< ᎨᏥᏅᏏᏛ ᏄᎾᏛᏁᎵᏙᎸᎢ 7 >

1 ᏄᎬᏫᏳᏒᏃ ᎠᏥᎸ-ᎨᎶᎯ ᎯᎠ ᏄᏪᏎᎢ; ᎾᏍᎩᏍᎪ ᎤᏃᎯᏳᎯ ᏄᏍᏗ?
tata. h para. m mahaayaajaka. h p. r.s. tavaan, e. saa kathaa. m ki. m satyaa?
2 [ ᏍᏗᏫᏃ ] ᎯᎠ ᏄᏪᏎᎢ; ᎢᏥᏍᎦᏯ ᎢᏓᏓᏅᏟ ᎠᎴ ᏗᎩᏙᏓ, ᎢᏣᏛᏓᏍᏓ. ᎤᏁᎳᏅᎯ ᎠᏥᎸᏉᏗ ᎬᏂᎨᏒ ᏄᏛᏁᎴ ᎢᎩᏙᏓ ᎡᏆᎭᎻ ᎾᏍᎩ ᎾᎯᏳ ᎺᏌᏆᏕᎻ ᏤᎮᎢ, ᎠᏏᏉ ᎨᎳᏂ ᎾᏁᎳᏗᏍᎬᎾ ᏥᎨᏎᎢ;
tata. h sa pratyavadat, he pitaro he bhraatara. h sarvve laakaa manaa. msi nidhaddhva. m|asmaaka. m puurvvapuru. sa ibraahiim haara. nnagare vaasakara. naat puurvva. m yadaa araam-naharayimade"se aasiit tadaa tejomaya ii"svaro dar"sana. m datvaa
3 ᎯᎠᏃ ᏄᏪᏎᎴᎢ; ᏣᏤᎵᎪᎯ ᎯᏄᎪᎢ ᎠᎴ ᎪᎱᏍᏗ ᏗᏨᎿᎭ ᎠᎴ ᎾᎿᎭᎦᏙᎯ ᎬᏯᏎᎮᏗ ᎨᏒ ᏫᎷᎩ.
tamavadat tva. m svade"saj naatimitraa. ni parityajya ya. m de"samaha. m dar"sayi. syaami ta. m de"sa. m vraja|
4 ᎿᎭᏉᏃ ᎤᏓᏅᏎ ᎠᏂᎦᎵᏗ ᎤᎾᏤᎵᎪᎯ, ᎨᎳᏂᏃ ᎤᏁᎳᏕᎢ, ᎾᎿᎭᏃ ᏗᎤᏓᏅᏒ, ᎤᏙᏓ ᎤᏲᎱᏒ, ᎡᏍᎦᏂ ᎤᎷᏤᎴᎢ ᎾᏍᎩ ᎠᏂ ᎪᎯ ᏥᏤᎭ.
ata. h sa kasdiiyade"sa. m vihaaya haara. nnagare nyavasat, tadanantara. m tasya pitari m. rte yatra de"se yuuya. m nivasatha sa ena. m de"samaagacchat|
5 ᎠᎴ ᎥᏝ ᎦᏓ ᎠᏂ ᏳᏁᎴᎢ ᏂᎤᏟᏍᏕ ᏏᎳᏏᏅᎯᏉ ᎢᎩᏛ, ᎠᏎᏃ ᎤᏚᎢᏍᏓᏁᎴ ᎾᏍᎩ ᎤᏤᎵ ᎢᏳᏩᏁᏗᏱ ᎠᎴ ᎾᏍᎩ ᎤᏁᏢᏔᏅᏛ ᎨᏒ ᎠᏏᏉ ᎤᏪᏥ ᏁᎲᎾ ᎨᏎᎢ.
kintvii"svarastasmai kamapyadhikaaram arthaad ekapadaparimitaa. m bhuumimapi naadadaat; tadaa tasya kopi santaano naasiit tathaapi santaanai. h saarddham etasya de"sasyaadhikaarii tva. m bhavi. syasiiti tampratya"ngiik. rtavaan|
6 ᎤᏁᎳᏅᎯᏃ ᎯᎠ ᏄᏪᏎᎢ; “ᏣᏁᏢᏔᏅᏛ ᎠᏁᏙᎯ ᎨᏎᏍᏗ ᎾᎿᎭᎤᎾᏤ-ᎵᎪᎯ ᏂᎨᏒᎾ ᎨᏒᎢ, ᎠᎴ ᎾᎿᎭᎠᏁᎯ ᏙᏓᎬᏩᏂᎾᏢᏂ ᎠᎴ ᎤᏲ ᏅᏓᎬᏩᏅᏁᎵ ᏅᎩᏧᏈ ᏧᏕᏘᏴᏛ.
ii"svara ittham aparamapi kathitavaan tava santaanaa. h parade"se nivatsyanti tatastadde"siiyalokaa"scatu. h"satavatsaraan yaavat taan daasatve sthaapayitvaa taan prati kuvyavahaara. m kari. syanti|
7 ᎾᏍᎩᏃ ᏑᎾᏓᎴᎩ ᏴᏫ ᏗᎬᏩᏂᎾᏢᏅᎯ ᏙᏓᎦᏥᏳᎪᏓᏁᎵ, ᎣᏂᏃ ᎤᏂᎾᏄᎪᎢᏍᏗ ᎨᏎᏍᏗ ᎠᎴ ᎠᏂ ᎪᎱᏍᏗ ᎬᏆᏛᏁᏗ ᎨᏎᏍᏗ,” ᎤᏛᏁ ᎤᏁᎳᏅᎯ.
