᎬᏩᏍᏓᏩᏗᏙᎯᏉᏍᎩᏂ, )
phiruu"sina imaa. m vaarttaama"s. r.nvan iti prabhuravagatya
3 ᏧᏗᏱ ᎤᏂᎩᏒᎩ ᎠᎴ ᏔᎵᏁ ᎨᎵᎵ ᏮᎤᎶᏒᎩ.
yihuudiiyade"sa. m vihaaya puna rgaaliilam aagat|
4 ᎠᎴ ᏌᎺᎵᏱ ᎠᏎ ᎤᎶᎯᏍᏗ ᎨᏒᎩ.
tata. h "somiro. naprade"sasya madyena tena gantavye sati
5 ᎿᎭᏉᏃ ᏌᎺᎵᏱ ᎦᏚᎲ ᎤᎷᏨᎩ ᏌᎦ ᏧᏙᎢᏛ ᎾᏍᎩ ᎾᎥ ᏥᎦᏚᎭ ᎦᏓ ᎠᎲ ᏤᎦᏈ ᏧᏁᎴ ᎤᏪᏥ ᏦᏩ.
yaakuub nijaputraaya yuu. saphe yaa. m bhuumim adadaat tatsamiipasthaayi "somiro. naprade"sasya sukhaar naamnaa vikhyaatasya nagarasya sannidhaavupaasthaat|
6 ᎾᎿᎭᏃ ᎠᏔᎴᏒᎩ ᎠᎹ ᏧᏂᏢᏗᏱ ᏤᎦᏈ ᎤᏤᎵᎦ; ᏥᏌᏃ ᏚᏯᏪᏨ ᎠᎢᏒ ᎤᏪᏅᎩ ᎠᏔᎴᏒᎢ; ᏔᎳᏚᏃ ᎢᏴᏛ ᎢᏳᏟᎶᏛ ᎧᎳᏩᏗᏒ ᎨᏒᎩ.
tatra yaakuuba. h prahiraasiit; tadaa dvitiiyayaamavelaayaa. m jaataayaa. m sa maarge "sramaapannastasya prahe. h paar"sve upaavi"sat|
7 ᎾᎿᎭᎤᎷᏤ ᎠᎨᏴ ᏌᎺᎵᏱ ᎡᎯ ᎠᎹ ᎤᏢᎯᎴᎢ; ᏥᏌ ᎯᎠ ᏄᏪᏎᎴᎢ; ᎠᏆᏗᏔᏍᏗ ᏍᎩᏁᎲᏏ.
etarhi kaacit "somiro. niiyaa yo. sit toyottolanaartham tatraagamat
8 ᎬᏩᏍᏓᏩᏗᏙᎯᏰᏃ ᏗᎦᏚᎲ ᏩᏁᏙᎲᎩ ᎠᎵᏍᏓᏴᏗ ᎤᏂᏩᏒᏒᎩ.
tadaa "si. syaa. h khaadyadravyaa. ni kretu. m nagaram agacchan|
9 ᎿᎭᏉᏃ ᎾᏍᎩ ᎠᎨᏴ ᏌᎺᎵᏱ ᎡᎯ ᎯᎠ ᏄᏪᏎᎴᎢ; ᎦᏙ ᏗᎦᎵᏍᏙᏗᎭ ᏂᎯ ᎯᏧᏏ ᎠᏗᏔᏍᏗ ᎢᏍᎩᏔᏲᏎᎭ ᏥᎨᏴ ᏌᎺᎵᏱ ᎨᎢ. ( ᎠᏂᏧᏏᏰᏃ ᎠᎴ ᏌᎺᎵᏱ ᎠᏁᎯ ᎥᏝ ᏱᏚᎾᏓᎦᏌᏯᏍᏙᎢ.)
yii"su. h "somiro. niiyaa. m taa. m yo. sitam vyaahaar. siit mahya. m ki ncit paaniiya. m paatu. m dehi| kintu "somiro. niiyai. h saaka. m yihuudiiyalokaa na vyavaaharan tasmaaddheto. h saakathayat "somiro. niiyaa yo. sitadaha. m tva. m yihuudiiyosi katha. m matta. h paaniiya. m paatum icchasi?
