< ᎨᏥᏅᏏᏛ ᏄᎾᏛᏁᎵᏙᎸᎢ 18 >

1 ᎾᏍᎩᏃ ᏄᎵᏍᏔᏂᏙᎸ ᏉᎳ ᎡᏗᏂᏱ ᎤᏓᏅᏒᎩ ᎪᎵᏂᏗᏱ ᏭᎷᏨᎩ.
tadgha. tanaata. h para. m paula aathiiniinagaraad yaatraa. m k. rtvaa karinthanagaram aagacchat|
2 ᎤᏩᏛᎲᏃ ᎩᎶ ᎢᏳᏍᏗ ᎠᏧᏏ ᎡᏈᎳ ᏧᏙᎢᏛ, ᏋᏗᏱ ᎤᏕᏅᎯ, ᎩᎳᎢ ᎤᎷᏦᏅᎯ ᎢᏓᎵ ᏅᏓᏳᎶᏒᎯ, ᎠᎴ ᎾᏍᏉ ᎤᏓᎵᎢ ᏈᏏᎳ ᏧᏙᎢᏛ, ᏅᏓᎦᎵᏍᏙᏗᏍᎬ ᏠᏗᏯ ᎤᏁᏨ ᏂᎦᏛ ᎠᏂᏧᏏ ᎶᎻ ᎤᎾᏓᏅᏍᏗᏱ, ᎾᏍᎩ ᏚᏩᏛᎯᎸᎩ.
tasmin samaye klaudiya. h sarvvaan yihuudiiyaan romaanagara. m vihaaya gantum aaj naapayat, tasmaat priskillaanaamnaa jaayayaa saarddham itaaliyaade"saat ki ncitpuurvvam aagamat ya. h pantade"se jaata aakkilanaamaa yihuudiiyaloka. h paulasta. m saak. saat praapya tayo. h samiipamitavaan|
3 ᎤᏠᏱᏃ ᏧᎸᏫᏍᏓᏁᎯ ᎨᏒᎢ, ᎾᏍᎩ ᎢᏳᏍᏗ ᎠᏂᏁᎸ ᎤᏪᏅᎩ, ᎠᎴ ᏚᎸᏫᏍᏓᏁᎸᎩ; ᏚᏂᎸᏫᏍᏓᏁᎲᏰᏃ ᏗᎦᎵᏦᏙᏗ ᏗᏃᏢᏍᎩ ᎨᏒᎢ.
tau duu. syanirmmaa. najiivinau, tasmaat parasparam ekav. rttikatvaat sa taabhyaa. m saha u. sitvaa tat karmmaakarot|
4 ᏄᎾᏙᏓᏈᏒᏃ ᎠᏂᏧᏏ ᏧᏂᎳᏫᎢᏍᏗᏱ ᎦᏬᏂᏍᎬᎩ, ᎠᎴ ᏓᏍᏗᏰᏗᏍᎬᎩ ᎠᏂᏧᏏ ᎠᎴ ᎠᏂᎪᎢ.
paula. h prativi"sraamavaara. m bhajanabhavana. m gatvaa vicaara. m k. rtvaa yihuudiiyaan anyade"siiyaa. m"sca prav. rtti. m graahitavaan|
5 ᎿᎭᏉᏃ ᏌᏱᎳ ᎠᎴ ᏗᎹᏗ ᎤᏂᎷᏨ, ᎹᏏᏙᏂ ᏧᏂᎶᏒ, ᏉᎳ ᎤᏓᏅᏛ ᎤᏱᎸᏒᎩ, ᎠᎴ ᎾᏍᎩ ᎬᏂᎨᏒ ᏂᏚᏩᏁᎸᎩ ᎠᏂᏧᏏ ᏥᏌ ᎾᏍᎩ ᎦᎶᏁᏛ ᎨᏒᎢ.
siilatiimathiyayo rmaakidaniyaade"saat sametayo. h sato. h paula uttaptamanaa bhuutvaa yii"surii"svare. naabhi. sikto bhavatiiti pramaa. na. m yihuudiiyaanaa. m samiipe praadaat|
6 ᎾᏍᎩᏃ ᎤᏂᏲᏍᏙᏔᏅ ᎠᎴ ᎤᏂᏐᏢᎢᏍᏔᏅ, ᎤᏄᏬ ᎤᏩᏣᎬᏅᎩ ᎯᎠ ᏂᏚᏪᏎᎸᎩ; ᎢᏥᎩᎬ ᏗᏥᏍᎪᎵ ᎢᏨᏒ ᏕᏣᏓᏅᎵᏰᎡᏍᏗ, ᎠᏴ ᎥᏝ ᏯᏆᏓᏅᎵᏰᎥ; ᎿᎭᏉ ᎪᎯ ᎢᏳᏓᎴᏅᏛ ᏧᎾᏓᎴᏅᏛ ᏴᏫ ᏗᏁᎲ ᏮᏓᏥᎶᏏ.