aparam ii"svara enaa. m kathaamapi kathitavaan, ye lokaastaan daasatve sthaapayi. syanti taallokaan aha. m da. n.dayi. syaami, tata. h para. m te bahirgataa. h santo maam atra sthaane sevi. syante|
8 ᏗᎧᎿᎭᏩᏛᏍᏗᏃ ᎤᏁᎴ ᎠᎱᏍᏕᏍᏗ ᎨᏒ ᎤᎬᏩᎵ; ᎡᏆᎭᎻᏃ ᎤᏕᏁᎴ ᎡᏏᎩ, ᎤᎱᏍᏕᏎᎴᏃ ᏧᏁᎵᏁ ᎢᎦ, ᎡᏏᎩᏃ ᏤᎦᏈ, ᏤᎦᏈᏃ ᏔᎳᏚ ᎢᏯᏂᏛ ᏗᎩᎦᏴᎵᎨᎢ.
pa"scaat sa tasmai tvakchedasya niyama. m dattavaan, ata ishaakanaamni ibraahiima ekaputre jaate, a. s.tamadine tasya tvakchedam akarot| tasya ishaaka. h putro yaakuub, tatastasya yaakuubo. asmaaka. m dvaada"sa puurvvapuru. saa ajaayanta|
9 ᏗᎩᎦᏴᎵᎨᏃ ᎠᏅᏳᏤᎲ ᏅᏗᎤᎵᏍᏙᏔᏁ ᎤᏂᎾᏗᏅᏎ ᏦᏩ ᎢᏥᏈᏱ ᏩᎦᏘᏅᏍᏙᏗᏱ; ᎠᏎᏃ ᎤᏁᎳᏅᎯ ᏚᎧᎿᎭᏩᏗᏙᎮᎢ,
te puurvvapuru. saa iir. syayaa paripuur. naa misarade"sa. m pre. sayitu. m yuu. sapha. m vyakrii. nan|
10 ᎠᎴ ᎤᏭᏓᎴᏍᎨ ᏂᎦᏛ ᎤᏲ ᏄᎵᏍᏓᏁᎵᏕᎬᎢ, ᎠᎴ ᎤᏁᎴ ᎣᏏᏳ ᎠᎦᏓᏅᏖᏗᏱ ᎠᎴ ᎠᎦᏔᎿᎭᎢᏳ ᎨᏒ ᎠᎦᏔᎲ ᏇᎵᏲ ᎤᎬᏫᏳᎯ ᎢᏥᏈᏱ, ᎠᎴ ᏄᎬᏫᏳᏌᏕᎩ ᏄᏩᏁᎴ ᎢᏥᏈᏱ, ᎠᎴ ᏂᎦᏛ ᎦᏁᎸᎢ.
kintvii"svarastasya sahaayo bhuutvaa sarvvasyaa durgate rak. sitvaa tasmai buddhi. m dattvaa misarade"sasya raaj na. h phirau. na. h priyapaatra. m k. rtavaan tato raajaa misarade"sasya sviiyasarvvaparivaarasya ca "saasanapada. m tasmai dattavaan|
11 ᏂᎬᎾᏛᏃ ᎢᏥᏈᏱ ᎠᎴ ᎨᎾᏂ ᏚᎪᏄᎶᏎᎢ, ᎠᎴ ᎤᏣᏘ ᎠᎩᎵᏯ ᏄᎵᏍᏔᏁᎢ, ᏗᎩᎦᏴᎵᎨᏃ ᎤᎾᏠᎨ ᎤᎾᎵᏍᏓᏴᏗ.
tasmin samaye misara-kinaanade"sayo rdurbhik. sahetoratikli. s.tatvaat na. h puurvvapuru. saa bhak. syadravya. m naalabhanta|
12 ᏤᎦᏈᏃ ᎤᏛᎦᏅ ᎤᏣᎴᏍᏗ ᎡᎲ ᎢᏥᏈᏱ, ᏕᎤᏅᏎ ᏗᎩᎦᏴᎵᎨ ᎩᎳ ᎾᎨᏎᎢ.
kintu misarade"se "sasyaani santi, yaakuub imaa. m vaarttaa. m "srutvaa prathamam asmaaka. m puurvvapuru. saan misara. m pre. sitavaan|
13 ᏔᎵᏁᏃ ᏦᏩ ᎠᎾᎵᏅᏟ ᎬᏬᎵᏤᎢ, ᎠᎴ ᏇᎵᏲ ᏕᎤᎦᏙᎥᏎ ᏦᏩ ᎪᎱᏍᏗ ᏧᏩᎿᎭ
tato dvitiiyavaaragamane yuu. saph svabhraat. rbhi. h paricito. abhavat; yuu. sapho bhraatara. h phirau. n raajena paricitaa abhavan|
14 ᏦᏩᏃ ᎤᏓᏅᏎ ᏭᏯᏅᎮ ᎤᏙᏓ ᏤᎦᏈ ᎠᎴ ᏂᎦᏛ ᎤᏩᏒ ᎪᎱᏍᏗ ᏧᏩᎿᎭ ᎾᏍᎩ ᎦᎵᏆᏍᎪᎯ ᎯᏍᎩᎦᎵ ᎢᏯᏂᎢ.
anantara. m yuu. saph bhraat. rga. na. m pre. sya nijapitara. m yaakuuba. m nijaan pa ncaadhikasaptatisa. mkhyakaan j naatijanaa. m"sca samaahuutavaan|
15 ᏤᎦᏈᏃ ᎢᏥᏈᏱ ᏭᎶᏎᎢ, ᎤᏲᎱᏎᏃ, ᎠᎴ ᎾᏍᏉ ᏗᎩᎦᏴᎵᎨᎢ.