10 ᏥᏌ ᎤᏁᏤᎢ ᎯᎠ ᏄᏪᏎᎴᎢ; ᎢᏳᏃ ᏱᎯᎦᏔᎮ ᎤᏁᎳᏅᎯ ᎤᏓᏁᏗ ᏥᎩ, ᎠᎴ ᏱᎯᎦᏔᎮ ᎯᎠ ᎾᏍᎩ ᏥᏂᏣᏪᏎᎭ, ᎠᏆᏗᏔᏍᏗ ᏍᎩᏁᎲᏏ; ᏨᏒ ᏱᏔᏲᏎᎴᎢ, ᎠᎴ ᏱᏣᏁᏁᎴ ᎬᏂᏛ ᎠᎹ.
tato yii"suravadad ii"svarasya yaddaana. m tatkiid. rk paaniiya. m paatu. m mahya. m dehi ya ittha. m tvaa. m yaacate sa vaa ka iti cedaj naasyathaastarhi tamayaaci. syathaa. h sa ca tubhyamam. rta. m toyamadaasyat|
11 ᎠᎨᏴ ᎯᎠ ᏄᏪᏎᎴᎢ, ᎯᏍᎦᏯ, ᎥᏝ ᎪᎱᏍᏗ ᏱᏰᎭ ᎠᏢᏗ, ᎭᏫᏂᏳᏃ ᎠᏔᎴᏒᎢ, ᎭᏢᏃ ᏣᏁᎩᏒ ᎾᏍᎩ ᎬᏂᏛ ᎠᎹ?
tadaa saa siimantinii bhaa. sitavati, he maheccha prahirgambhiiro bhavato niirottolanapaatra. m naastii ca tasmaat tadam. rta. m kiilaala. m kuta. h praapsyasi?
12 ᏥᏌ ᎤᏟ ᎡᏣᎸᏉᏗᏳ ᏂᎯ, ᎡᏍᎦᏉ ᎢᎩᏙᏓ ᏤᎦᏈ ᎾᏍᎩ ᎢᎩᏁᎸᎯ ᎯᎠ ᎠᏔᎴᏒᎢ, ᎠᎴ ᎾᎿᎭᎤᏩᏒ ᎤᏗᏔᎲᎢ ᎠᎴ ᏚᎾᏗᏔᎲᎢ ᏧᏪᏥ ᎠᎴ ᎤᎾᏝᎾᎥᎢ.
yosmabhyam imamandhuu. m dadau, yasya ca parijanaa gome. saadaya"sca sarvve. asya prahe. h paaniiya. m papuretaad. r"so yosmaaka. m puurvvapuru. so yaakuub tasmaadapi bhavaan mahaan ki. m?
13 ᏥᏌ ᎤᏁᏤᎢ ᎯᎠ ᏄᏪᏎᎴᎢ; ᎩᎶ ᏳᏗᏔᎲ ᎯᎠ ᎠᎹ ᏔᎵᏁᏉ ᎤᏔᏕᎪᏗ;
tato yii"surakathayad ida. m paaniiya. m sa. h pivati sa punast. r.saartto bhavi. syati,
14 ᎩᎶᏍᎩᏂ ᏳᏗᏔᎲ ᎾᏍᎩ ᎠᎹ ᎠᏴ ᏥᏁᏁᏗ ᏥᎩ ᎥᏝ ᎢᏳᎯᏳ ᎤᏔᏕᎪᏗ ᏱᎩ, ᎠᏴᏍᎩᏂ ᏥᏁᏁᏗ ᏥᎩ ᎠᎹ, ᎭᏫᏂ ᎠᏰᎸ ᎠᎹ ᎦᏄᎪᎬ ᎨᏎᏍᏗ, ᏫᎦᎾᏄᎪᎨᏍᏗ ᎬᏂᏛ ᎠᎵᏍᏆᏗᏍᎩ ᏂᎨᏒᎾ ᏗᎨᏒᎢ. (aiōn g165, aiōnios g166)
kintu mayaa datta. m paaniiya. m ya. h pivati sa puna. h kadaapi t. r.saartto na bhavi. syati| mayaa dattam ida. m toya. m tasyaanta. h prasrava. naruupa. m bhuutvaa anantaayuryaavat sro. syati| (aiōn g165, aiōnios g166)
15 ᎠᎨᏴ ᎯᎠ ᏄᏪᏎᎴᎢ; ᎯᏍᎦᏯ, ᎯᎠ ᎾᏍᎩ ᎠᎹ ᏍᎩᏁᎲᏏ, ᏞᏍᏗᏃ ᎠᎩᏔᏕᎦᏅᎩ, ᎠᎴ ᏞᏍᏗ ᎠᏂ ᎠᎩᏢᎯᎸᎩ.