kintu te. atiiva virodha. m vidhaaya paa. sa. n.diiyakathaa. m kathitavantastata. h paulo vastra. m dhunvan etaa. m kathaa. m kathitavaan, yu. smaaka. m "so. nitapaataaparaadho yu. smaan pratyeva bhavatu, tenaaha. m niraparaadho. adyaarabhya bhinnade"siiyaanaa. m samiipa. m yaami|
7 ᎾᎿᎭᏃ ᎤᏂᎩᏒ, ᏭᏴᎸᎩ ᎩᎶ ᎢᏳᏍᏗ ᎦᏁᎸ ᏣᏍᏓ ᏧᏙᎢᏛ, ᎤᏁᎳᏅᎯ ᎠᏓᏙᎵᏍᏓᏁᎯ, ᎾᏍᎩ ᎦᏁᎸ ᏚᏓᏯᎸᎩ ᏗᎦᎳᏫᎢᏍᏗᏱ.
sa tasmaat prasthaaya bhajanabhavanasamiipasthasya yustanaamna ii"svarabhaktasya bhinnade"siiyasya nive"sana. m praavi"sat|
8 ᏟᏍᏆᏃ ᏗᎦᎳᏫᎢᏍᏗᏱ ᏄᎬᏫᏳᏒ ᎠᏥᎦᏘᏗᏍᏗ ᎤᏬᎯᏳᏅᎩ ᎤᎬᏫᏳᎯ, ᎠᎴ ᏂᎦᏛ ᏚᏓᏘᎾᎥᎢ, ᎤᏂᏣᏘᏃ ᎪᎵᏂᏗᏱ ᎠᏁᎯ ᎤᎾᏛᎦᏅ ᎤᏃᎯᏳᏅᎩ; ᎠᎴ ᏕᎨᎦᏬᎥᎩ.
tata. h krii. spanaamaa bhajanabhavanaadhipati. h saparivaara. h prabhau vya"svasiit, karinthanagariiyaa bahavo lokaa"sca samaakar. nya vi"svasya majjitaa abhavan|
9 ᎤᎬᏫᏳᎯᏃ ᎯᎠ ᏄᏪᏎᎴ ᏉᎳ ᏒᏃᏱ ᎤᏁᎳᏫᏎᎲᎢ; ᏞᏍᏗ ᏱᏍᎦᎢᎮᏍᏗ, ᎯᏂᎨᏍᏗᏉᏍᎩᏂ ᎠᎴ ᏞᏍᏗ ᎡᎳᏪ ᏨᏅᎩ,
k. sa. nadaayaa. m prabhu. h paula. m dar"sana. m datvaa bhaa. sitavaan, maa bhai. sii. h, maa nirasii. h kathaa. m pracaaraya|
10 ᎠᏴᏰᏃ ᏕᎬᎦᎿᎭᏩᏗᏙᎭ, ᎠᎴ ᎥᏝ ᎩᎶ ᏱᏙᎨᏣᏘᎷᎦ ᎤᏐᏅ ᎪᎱᏍᏗ ᏨᏁᏗᏱ, ᎤᏂᏣᏔᏰᏃ ᏴᏫ ᎠᏂ ᎦᏚᎲ ᏓᎩᎧᎭ.
aha. m tvayaa saarddham aasa hi. msaartha. m kopi tvaa. m spra. s.tu. m na "sak. syati nagare. asmin madiiyaa lokaa bahava aasate|
11 ᎾᎿᎭᏃ ᏑᏕᏘᏴᏛ ᏑᏓᎵᏃ ᎢᏯᏅᏙ ᎤᏪᏙᎸᎩ, ᏓᏕᏲᎲᏍᎬᎩ ᎧᏃᎮᏛ ᎤᏁᎳᏅᎯ ᎤᏤᎵᎦ ᎾᎿᎭᎠᏁᎲᎢ.