tasmaad yaakuub misarade"sa. m gatvaa svayam asmaaka. m puurvvapuru. saa"sca tasmin sthaane. amriyanta|
16 ᏌᎩᎻᏃ ᏫᏗᎨᏥᏅᏍᏔᏁᎢ ᎠᎴ ᏕᎨᏥᏂᏌᏁ ᎠᏤᎵᏍᏛ ᎾᏍᎩ ᎡᏆᎭᎻ ᎠᏕᎸ ᏧᎫᏴᏔᏁ ᏥᏚᏩᏎᎴ ᎡᎹ ᏧᏪᏥ, ᎾᏍᎩ ᏌᎩᎻ ᎤᏙᏓ.
tataste "sikhima. m niitaa yat "sma"saanam ibraahiim mudraadatvaa "sikhima. h pitu rhamora. h putrebhya. h kriitavaan tat"sma"saane sthaapayaa ncakrire|
17 ᎠᏚᎢᏍᏛᏃ ᎤᏍᏆᎸᎯᏗᏎᎢ, ᎾᏍᎩ ᎤᏁᎳᏅᎯ ᎤᏎᎵᏔᏅᎯ ᏧᏁᏤᎴ ᎡᏆᎭᎻ, ᎾᏍᎩ ᎤᏂᏁᏉᏤ ᏴᏫ ᎠᎴ ᎤᏂᏣᏔᏅᎯ ᏄᎾᎵᏍᏔᏁ ᎢᏥᏈᏱ.
tata. h param ii"svara ibraahiima. h sannidhau "sapatha. m k. rtvaa yaa. m pratij naa. m k. rtavaan tasyaa. h pratij naayaa. h phalanasamaye nika. te sati israayellokaa simarade"se varddhamaanaa bahusa. mkhyaa abhavan|
18 ᎬᏂ ᏅᏩᏓᎴ ᎤᎬᏫᏳᎯ ᎤᎾᏄᎪᏨ ᎾᏍᎩ ᏄᎦᏔᎲᎾ ᏦᏩ.
"se. se yuu. sapha. m yo na paricinoti taad. r"sa eko narapatirupasthaaya
19 ᎾᏍᎩ ᏓᏏᎾᏌᏅᏤᎮ ᎪᎱᏍᏗ ᏗᎬᎿᎭ ᎠᎴ ᎤᏲ ᏂᏚᏩᏁᎴ ᏗᎩᎦᏴᎵᎨᎢ, ᎾᏍᎩ ᏗᎨᎦᏓᎢᏅᏗᏱ ᏧᎾᏍᏗ ᏧᏁᏥ, ᏗᎬᏩᎾᏛᎯᏍᏗ ᏂᎨᏒᎾ ᎢᏳᎵᏍᏙᏗᏱ.
asmaaka. m j naatibhi. h saarddha. m dhuurttataa. m vidhaaya puurvvapuru. saan prati kuvyavahara. napuurvvaka. m te. saa. m va. m"sanaa"sanaaya te. saa. m navajaataan "si"suun bahi rnirak. sepayat|
20 ᎾᎯᏳ ᎼᏏ ᎤᏕᏁᎢ, ᎠᎴ ᎤᏩᏔᏅᎯ ᎤᏬᏚᎯᏳ ᎨᏎᎢ, ᎠᎴ ᎠᏥᏍᏆᏂᎪᏔᏁ ᎤᏙᏓ ᎦᏁᎸᎢ ᏦᎢ ᎢᏯᏅᏙ.
etasmin samaye muusaa jaj ne, sa tu paramasundaro. abhavat tathaa pit. rg. rhe maasatrayaparyyanta. m paalito. abhavat|
21 ᎠᎦᏓᎢᏅᏃ ᏇᎵᏲ ᎤᏪᏥ ᎠᎨᏴ ᎤᏁᏎᎢ, ᎠᎴ ᎤᏍᏆᏂᎪᏔᏁᎢ ᎤᏩᏒ ᎤᏪᏥ ᎤᏰᎸᏁᎢ.
kintu tasmin bahirnik. sipte sati phirau. naraajasya kanyaa tam uttolya niitvaa dattakaputra. m k. rtvaa paalitavatii|
22 ᏱᏏᏃ ᎠᎨᏲᏅᎯ ᎨᏎ ᏂᎦᎥ ᎠᏂᎦᏔᎿᎭᎢᏳ ᎨᏒ ᎢᏥᏈᏱ ᎠᏁᎯ, ᎠᎴ ᎤᎵᏂᎩᏗᏳ ᎨᏎ ᎤᏁᎢᏍᏗᏱ ᎠᎴ ᏧᎸᏫᏍᏓᏁᏗᏱ.
tasmaat sa muusaa misarade"siiyaayaa. h sarvvavidyaayaa. h paarad. r.svaa san vaakye kriyaayaa nca "saktimaan abhavat|
23 ᏅᎦᏍᎪᎯᏃ ᎢᏳᏕᏘᏴᏛ ᏄᎵᏍᏔᏅ, ᎤᏓᏅᏖᎴ ᏧᏩᏛᎲᏍᏗᏱ ᎠᎾᎵᏅᏟ ᎢᏏᎵ ᏧᏪᏥ.
sa sampuur. nacatvaari. m"sadvatsaravayasko bhuutvaa israayeliiyava. m"sanijabhraat. rn saak. saat kartu. m mati. m cakre|
24 ᎤᎪᎲᏃ ᎠᏏᏴᏫ ᎦᏰᏥᏐᏢᏛᎢ, ᎤᏍᏕᎸᎮᎢ, ᎠᎴ ᎤᏞᏤᎴ ᎤᏲ ᎢᏯᎬᏁᎸᎯ, ᎠᎴ ᎤᎴ ᎢᏥᏈᏱ ᎡᎯ.