tadaa saa vanitaakathayat he maheccha tarhi mama puna. h piipaasaa yathaa na jaayate toyottolanaaya yathaatraagamana. m na bhavati ca tadartha. m mahya. m tattoya. m dehii|
16 ᏥᏌ ᎯᎠ ᏄᏪᏎᎴᎢ; ᏣᏰᎯ ᏫᏯᏅ, ᎠᏂᏃ ᎢᏍᏗᎷᏨᎭ.
tato yii"suuravadadyaahi tava patimaahuuya sthaane. atraagaccha|
17 ᎠᎨᏴᏃ ᎤᏁᏤᎢ ᎯᎠ ᏄᏪᏎᎴᎢ; ᎥᏝ ᏰᎭ ᎠᎩᏰᎯ. ᏥᏌ ᎯᎠ ᏄᏪᏎᎴᎢ; ᏰᎵ ᏂᏫ, ᎥᏝ ᏰᎭ ᎠᎩᏰᎯ, ᏣᏛ;
saa vaamaavadat mama patirnaasti| yii"suravadat mama patirnaastiiti vaakya. m bhadramavoca. h|
18 ᎯᏍᎩᏰᏃ ᎾᏂᎥᎩ ᎨᏣᏰᎯ, ᎪᎯᏃ ᏥᏣᎧᎭ ᎥᏝ ᏣᏰᎯ ᏱᎩ; ᎾᏍᎩ ᏥᏂᏫ ᏚᏳᎪᏛ ᏂᏫ.
yatastava pa nca patayobhavan adhunaa tu tvayaa saarddha. m yasti. s.thati sa tava bharttaa na vaakyamida. m satyamavaadi. h|
19 ᎠᎨᏴ ᎯᎠ ᏄᏪᏎᎴᎢ; ᎯᏍᎦᏯ, ᎦᏙᎴᎣᏍᎦ ᎭᏙᎴᎰᏍᎩ ᎨᏒᎢ.
tadaa saa mahilaa gaditavati he maheccha bhavaan eko bhavi. syadvaadiiti buddha. m mayaa|
20 ᏦᎩᎦᏴᎵᎨ ᎠᎾᏓᏙᎵᏍᏗᏍᎬᎩ ᎠᏂ ᎣᏓᎸᎢ, ᎠᏎᏃ ᏂᎯ ᎯᎠ ᏂᏥᏪᏍᎪᎢ; ᏥᎷᏏᎵᎻᏍᎩᏂ ᎾᎿᎭᎤᎬᏫᏳᎭ ᎠᏓᏙᎵᏍᏙᏗᏱ.
asmaaka. m pit. rlokaa etasmin "siloccaye. abhajanta, kintu bhavadbhirucyate yiruu"saalam nagare bhajanayogya. m sthaanamaaste|
21 ᏥᏌ ᎯᎠ ᏄᏪᏎᎴᎢ; ᎯᎨᏴ, ᏍᏉᎯᏳᎲᎦ, ᏛᏍᏆᎸᎯ ᎾᎯᏳ ᎥᏝ ᎠᏂ ᎣᏓᎸᎢ, ᎠᎴ ᎾᏍᏉ ᏥᎷᏏᎵᎻ, ᏱᎦᏰᏣᏓᏙᎵᏍᏓᏁᎮᏍᏗ ᎠᎦᏴᎵᎨᎢ.
yii"suravocat he yo. sit mama vaakye vi"svasihi yadaa yuuya. m kevala"saile. asmin vaa yiruu"saalam nagare piturbhajana. m na kari. syadhve kaala etaad. r"sa aayaati|
22 ᏂᎯ ᎢᏣᏓᏙᎵᏍᏓᏁᎭ ᎪᎱᏍᏗ ᎾᏍᎩ ᏂᏥᎦᏔᎲᎾ; ᎠᏴᏍᎩᏂ ᎣᏥᎦᏔᎭ ᎢᏳᏍᏗ ᎣᏣᏓᏙᎵᏍᏓᏁᎲᎢ; ᎠᏂᏧᏏᏰᏃ ᎠᏁᎲ ᎠᎵᏍᏕᎸᏙᏗ ᎨᏒ ᏅᏓᏳᎾᏄᎪᎢᏍᏗ.