tasmaat paulastannagare praaye. na saarddhavatsaraparyyanta. m sa. msthaaye"svarasya kathaam upaadi"sat|
12 ᎨᎵᏲᏃ ᏂᎯᏳ ᎡᎧᏯ ᎠᏥᎦᏘᏗᏍᏛᎢ, ᎠᏂᏧᏏ ᏌᏉ ᎢᎦᎦᏛ ᎬᏩᏁᎷᎩᎡᎸᎩ ᏉᎳ, ᎠᎴ ᎬᏩᏘᏃᎸ ᏗᎫᎪᏙᏗᏱ ᎦᏍᎩᎸᎢ,
gaalliyanaamaa ka"scid aakhaayaade"sasya praa. dvivaaka. h samabhavat, tato yihuudiiyaa ekavaakyaa. h santa. h paulam aakramya vicaarasthaana. m niitvaa
13 ᎯᎠ ᏄᏂᏪᏒᎩ; ᎯᎠ ᎾᏍᎩ ᏓᏍᏗᏰᏗᎭ ᏴᏫ ᎤᏁᎳᏅᎯ ᎠᎾᏓᏙᎵᏍᏓᏁᎲ ᏗᎧᎿᎭᏩᏛᏍᏗ ᎤᏂᏲᏍᏙᏗᏱ.
maanu. sa e. sa vyavasthaaya viruddham ii"svarabhajana. m karttu. m lokaan kuprav. rtti. m graahayatiiti niveditavanta. h|
14 ᎿᎭᏉᏃ ᏉᎳ ᏛᏍᏚᎢᏏᏒᎩ ᎠᎰᎵ, ᎨᎵᏲ ᎯᎠ ᏂᏚᏪᏎᎸᎩ ᎠᏂᏧᏏ; ᎢᏳᏃ ᎤᏲ ᎢᏳᏛᏁᎸᎯ ᏱᎩ, ᎠᎴ ᎤᏍᎦᏅᏨᎯ ᏱᎩ, ᎢᏥᏧᏏ, ᏚᏳᎪᏛ ᏱᎩ ᎢᏨᏯᏛᏓᏍᏓᏁᏗᏱ.
tata. h paule pratyuttara. m daatum udyate sati gaalliyaa yihuudiiyaan vyaaharat, yadi kasyacid anyaayasya vaati"sayadu. s.tataacara. nasya vicaaro. abhavi. syat tarhi yu. smaaka. m kathaa mayaa sahaniiyaabhavi. syat|
15 ᎢᏳᏍᎩᏂ ᎧᏁᏨᎯ ᎠᎴ ᎪᎱᏍᏗ ᏚᏙᎥ ᎠᎴ ᏗᎧᎿᎭᏩᏛᏍᏗ ᎢᏣᏤᎵᎦ ᎧᏃᎮᏗ ᏱᎩ, ᎢᏨᏒ ᏗᏥᎸᏫᏍᏓᏏ, ᎥᏝᏰᏃ ᎾᏍᎩ ᎢᏳᏍᏗ ᎠᏴ ᏱᏙᎦᎫᎪᏓ.
kintu yadi kevala. m kathaayaa vaa naamno vaa yu. smaaka. m vyavasthaayaa vivaado bhavati tarhi tasya vicaaramaha. m na kari. syaami, yuuya. m tasya miimaa. msaa. m kuruta|
16 ᏚᎨᎯᏙᎸᎩᏃ ᏗᎫᎪᏙᏗᏱ ᎦᏍᎩᎸᎢ.
tata. h sa taan vicaarasthaanaad duuriik. rtavaan|
17 ᎿᎭᏉᏃ ᏂᎦᏛ ᎠᏂᎪᎢ ᎤᏂᏂᏴᎲ ᏐᏍᏗᏂ ᎠᏂᏧᏏ ᏧᏂᎳᏫᎢᏍᏗᏱ ᏄᎬᏫᏳᏒ ᎠᏥᎦᏘᏗᏍᏗ, ᎤᏂᎵᎥᏂᎸᎩ ᎢᎬᏱᏢ ᏗᎫᎪᏙᏗᏱ ᎦᏍᎩᎸᎢ. ᎨᎵᏲᏃ ᎥᏝ ᏳᎦᏌᏯᏍᏔᏁ ᎾᏍᎩ ᏄᏍᏗᏕᎬᎢ.
tadaa bhinnade"siiyaa. h sosthininaamaana. m bhajanabhavanasya pradhaanaadhipati. m dh. rtvaa vicaarasthaanasya sammukhe praaharan tathaapi gaalliyaa te. su sarvvakarmmasu na mano nyadadhaat|
18 ᏉᎳᏃ ᎠᏏ ᎤᏬᎯᏨᎩ ᎤᏪᏙᎸᎩ; ᎿᎭᏉᏃ ᏚᏲᎵᎸ ᎠᎾᏓᏅᏟ, ᏥᏳᎯ ᏭᏣᏅᎩ ᏏᎵᏱ ᏭᎶᏒᎩ; ᎠᎴ ᎾᏍᏉ ᏈᏏᎳ ᎠᎴ ᎡᏈᎳ ᎬᏩᏍᏓᏩᏛᏒᎩ, ᎤᎵᏍᏙᏰᎲᎯ ᎨᏒᎩ ᏒᏟᏯ ᎢᏴᏛ, ᎤᏁᎳᏅᎯᏰᏃ ᎤᏚᎢᏍᏓᏁᎸᎯ ᎨᏒᎩ.