te. saa. m janameka. m hi. msita. m d. r.s. tvaa tasya sapak. sa. h san hi. msitajanam upak. rtya misariiyajana. m jaghaana|
25 ᎠᎴ ᎯᎠ ᏁᎵᏍᎨᎢ, ᏛᏃᎵᏥ ᎣᏣᎵᏅᏟ ᎤᏁᎳᏅᎯ ᎠᏴ ᎠᏉᏰᏂ ᏗᎬᏔᏂᏒ ᏙᏗᏍᏕᎸᎯᏒᎢ; ᎠᏎᏃ ᎥᏝ ᏳᏃᎵᏤᎢ.
tasya hastene"svarastaan uddhari. syati tasya bhraat. rga. na iti j naasyati sa ityanumaana. m cakaara, kintu te na bubudhire|
26 ᎤᎩᏨᏛᏃ ᏚᎾᏄᎪᏤᎴ ᎠᎾᎵᎲᎢ, ᎠᎴ ᎦᎪᎯᏍᏓᏁᎮ ᎯᎠ ᏄᏪᏎᎢ; “ᎢᏍᏗᏍᎦᏯ, ᏗᏍᏓᏓᏅᏟᏉ; ᎦᏙᏃ ᎤᏲ ᏂᏙᏍᏓᏓᏛᏁᎭ?”
tatpare. ahani te. saam ubhayo rjanayo rvaakkalaha upasthite sati muusaa. h samiipa. m gatvaa tayo rmelana. m karttu. m mati. m k. rtvaa kathayaamaasa, he mahaa"sayau yuvaa. m bhraatarau parasparam anyaaya. m kuta. h kurutha. h?
27 ᎠᏎᏃ ᎤᏣᏘᏂ ᎢᏳᏛᏁᎸᎯ ᎾᎥ ᎢᏧᎾᏓᎳ ᏗᎤᏪᏌᏙᏰᏉ, ᎯᎠ ᏄᏪᏎᎢ; ᎦᎪ ᏂᏣᎬᏫᏳᏌᏕᎩ ᎠᎴ ᏗᏍᎩᏳᎪᏓᏁᎯ ᎢᏣᎧᏅ ᏂᎯ?
tata. h samiipavaasina. m prati yo jano. anyaaya. m cakaara sa ta. m duuriik. rtya kathayaamaasa, asmaakamupari "saast. rtvavicaarayit. rtvapadayo. h kastvaa. m niyuktavaan?
28 ᏥᎪ ᎠᏴ ᎾᏍᏉ ᏣᏚᎵ ᏍᎩᎯᏍᏗᏱ ᎾᏍᎩᏯ ᎤᏒᎯ ᏥᎸᎩ ᎢᏥᏈᏱ ᎡᎯ?
hyo yathaa misariiya. m hatavaan tathaa ki. m maamapi hani. syasi?
29 ᎾᏍᎩᏃ ᏄᏪᏒ ᎼᏏ ᎤᎵᏘᏎᎢ, ᎠᎴ ᎻᏗᏂ ᎦᏓ ᎠᎲ ᎡᏙᎯ ᏄᎵᏍᏔᏁᎢ, ᎾᎿᎭᏃ ᎠᏂᏔᎵ ᎠᏂᏍᎦᏯ ᏧᏪᏥ ᎬᏩᏕᏁᎴᎢ.
tadaa muusaa etaad. r"sii. m kathaa. m "srutvaa palaayana. m cakre, tato midiyanade"sa. m gatvaa pravaasii san tasthau, tatastatra dvau putrau jaj naate|
30 ᏅᎦᏍᎪᎯᏃ ᏄᏕᏘᏴᎲ ᏗᎧᎿᎭᏩᏗᏙᎯ ᎤᎬᏫᏳᎯ ᎤᏤᎵᎦ ᎬᏂᎨᏒ ᏄᏛᏁᎴ ᎢᎾᎨ ᏌᎾᏱ ᎣᏓᎸ ᎤᏪᏲᏓᏛ ᎠᏓᏪᎵᎩᏍᎬᎢ.
anantara. m catvaari. m"sadvatsare. su gate. su siinayaparvvatasya praantare prajvalitastambasya vahni"sikhaayaa. m parame"svaraduutastasmai dar"sana. m dadau|
31 ᎼᏏᏃ ᎤᎪᎲ ᎤᏍᏆᏂᎪᏎ ᏄᏍᏛ ᎠᎪᏩᏘᏍᎬᎢ. ᎤᎪᎵᏰᏗᏱᏃ ᎤᏰᎸᏅ ᎾᎥ ᏭᎷᏨ ᏗᎪᎵᏰᏎᎢ, ᎤᎬᏫᏳᎯ ᎧᏁᎬ ᎤᏛᎦᏁ [ ᎯᎠ ᏂᎦᏪᏍᎨᎢ; ]
muusaastasmin dar"sane vismaya. m matvaa vi"se. sa. m j naatu. m nika. ta. m gacchati,
32 “ᎠᏴ ᎤᏁᎳᏅᎯ ᏗᏣᎦᏴᎵᎨ ᎤᎾᏤᎵᎦ, ᎤᏁᎳᏅᎯ ᎡᏆᎭᎻ ᎤᏤᎵᎦ, ᎠᎴ ᎤᏁᎳᏅᎯ ᎡᏏᎩ ᎤᏤᎵᎦ, ᎠᎴ ᎤᏁᎳᏅᎯ ᏤᎦᏈ ᏅᏤᎵᎦ.” ᎣᏏᏃ ᎤᏪᎿᎭᏪᎢ, ᎠᎴ ᎤᏍᎦᎴ ᎤᎪᎵᏰᏗᏱ.