yuuya. m ya. m bhajadhve ta. m na jaaniitha, kintu vaya. m ya. m bhajaamahe ta. m jaaniimahe, yato yihuudiiyalokaanaa. m madhyaat paritraa. na. m jaayate|
23 ᎠᏎᏃ ᏛᏍᏆᎸᎯ, ᎠᎴ ᎿᎭᏉ ᎤᏍᏆᎸᎲ, ᎾᏍᎩ ᎤᏙᎯᏳᏒ ᎠᎾᏓᏙᎵᏍᏗᏍᎩ ᏛᎾᏓᏙᎵᏍᏓᏁᎵ ᎠᎦᏴᎵᎨ ᏙᏛᏅᏔᏂ ᏧᎾᏓᏅᏙ ᎠᎴ ᏚᏳᎪᏛᎢ; ᎠᎦᏴᎵᎨᏰᏃ ᏚᏲᎰ ᎾᏍᎩ ᎢᏳᎾᏍᏗ ᎬᏩᏓᏙᎵᏍᏓᏁᎯ.
kintu yadaa satyabhaktaa aatmanaa satyaruupe. na ca piturbhajana. m kari. syante samaya etaad. r"sa aayaati, varam idaaniimapi vidyate; yata etaad. r"so bhatkaan pitaa ce. s.tate|
24 ᎤᏁᎳᏅᎯ ᎠᏓᏅᏙ; ᎾᏍᎩᏃ Ꮎ ᎠᎾᏓᏙᎵᏍᏓᏁᎯ ᏧᎾᏓᏅᏙ ᎠᎴ ᏚᏳᎪᏛ ᏧᏅᏙᏗ ᎤᎾᏓᏙᎵᏍᏓᏁᏗ.
ii"svara aatmaa; tatastasya ye bhaktaastai. h sa aatmanaa satyaruupe. na ca bhajaniiya. h|
25 ᎠᎨᏴ ᎯᎠ ᏄᏪᏎᎴᎢ; ᏥᎦᏔᎭ ᎤᎷᎯᏍᏗ ᎨᏒ ᎺᏌᏯ-ᎾᏍᎩ ᎦᎶᏁᏛ ᏣᏃᏎᎰᎢ-ᎾᏍᎩ ᎦᎷᏨᎭ, ᏓᎩᏃᏁᎵ ᏂᎦᎥ ᎪᎱᏍᏗ.
tadaa saa mahilaavaadiit khrii. s.tanaamnaa vikhyaato. abhi. sikta. h puru. sa aagami. syatiiti jaanaami sa ca sarvvaa. h kathaa asmaan j naapayi. syati|
26 ᏥᏌ ᎯᎠ ᏄᏪᏎᎴᎢ; ᎠᏴ ᏥᎬᏬᏁᏗᎭ ᎾᏍᎩ [ ᎺᏌᏯ.]
tato yii"suravadat tvayaa saarddha. m kathana. m karomi yo. aham ahameva sa puru. sa. h|
27 ᎿᎭᏉᏃ ᎬᏩᏍᏓᏩᏗᏙᎯ ᎤᏂᎷᏨᎩ, ᎠᎴ ᎤᏂᏍᏆᏂᎪᏒᎩ ᎠᎨᏴ ᎠᎵᏃᎮᏗᏍᎬᎢ. ᎠᏎᏃ ᎥᏝ ᎩᎶᎢ, ᎦᏙ ᏣᏲᎭ? ᎠᎴ ᎦᏙᏃ ᎢᎯᏯᎵᏃᎮᏍᏗ? ᏳᏬᏎᎴᎢ.