etasmin samaye, aha. m tava puurvvapuru. saa. naam ii"svaro. arthaad ibraahiima ii"svara ishaaka ii"svaro yaakuuba ii"svara"sca, muusaamuddi"sya parame"svarasyaitaad. r"sii vihaayasiiyaa vaa. nii babhuuva, tata. h sa kampaanvita. h san puna rniriik. situ. m pragalbho na babhuuva|
33 ᎤᎬᏫᏳᎯᏃ ᎯᎠ ᏄᏪᏎᎴᎢ; “ᏔᎳᏑᎳᎩ, ᎾᎿᎭᏰᏃ ᏥᏙᎦ ᎦᎸᏉᏗᏳ ᎦᏙᎯ.
parame"svarasta. m jagaada, tava paadayo. h paaduke mocaya yatra ti. s.thasi saa pavitrabhuumi. h|
34 ᎤᏙᎯᏳᎯᏯ ᎠᎩᎪᎲ ᎤᏲ ᏄᎾᎵᏍᏓᏁᎵᏕᎬ ᏴᏫ ᏗᏆᏤᎵ ᎢᏥᏈᏱ ᏣᏁᎭ, ᎠᎴ ᎠᏆᏛᎦᏅ ᏚᏂᎵᏰᏗᏍᎬᎢ, ᎠᎴ ᎠᏆᏠᎣᏏᎸ ᏕᎫᏓᎴᏏᎸ; Ꭷ ᎿᎭᏉ ᏓᎬᏅᏏ ᎢᏥᏈᏱ.”
aha. m misarade"sasthaanaa. m nijalokaanaa. m durdda"saa. m nitaantam apa"sya. m, te. saa. m kaataryyokti nca "srutavaan tasmaat taan uddharttum avaruhyaagamam; idaaniim aagaccha misarade"sa. m tvaa. m pre. sayaami|
35 ᎾᏍᎩ ᎯᎠ ᎼᏏ ᏧᏂᏲᎢᏎᎴ ᎯᎠ ᏥᏄᏂᏪᏎᎢ, ᎦᎪ ᏂᏣᎬᏫᏳᏌᏕᎩ ᎠᎴ ᏚᎪᏗᏍᎩ ᏣᎧᏅ, ᎾᏍᎩ ᎤᏁᎳᏅᎯ ᎤᏅᏎ ᏄᎬᏫᏳᏌᏕᎩ ᎠᎴ ᎤᏄᏓᎴᏍᎩ ᏄᏩᏁᎴ ᎤᏩᏔᏁ ᏗᎧᎿᎭᏩᏗᏙᎯ ᎬᏂᎨᏒ ᎢᏳᏛᏁᎸᎯ ᎤᏪᏲᏓᏛᎢ.
kastvaa. m "saast. rtvavicaarayit. rtvapadayo rniyuktavaan, iti vaakyamuktvaa tai ryo muusaa avaj naatastameva ii"svara. h stambamadhye dar"sanadaatraa tena duutena "saastaara. m muktidaataara nca k. rtvaa pre. sayaamaasa|
36 ᎾᏍᎩ ᏚᏘᎿᎭᏫᏛᎮᎢ ᏂᏚᎸᏫᏍᏓᏁᎶ ᎤᏍᏆᏂᎪᏗ ᎠᎴ ᎤᏰᎸᏛ ᎢᏥᏈᏱ ᎠᎴ ᎠᎹ-ᎩᎦᎨᏍᏛᏱ ᎠᎴ ᎢᎾᎨ ᏅᎦᏍᎪᎯ ᏧᏕᏘᏴᏛ.
sa ca misarade"se suuphnaamni samudre ca pa"scaat catvaari. m"sadvatsaraan yaavat mahaapraantare naanaaprakaaraa. nyadbhutaani karmmaa. ni lak. sa. naani ca dar"sayitvaa taan bahi. h k. rtvaa samaaninaaya|
37 ᎯᎠ ᎾᏍᎩ ᎼᏏ ᎾᏍᎩ ᎯᎠ ᏥᏂᏚᏪᏎᎴ ᎢᏏᎵ ᏧᏪᏥ; ᎤᎬᏫᏳᎯ ᎢᏣᏁᎳᏅᎯ ᏓᏥᎾᏄᎪᏫᏎᎵ ᎠᏙᎴᎰᏍᎩ ᎢᏣᎵᏅᏟ ᎨᏒ ᏓᎦᎾᏄᎪᏥ ᎠᏴ ᎾᏍᎩᏯᎢ; ᎾᏍᎩ ᏓᏰᏣᏛᎦᏁᎵ.
prabhu. h parame"svaro yu. smaaka. m bhraat. rga. nasya madhye maad. r"sam eka. m bhavi. syadvaktaaram utpaadayi. syati tasya kathaayaa. m yuuya. m mano nidhaasyatha, yo jana israayela. h santaanebhya enaa. m kathaa. m kathayaamaasa sa e. sa muusaa. h|
38 ᎯᎠ ᎾᏍᎩ Ꮎ ᏥᎨᎳᏗᏙᎮ ᎤᎾᏓᏡᏩᏕᎬ ᎢᎾᎨᎢ, ᏔᎵ ᏧᏛᏗᏕᎨ ᏗᎧᎿᎭᏩᏗᏙᎯ ᎾᏍᎩ ᏧᏁᏤᎴ ᎣᏓᎸ ᏌᎾᏱ, ᏥᎨᎳᏗᏙᎮ ᎠᏁᏙᎲ ᏗᎩᎦᏴᎵᎨᎢ, ᎾᏍᎩ ᎾᏍᏉ ᏥᏓᏥᏲᎯᏎᎴ ᎠᏛᏂᏗᏍᏙᏗ ᎧᏃᎮᏛ ᎠᏴ ᎢᎩᏁᏗ.
mahaapraantarasthama. n.daliimadhye. api sa eva siinayaparvvatopari tena saarddha. m sa. mlaapino duutasya caasmatpit. rga. nasya madhyastha. h san asmabhya. m daatavyani jiivanadaayakaani vaakyaani lebhe|
39 ᎾᏍᎩ ᏗᎩᎦᏴᎵᎨ ᎥᏝ ᏳᎾᏚᎵᏍᎨ ᎤᏃᎯᏳᏗᏱ, ᎢᏴᏛᏉᏍᎩᏂ ᏄᏅᏁᏔᏁᎢ, ᎠᎴ ᏚᎾᏓᏅᏛ ᎢᏥᏈᏱᏉ ᏫᏂᏚᏅᏁᎢ,
asmaaka. m puurvvapuru. saastam amaanya. m katvaa svebhyo duuriik. rtya misarade"sa. m paraav. rtya gantu. m manobhirabhila. sya haaro. na. m jagadu. h,
40 ᎯᎠ ᏄᏂᏪᏎᎴ ᎡᎳᏂ; ᏗᏍᎩᏲᏢᎾᏏ ᏦᎦᏁᎳᏅᎯ ᏗᎪᎦᏘᏂᏙᎯ, ᎯᎠᏰᏃ ᎼᏏ ᎢᏥᏈᏱ ᏂᏙᏓᏲᎦᏘᏅᏍᏔᏅᎯ ᎥᏝ ᏲᏥᎦᏔᎭ ᏄᎵᏍᏓᏁᎸᎢ.
asmaakam agre. agre gantum asmadartha. m devaga. na. m nirmmaahi yato yo muusaa asmaan misarade"saad bahi. h k. rtvaaniitavaan tasya ki. m jaata. m tadasmaabhi rna j naayate|
41 ᎾᎯᏳᏃ ᎤᏃᏢᏁ ᏩᎦ ᎠᎩᎾ, ᎾᏍᎩᏃ ᏗᏟᎶᏍᏔᏅᎯ ᎠᏥᎸ-ᎨᎳᏍᏗ ᎤᏂᏲᎮᎴᎢ, ᎠᎴ ᎤᎾᎵᎮᎵᏤᎴ ᎤᏅᏒ ᏧᏃᏰᏂ ᏧᏅᏔᏅᎯ ᎤᏃᏢᏅᎯ.
tasmin samaye te govatsaak. rti. m pratimaa. m nirmmaaya taamuddi"sya naivedyamutm. rjya svahastak. rtavastunaa aananditavanta. h|
42 ᎿᎭᏉᏃ ᎤᏁᎳᏅᎯ ᎤᎦᏔᎲᏎᎢ, ᎠᎴ ᎤᎾᏁᎳᎩ ᏫᏓᏂᎸᏉᏓ ᎤᏂᏣᏘ ᎦᎸᎶ ᎠᏁᎯ ᏚᏪᎵᏎᎴᎢ, ᎾᏍᎩᏯ ᎯᎠ ᏥᏂᎬᏅ ᏥᎪᏪᎳ ᎠᎾᏙᎴᎰᏍᎩ ᏧᏃᏪᎳᏅᎯ; “ᏂᎯ ᎢᏏᎵ ᏏᏓᏁᎸᎯ ᎨᏒᎢ, ᏥᎪ ᏕᏍᎩᏃᎮᎸ ᏗᎸᎯ ᎦᎾᏝᎢ ᎠᎴ ᎠᏥᎸ-ᎨᎳᏍᏗ ᏅᎦᏍᎪᎯ ᏥᎾᏕᏘᏴ ᎢᎾᎨᎢ?
tasmaad ii"svaraste. saa. m prati vimukha. h san aakaa"sastha. m jyotirga. na. m puujayitu. m tebhyo. anumati. m dadau, yaad. r"sa. m bhavi. syadvaadinaa. m granthe. su likhitamaaste, yathaa, israayeliiyava. m"saa re catvaari. m"satsamaan puraa| mahati praantare sa. msthaa yuuyantu yaani ca| balihomaadikarmmaa. ni k. rtavantastu taani ki. m| maa. m samuddi"sya yu. smaabhi. h prak. rtaaniiti naiva ca|
43 ᎢᏥᎲᏒᏰᏃ ᎦᎵᏦᏙᏗ ᎼᎳᎩ ᎤᏤᎵᎦ ᎠᎴ ᎤᏁᎳᏅᎯ ᎢᏥᏰᎸᎯ ᎴᎻᏈᏂ ᎤᏤᎵᎦ ᏃᏈᏏ, ᏗᏟᎶᏍᏔᏅᎯ ᎾᏍᎩ ᏗᏦᏢᏅᎯ ᏗᏣᏓᏙᎵᏍᏓᏁᏗ; ᏓᏗᎶᏂᏃ ᎤᏗᏗᏢ ᏫᏙᏓᏨᏯᎧᏂ.”
kintu vo molakaakhyasya devasya duu. syameva ca| yu. smaaka. m rimphanaakhyaayaa devataayaa"sca taarakaa| etayorubhayo rmuurtii yu. smaabhi. h paripuujite| ato yu. smaa. mstu baabela. h paara. m ne. syaami ni"scita. m|
44 ᏗᎩᎦᏴᎵᎨ ᎢᎾᎨ ᎤᏂᎮ ᎦᎵᏦᏛ ᎠᏙᎴᎰᎯᏍᏙᏗ, ᎾᏍᎩᏯ ᎤᏁᏨᎢ ᎼᏏ ᏧᏁᏤᎴ ᎤᏬᏢᏗᏱ ᏧᏟᎶᏍᏙᏗᏱ ᏄᏍᏛ ᎤᎪᎲᎢ.