etasmin samaye "si. syaa aagatya tathaa striyaa saarddha. m tasya kathopakathane mahaa"scaryyam amanyanta tathaapi bhavaan kimicchati? yadvaa kimartham etayaa saarddha. m kathaa. m kathayati? iti kopi naap. rcchat|
28 ᎿᎭᏉᏃ ᎠᎨᏴ ᎤᎯᏴᎩ ᎠᎹ ᎤᏢᏗ, ᎠᎴ ᏗᎦᏚᎲ ᏭᎶᏒᎩ, ᎯᎠ ᏫᏂᏚᏪᏎᎸᎩ ᏴᏫ;
tata. h para. m saa naarii kala"sa. m sthaapayitvaa nagaramadhya. m gatvaa lokebhyokathaayad
29 ᎢᏕᎾ, ᏪᏥᎪᏩᏛ ᎠᏍᎦᏯ ᎠᎩᏃᏁᎸᎯ ᏂᎦᎥ ᎾᏆᏛᏁᎵᏙᎸᎢ. ᏝᏍᎪ ᎾᏍᎩ ᎦᎶᏁᏛ ᏱᎩ?
aha. m yadyat karmmaakarava. m tatsarvva. m mahyamakathayad etaad. r"sa. m maanavamekam aagatya pa"syata ru kim abhi. sikto na bhavati?
30 ᎰᏩᏃ ᎦᏚᎲ ᎤᏂᏄᎪᏨᎩ, ᎠᎴ ᎥᎬᏩᎷᏤᎸᎩ.
tataste nagaraad bahiraagatya taatasya samiipam aayan|
31 ᎠᏏᏉᏃ ᎦᏚᎲ ᏪᏙᎲᎩ, ᎬᏩᏍᏓᏩᏗᏙᎯ ᎬᏩᏍᏗᏰᏔᏅᎩ, ᏗᏍᎩᏰᏲᎲᏍᎩ, ᎭᎵᏍᏓᏴᎲᎦ, ᎠᎾᏗᏍᎬᎩ.
etarhi "si. syaa. h saadhayitvaa ta. m vyaahaar. su. h he guro bhavaan ki ncid bhuuktaa. m|
32 ᎠᏎᏃ ᎯᎠ ᏂᏚᏪᏎᎸᎩ; ᎠᎩᎭ ᎠᏆᎵᏍᏓᏴᏗ ᏂᎯ ᏂᏥᎦᏔᎲᎾ.
tata. h sovadad yu. smaabhiryanna j naayate taad. r"sa. m bhak. sya. m mamaaste|
33 ᎾᏍᎩᏃ ᎢᏳᏍᏗ ᎬᏩᏍᏓᏩᏗᏙᎯ ᎯᎠ ᏂᏚᎾᏓᏪᏎᎸᎩ; ᏥᎪ ᎩᎶ ᎤᏲᎮᎸ ᎤᎵᏍᏓᏴᏗ?
tadaa "si. syaa. h paraspara. m pra. s.tum aarambhanta, kimasmai kopi kimapi bhak. syamaaniiya dattavaan?
34 ᏥᏌ ᎯᎠ ᏂᏚᏪᏎᎸᎩ, ᏄᏍᏛ ᎠᏓᏅᏖᏍᎬ ᎠᎩᏅᏏᏛ ᎢᏯᏆᏛᏁᏗᏱ, ᎠᎴ ᎾᏍᎩ ᎤᏤᎵ ᏗᎦᎸᏫᏍᏓᏁᏗ ᎨᏒ ᎠᎩᏍᏆᏗᏍᏗᏱ, ᎾᏍᎩ ᎠᏴ ᎠᏆᎵᏍᏓᏴᏗ.
yii"suravocat matprerakasyaabhimataanuruupakara. na. m tasyaiva karmmasiddhikaara. na nca mama bhak. sya. m|
35 ᏝᏍᎪ ᎯᎠ ᎢᎨᏥᏪᏍᏗ ᏱᎩ; ᎠᏏ ᏅᎩ ᎢᏯᏅᏙ ᎩᎳ ᏛᎦᏛᎾᏥ? ᎬᏂᏳᏉ ᎯᎠ ᏂᏨᏪᏎᎭ; ᏗᏥᎦᏙᎵ ᏗᏥᏌᎳᏛᎦ, ᎠᎴ ᏕᎦᎶᎨᏒ ᏗᏣᎧᏅᎦ, ᎿᎭᏉᏰᏃ ᏧᏁᎩᏳ, ᎠᎴ ᎤᏍᏆᎸᎲ ᎠᏍᎫᏕᏍᏗᏱ.