apara nca yannidar"sanam apa"syastadanusaare. na duu. sya. m nirmmaahi yasmin ii"svaro muusaam etadvaakya. m babhaa. se tat tasya niruupita. m saak. syasvaruupa. m duu. syam asmaaka. m puurvvapuru. sai. h saha praantare tasthau|
45 ᎾᏍᎩ ᎾᏍᏉ ᏗᎩᎦᏴᎵᎨ ᏗᎨᏥᏲᎯᏎᎸᎯ ᎨᏒ ᏦᏑᏩ ᏧᎾᏖᏉᎶᏎ ᏧᏂᏲᎴ ᏧᎾᏓᎴᏅᏛ ᏴᏫ ᎤᎾᏤᎵᎪᎯ ᎾᏍᎩ ᎤᏁᎳᏅᎯ ᏥᏚᎨᎯᏕᎴ ᏗᎩᎦᏴᎵᎨ ᏕᏫ ᏤᎮ ᎢᏯᏍᏗ.
pa"scaat yiho"suuyena sahitaiste. saa. m va. m"sajaatairasmatpuurvvapuru. sai. h sve. saa. m sammukhaad ii"svare. na duuriik. rtaanaam anyade"siiyaanaa. m de"saadhik. rtikaale samaaniita. m tad duu. sya. m daayuudodhikaara. m yaavat tatra sthaana aasiit|
46 ᎾᏍᎩ ᎤᏁᎳᏅᎯ ᎣᏏᏳ ᎤᏓᏅᏖᏍᎩ ᏄᎵᏍᏔᏁᎢ, ᎠᎴ ᎾᏍᎩ ᎤᏔᏲᎴ ᎤᏩᏛᏗᏱ ᎤᏁᎳᏗᏍᏗᏱ ᎤᏁᎳᏅᎯ ᏤᎦᏈ ᎤᏤᎵᎦ.
sa daayuud parame"svarasyaanugraha. m praapya yaakuub ii"svaraartham eka. m duu. sya. m nirmmaatu. m vavaa ncha;
47 ᎠᏎᏃ ᏐᎵᎹᏅ ᎤᏁᏍᎨᎴᎢ.
kintu sulemaan tadartha. m mandiram eka. m nirmmitavaan|
48 ᎥᏝᏍᎩᏂᏃᏅ ᏩᏍᏛ ᎦᎸᎳᏗᏳ ᎡᎯ ᏱᎦᏁᎸ ᏓᏓᏁᎸ ᎩᎶ ᏧᏃᏰᏂ ᏧᏅᏔᏅᎯ ᏧᎾᏁᏍᎨᎲᎯ, ᎾᏍᎩᏯ ᎠᏙᎴᎰᏍᎩ ᎯᎠ ᏥᏂᎦᏪᎠ;
tathaapi ya. h sarvvoparistha. h sa kasmi. m"scid hastak. rte mandire nivasatiiti nahi, bhavi. syadvaadii kathaametaa. m kathayati, yathaa,
49 “ᎦᎸᎳᏗ ᎠᎩᏗᏱ ᎡᎶᎯᏃ ᏗᏆᎳᏏᏗᏱ. ᎦᏙ ᎤᏍᏕᏍᏗ ᎦᎵᏦᏕ ᏓᏍᎩᏯᏁᏍᎨᎵ? ᎠᏗᎭ ᎤᎬᏫᏳᎯ; ᎠᎴ ᎭᏢ ᎠᏆᎵᏙᎯᏍᏙᏗᏱ;
pare"so vadati svargo raajasi. mhaasana. m mama| madiiya. m paadapii. tha nca p. rthivii bhavati dhruva. m| tarhi yuuya. m k. rte me ki. m pranirmmaasyatha mandira. m| vi"sraamaaya madiiya. m vaa sthaana. m ki. m vidyate tviha|
50 ᏝᏍᎪ ᎠᏉᏰᏂ ᎠᏋᏔᏅᎯ ᎠᏉᏢᏅᎯ ᏱᎩ ᎯᎠ ᏂᎦᏛ ᏥᏄᏍᏗᏓᎾ?”
sarvvaa. nyetaani vastuuni ki. m me hastak. rtaani na||
51 ᏧᏩᏗᏔᏯ ᏗᏥᎩᎵᎨᏂ, ᎠᎴ ᏂᏕᏥᎤᏍᏕᏎᎸᎾ ᏗᏥᎾᏫ ᎠᎴ ᏕᏥᎵᎷᎬᎢ, ᏂᎪᎯᎸ ᎡᏣᏡᏗᏍᎪ ᎦᎸᏉᏗᏳ ᎠᏓᏅᏙ; ᏗᏥᎦᏴᎵᎨ ᏄᎾᏛᏁᎸ ᎾᏍᎩᏯ ᏂᎯ ᏂᏣᏛᏁᎰᎢ.
he anaaj naagraahakaa anta. hkara. ne "srava. ne caapavitralokaa. h yuuyam anavarata. m pavitrasyaatmana. h praatikuulyam aacaratha, yu. smaaka. m puurvvapuru. saa yaad. r"saa yuuyamapi taad. r"saa. h|
52 ᎦᏙ ᎤᏍᏗ ᎾᏍᎩ Ꮎ ᎠᎾᏙᎴᎰᏍᎩ ᎨᏒ ᏗᏥᎦᏴᎵᎨ ᎥᏝ ᎤᏲ ᎢᏳᏅᏁᎸᎯ ᏱᎩ? ᎠᎴ ᏕᎤᏂᎸ ᎤᎾᏙᎴᎰᏒᎯ ᎬᏂᎨᏒ ᎢᏳᏅᏁᎸᎯ ᎤᎷᎯᏍᏗᏱ ᎾᏍᎦᏅᎾ ᎾᏍᎩ ᏂᎯ ᎡᏥᎶᏄᎡᎸᎯ ᎠᎴ ᎡᏥᎸᎯ ᏥᏄᎵᏍᏔᏅ;
yu. smaaka. m puurvvapuru. saa. h ka. m bhavi. syadvaadina. m naataa. dayan? ye tasya dhaarmmikasya janasyaagamanakathaa. m kathitavantastaan aghnan yuuyam adhuunaa vi"svaasaghaatino bhuutvaa ta. m dhaarmmika. m janam ahata|
53 ᏤᏥᏲᎯᏎᎸᎩ ᏗᎧᎿᎭᏩᏛᏍᏗ ᏗᏂᎧᎿᎭᏩᏗᏙᎯ ᎣᏍᏛ ᏄᏅᎿᎭᏕᎬᎢ ᎠᏎᏃ ᎥᏝ ᎢᏥᏍᏆᏂᎪᏔᏅᎯ ᏱᎩ.
yuuya. m svargiiyaduutaga. nena vyavasthaa. m praapyaapi taa. m naacaratha|
54 ᎾᏍᎩᏃ ᎤᎾᏛᎦᏅ ᏚᏂᏘᎴ ᏧᏂᎾᏫᏱ, ᎠᎴ ᏗᏂᏄᏙᎬ ᏕᎬᏩᏄᏓᎨᎴᎢ.
imaa. m kathaa. m "srutvaa te mana. hsu biddhaa. h santasta. m prati dantaghar. sa. nam akurvvan|
55 ᎠᏎᏃ ᎤᎧᎵᏨᎯ ᎨᏎ ᎦᎸᏉᏗᏳ ᎠᏓᏅᏙ ᎤᏯᏅᏒᎯ ᎦᎸᎳᏗ ᏫᏚᎧᎿᎭᏁᎢ, ᎠᎴ ᏭᎪᎮ ᎦᎸᏉᏗᏳ ᎨᏒ ᎤᏁᎳᏅᎯ ᎤᏤᎵᎦ, ᎠᎴ ᏥᏌ ᎦᏙᎨ ᎤᏁᎳᏅᎯ ᎠᎦᏘᏏᏗᏢ;
kintu stiphaana. h pavitre. naatmanaa puur. no bhuutvaa gaga. na. m prati sthirad. r.s. ti. m k. rtvaa ii"svarasya dak. si. ne da. n.daayamaana. m yii"su nca vilokya kathitavaan;
56 ᎯᎠᏃ ᏄᏪᏎᎢ; ᎬᏂᏳᏉ ᎦᎸᎳᏗ ᎤᎵᏍᏚᎢᏛ ᏥᎪᏩᏘᎭ, ᎠᎴ ᏴᏫ ᎤᏪᏥ ᎦᏙᎦ ᎤᏁᎳᏅᎯ ᎠᎦᏘᏏᏗᏢ.
pa"sya, meghadvaara. m muktam ii"svarasya dak. si. ne sthita. m maanavasuta nca pa"syaami|
57 ᎠᏍᏓᏯᏃ ᎤᏁᎷᏅ ᏗᏏᎴᏂ ᏚᏂᏍᏚᏁᎢ, ᎠᎴ ᎤᎴᏃᏅᎯ ᎤᎾᏁᎷᎩᎡᎴᎢ;
tadaa te proccai. h "sabda. m k. rtvaa kar. ne. sva"ngulii rnidhaaya ekacittiibhuuya tam aakraman|
58 ᎦᏚᎲᏃ ᎤᏂᏄᎪᏫᏒ ᏅᏯ ᏚᏅᏂᏍᏔᏁᎢ. ᎠᏂᎦᏔᎯᏃ ᏧᎾᏅᏬ ᏚᏂᏅᏁ ᏚᎳᏍᎬ ᎾᎥ ᎠᏫᏅ ᏐᎳ ᏧᏙᎢᏛ.
pa"scaat ta. m nagaraad bahi. h k. rtvaa prastarairaaghnan saak. si. no laakaa. h "saulanaamno yuuna"scara. nasannidhau nijavastraa. ni sthaapitavanta. h|
59 ᏅᏯᏃ ᏚᏅᏂᏍᏔᏁ ᏍᏗᏫ ᎠᏓᏙᎵᏍᏗᏍᎨᎢ, ᎯᎠ ᏂᎦᏪᏍᎨᎢ; ᏣᎬᏫᏳᎯ, ᏥᏌ, ᏔᏓᏂᎸᎩ ᎠᏆᏓᏅᏙᎩ.
anantara. m he prabho yii"se madiiyamaatmaana. m g. rhaa. na stiphaanasyeti praarthanavaakyavadanasamaye te ta. m prastarairaaghnan|
60 ᏚᎵᏂᏆᏅᏅᏃ ᎠᏍᏓᏯ ᎤᏪᎷᏁᎢ, ᎯᎠ ᏄᏪᏎᎢ; ᏣᎬᏫᏳᎯ, ᏞᏍᏗ ᎯᎠ ᎤᏂᏍᎦᏅᏨ ᏱᎦᎯᏍᏔᏁᏍᏗ. ᎾᏍᎩᏃ ᏄᏪᏒ ᎤᎸᏁᎢ.
tasmaat sa jaanunii paatayitvaa proccai. h "sabda. m k. rtvaa, he prabhe paapametad ete. su maa sthaapaya, ityuktvaa mahaanidraa. m praapnot|

< ᎨᏥᏅᏏᏛ ᏄᎾᏛᏁᎵᏙᎸᎢ 7 >