maasacatu. s.taye jaate "sasyakarttanasamayo bhavi. syatiiti vaakya. m yu. smaabhi. h ki. m nodyate? kintvaha. m vadaami, "sira uttolya k. setraa. ni prati niriik. sya pa"syata, idaanii. m karttanayogyaani "suklavar. naanyabhavan|
36 ᎠᎴ ᎠᏍᎫᏕᏍᎩ ᎠᎦᎫᏴᎡᎰᎢ, ᎠᎴ ᎤᏍᎫᏕᏒᎯ ᏫᎦᏟᏏᏍᎪ ᎬᏂᏛ ᏗᎨᏒᎢ, ᎾᏍᎩ ᎢᏧᎳ ᎤᎾᎵᎮᎵᏍᏗᏱ ᏂᎦᎵᏍᏗᏍᎪ ᎠᏫᏍᎩ ᎾᏃ ᎠᏍᎫᏕᏍᎩ. (aiōnios g166)
ya"schinatti sa vetana. m labhate anantaayu. hsvaruupa. m "sasya. m sa g. rhlaati ca, tenaiva vaptaa chettaa ca yugapad aanandata. h| (aiōnios g166)
37 ᎠᎴ ᎾᏍᎩ ᎠᏂ ᎤᏙᎯᏳᎯ ᏂᎦᎵᏍᏗᎭ ᎯᎠ ᎢᎦᏪᏛ ᏥᎩ; ᎩᎶ ᎠᏫᏍᎪᎢ ᏅᏩᏓᎴᏃ ᎠᏍᎫᏕᏍᎪᎢ.
ittha. m sati vapatyeka"schinatyanya iti vacana. m siddhyati|
38 ᎢᏨᏅᏒᎩ ᏫᏥᏍᎫᏕᏍᏗᏱ ᎾᎿᎭᏂᎯ ᏗᏥᎸᏫᏍᏓᏁᎸᎯ ᏂᎨᏒᎾ ᎨᏒᎢ; ᏅᏩᎾᏓᎴ ᏗᏂᎸᏫᏍᏓᏁᎸᎩ, ᏂᎯᏃ ᎢᏥᏴᎸ ᏚᏂᎸᏫᏍᏓᏁᎸᎢ.
yatra yuuya. m na paryya"sraamyata taad. r"sa. m "sasya. m chettu. m yu. smaan prairayam anye janaa. hparyya"sraamyan yuuya. m te. saa. m "sragasya phalam alabhadhvam|
39 ᎠᎴ ᎤᏂᏣᏛᎩ ᎠᏂᏌᎺᎵ ᎾᎿᎭᎦᏚᎲ ᎠᏁᎯ ᎬᏬᎯᏳᏅᎩ, ᏅᏓᎦᎵᏍᏙᏗᏍᎬᎩ ᎤᏃᎮᎸ ᎠᎨᏴ ᎯᎠ ᏥᏄᏪᏎᎢ; ᎠᎩᏃᏁᎸᎩ ᏂᎦᎥ ᎾᏆᏛᏁᎵᏙᎸᎢ.
yasmin kaale yadyat karmmaakaar. sa. m tatsarvva. m sa mahyam akathayat tasyaa vanitaayaa ida. m saak. syavaakya. m "srutvaa tannagaranivaasino bahava. h "somiro. niiyalokaa vya"svasan|
40 ᎠᎴ ᎠᏂᏌᎺᎵ ᎬᏩᎷᏤᎸ ᎬᏩᏔᏲᏎᎸᎩ ᏧᏪᎳᏗᏓᏍᏗᏱ, ᎠᎴ ᎾᎿᎭᏔᎵ ᏧᏒᎯᏛ ᎤᏪᏙᎸᎩ.
tathaa ca tasyaantike samupasthaaya sve. saa. m sannidhau katicid dinaani sthaatu. m tasmin vinayam akurvvaana tasmaat sa dinadvaya. m tatsthaane nyava. s.tat
41 ᎠᎴ ᎠᏏ ᎤᏂᏣᏛᎩ ᎤᏃᎯᏳᏅᎩ, ᏅᏓᎦᎵᏍᏙᏗᏍᎬᎩ ᎤᏩᏒ ᎧᏁᎬᎢ;
tatastasyopade"sena bahavo. apare vi"svasya
42 ᎠᎴ ᎯᎠ ᏄᏂᏪᏎᎸᎩ ᎠᎨᏴ; ᎿᎭᏉ ᎣᏦᎯᏳᎲᏍᎦ ᎥᏝ ᏂᎯᏉ ᏣᏁᏨ ᏱᏅᏗᎦᎵᏍᏙᎭ ᏦᏦᎯᏳᎲᏍᎦ, ᎣᎬᏒᏰᏃ ᎣᏣᏛᎦᏏ, ᎠᎴ ᎣᏥᎦᏔᎭ ᎾᏍᎩ ᎯᎠ ᎤᏙᎯᏳᎯᏯ ᎦᎶᏁᏛ ᎨᏒ ᎡᎶᎯ ᎠᏍᏕᎵᏍᎩ.
taa. m yo. saamavadan kevala. m tava vaakyena pratiima iti na, kintu sa jagato. abhi. siktastraateti tasya kathaa. m "srutvaa vaya. m svayamevaaj naasamahi|
43 ᎾᏍᎩᏃ ᏔᎵ ᏫᏄᏒᎸ ᎾᎿᎭᎤᏂᎩᏒᎩ, ᎠᎴ ᎨᎵᎵ ᏭᎶᏒᎩ.
svade"se bhavi. syadvaktu. h satkaaro naastiiti yadyapi yii"su. h pramaa. na. m datvaakathayat
44 ᏥᏌᏰᏃ ᎤᏩᏒ ᎯᎠ ᏄᏪᏒᎩ; ᎠᏙᎴᎰᏍᎩ ᎥᏝ ᎠᏥᎸᏉᏗᏳ ᏱᎨᏐ ᎤᏩᏒ ᎤᏤᎵᎪᎯ.
tathaapi divasadvayaat para. m sa tasmaat sthaanaad gaaliila. m gatavaan|
45 ᎿᎭᏉᏃ ᎨᎵᎵ ᏭᎷᏨ, ᎨᎵᎵ ᎠᏁᎯ ᏕᎬᏩᏓᏂᎸᏨᎩ, ᎤᏂᎪᎲᎯᏰᏃ ᎨᏒᎩ ᎾᏍᎩ ᏂᎦᏛ ᏚᎸᏫᏍᏓᏁᎸ ᏥᎷᏏᎵᎻ ᎾᎯᏳ ᏓᎾᎵᏍᏓᏴᎲᏍᎬᎢ; ᎾᏍᏉᏰᏃ ᎤᏁᏅᏒᎩ ᏙᏗᎾᎵᏍᏓᏴᎲᏍᎬᎢ.
anantara. m ye gaaliilii liyalokaa utsave gataa utsavasamaye yiruu"salam nagare tasya sarvvaa. h kriyaa apa"syan te gaaliilam aagata. m tam aag. rhlan|
46 ᏥᏌᏃ ᏔᎵᏁ ᎤᎷᏨᎩ ᎨᏂ ᎦᏚᎲᎢ ᎨᎵᎵᏱ, ᎾᎿᎭᎩᎦᎨ-ᎠᏗᏔᏍᏗ ᎠᎹ ᎤᏬᏢᏔᏅᎢ. ᎠᎴ ᎩᎶ ᎢᏳᏍᏗ ᎤᎬᏫᏳᎯ ᎠᏍᏕᎵᏍᎩ ᎡᎲᎩ, ᎾᏍᎩ ᎤᏪᏥ ᎤᏢᎬᎩ ᎨᏆᏂ.
tata. h param yii"su ryasmin kaannaanagare jala. m draak. saarasam aakarot tat sthaana. m punaragaat| tasminneva samaye kasyacid raajasabhaastaarasya putra. h kapharnaahuumapurii rogagrasta aasiit|
47 ᎾᏍᎩ Ꮎ ᎤᏛᎦᏅ ᏥᏌ ᏧᏗᏱ ᏧᎶᏒ ᎨᎵᎵ ᎤᎷᏥᎸᎢ, ᎤᏩᏛᎲᏒᎩ, ᎠᎴ ᎤᏔᏲᏎᎸᎩ ᎤᏪᏅᏍᏗᏱ ᏭᏅᏬᏗᏱ ᎤᏪᏥ, ᎤᏲᎱᏏᏕᎾᏰᏃ ᎨᏒᎩ.
sa yehuudiiyade"saad yii"so rgaaliilaagamanavaarttaa. m ni"samya tasya samiipa. m gatvaa praarthya vyaah. rtavaan mama putrasya praaye. na kaala aasanna. h bhavaan aagatya ta. m svastha. m karotu|
48 ᎿᎭᏉᏃ ᏥᏌ ᎯᎠ ᏄᏪᏎᎸᎩ; ᎥᏝ ᏴᎨᏦᎯᏳᎲᎦ, ᎬᏂ ᏱᏥᎪᏩᏘᎭ ᎤᏰᎸᏛᎢ ᎠᎴ ᎤᏍᏆᏂᎪᏗ.
tadaa yii"surakathayad aa"scaryya. m karmma citra. m cihna. m ca na d. r.s. taa yuuya. m na pratye. syatha|
49 ᎤᎬᏫᏳᎯ ᎠᏍᏕᎵᏍᎩ ᎯᎠ ᏄᏪᏎᎸᎩ, ᏣᎬᏫᏳᎯ, ᎮᎾ ᎠᏏᏉ ᎾᏲᎱᏍᎬᎾ ᎠᏇᏥ.
tata. h sa sabhaasadavadat he maheccha mama putre na m. rte bhavaanaagacchatu|
50 ᏥᏌ ᎯᎠ ᏄᏪᏎᎸᎩ; ᏥᎮᎾ, ᏤᏥ ᎬᏅ. ᎠᎴ ᎾᏍᎩ ᎠᏍᎦᏯ ᎤᏬᎯᏳᏅᎩ ᏥᏌ ᏄᏪᏎᎸᎢ, ᎠᎴ ᎤᏪᏅᏒᎩ.
yii"sustamavadad gaccha tava putro. ajiiviit tadaa yii"sunoktavaakye sa vi"svasya gatavaan|
51 ᎿᎭᏉᏃ ᎥᎠᎢᏒᎩ, ᏧᏅᏏᏓᏍᏗ ᏕᎬᏩᏠᏒᎩ ᎠᎴ ᎬᏩᏃᏁᎸᎩ, ᏤᏥ ᎬᏅ, ᎥᎬᏬᏎᎸᎩ.
gamanakaale maargamadhye daasaasta. m saak. saatpraapyaavadan bhavata. h putro. ajiiviit|
52 ᎿᎭᏉᏃ ᏚᏛᏛᏅᎩ ᎢᏳᎢ ᎤᎴᏅᎲ ᏏᏲᏍᏛ ᏄᎵᏍᏓᏁᎸᎢ. ᎤᏒᎯ ᏌᏉ ᎢᏳᏟᎶᏛ ᎧᎳᏩᏗᏒ ᏄᏗᎴᎲᏍᎬᎾ ᏄᎵᏍᏔᏅᎩ, ᎥᎬᏬᏎᎸᎩ.
tata. h ka. m kaalamaarabhya rogapratiikaaraarambho jaataa iti p. r.s. te tairukta. m hya. h saarddhada. n.dadvayaadhikadvitiiyayaame tasya jvaratyaago. abhavat|
53 ᎾᏍᎩᏃ ᎤᏙᏓ ᎤᏙᎴᎰᏒᎩ ᎾᎯᏳ ᎨᏒ ᏥᏌ ᎯᎠ ᏄᏪᏎᎸᎢ; ᏤᏥ ᎬᏅ. ᎤᏩᏒᏃ ᎤᏬᎯᏳᏅᎩ ᎠᎴ ᎾᏍᏉ ᏂᎦᏛ ᏧᏤᎵ ᏏᏓᏁᎸᎯ ᎨᏒᎢ.
tadaa yii"sustasmin k. sa. ne proktavaan tava putro. ajiiviit pitaa tadbuddhvaa saparivaaro vya"svasiit|
54 ᎾᏍᎩ ᎯᎠ ᏔᎵᏁ ᎤᏍᏆᏂᎪᏗ ᏚᎸᏫᏍᏓᏁᎸ ᏥᏌ ᎨᎵᎵ ᎤᎷᏦᏅᎯ, ᏧᏗᏱ ᏅᏓᏳᎶᏒᎯ.
yihuudiiyade"saad aagatya gaaliili yii"suretad dvitiiyam aa"scaryyakarmmaakarot|

< ᎣᏍᏛ ᎧᏃᎮᏛ ᏣᏂ ᎤᏬᏪᎳᏅᎯ 4 >