paulastatra punarbahudinaani nyavasat, tato bhraat. rga. naad visarjana. m praapya ki ncanavratanimitta. m ki. mkriyaanagare "siro mu. n.dayitvaa priskillaakkilaabhyaa. m sahito jalapathena suriyaade"sa. m gatavaan|
19 ᎡᏈᏌᏃ ᏭᎷᏨᎩ ᎠᎴ ᎾᎿᎭᏚᏩᏕᎲᎩ, ᎤᏩᏒᏍᎩᏂ ᏗᎦᎳᏫᎢᏍᏗᏱ ᏭᏴᎸᎩ ᎠᎴ ᏚᏬᏁᏔᏅᎩ ᎠᏂᏧᏏ.
tata iphi. sanagara upasthaaya tatra tau vis. rjya svaya. m bhajanabhvana. m pravi"sya yihuudiiyai. h saha vicaaritavaan|
20 ᎬᏩᏔᏲᏎᎸᏃ ᎤᏬᎯᎢᏍᏗᏱ ᏧᏪᎳᏗᏓᏍᏗᏱ ᎥᏝ ᏳᏬᎯᏳᏁᎢ;
te svai. h saarddha. m puna. h katipayadinaani sthaatu. m ta. m vyanayan, sa tadanurariik. rtya kathaametaa. m kathitavaan,
21 ᏚᏲᎵᎸᏉᏍᎩᏂ ᎯᎠ ᏄᏪᏒᎩ; ᎠᏎ ᎠᎩᏍᏆᏂᎪᏙᏗ ᏥᎷᏏᎵᎻ ᎯᎠ ᏗᎵᏍᏓᏴᏗᏱ ᏨᏛᏍᏆᎸᎯ. ᎠᏎᏃ ᏔᎵᏁ ᏛᏨᏩᏛᎯᎵ, ᎢᏳᏃ ᎤᏁᎳᏅᎯ ᎤᏏᏳ ᏳᏰᎸᏅ. ᎡᏈᏌᏃ ᏥᏳᎯ ᏭᏣᏅᎩ.
yiruu"saalami aagaamyutsavapaalanaartha. m mayaa gamaniiya. m; pa"scaad ii"svarecchaayaa. m jaataayaa. m yu. smaaka. m samiipa. m pratyaagami. syaami| tata. h para. m sa tai rvis. r.s. ta. h san jalapathena iphi. sanagaraat prasthitavaan|
22 ᏏᏌᎵᏱᏃ ᎤᏚᎩᏒ, ᎠᎴ ᏧᎾᏁᎶᏗ ᎤᎾᏓᏡᎬ ᏫᏚᏲᎵᎸ, ᎥᏘᎣᎩ ᏭᎶᏒᎩ.
tata. h kaisariyaam upasthita. h san nagara. m gatvaa samaaja. m namask. rtya tasmaad aantiyakhiyaanagara. m prasthitavaan|
23 ᏰᎵᏃ ᎤᏬᎯᏨ ᎤᏪᏙᎸ, ᎤᏂᎩᏒᎩ, ᎠᎴ ᎨᎴᏏᏱ ᎠᎴ ᏈᏥᏱ ᎣᏍᏛ ᎤᏱᎸᏒᎩ ᎤᏪᏐᎸᎩ, ᏓᎵᏂᎪᎯᏍᏗᏍᎬᎩ ᏂᎦᏛ ᎠᏃᎯᏳᎲᏍᎩ
tatra kiyatkaala. m yaapayitvaa tasmaat prasthaaya sarvve. saa. m "si. syaa. naa. m manaa. msi susthiraa. ni k. rtvaa krama"so galaatiyaaphrugiyaade"sayo rbhramitvaa gatavaan|
24 ᎩᎶᏃ ᎢᏳᏍᏗ ᎠᏧᏏ ᎠᏉᎳ ᏧᏙᎢᏛ, ᎡᎵᎩᏱ ᎤᏛᏒᎯ, ᎠᏏᎾᏍᏛ ᎤᏬᏂᎯᏍᏗᏱ, ᎠᎴ ᏗᎦᎸᏉᏗ ᎪᏪᎵ ᏗᏏᎾᏍᏛ, ᎡᏈᏌ ᎤᎷᏨᎩ.
tasminneva samaye sikandariyaanagare jaata aapallonaamaa "saastravit suvaktaa yihuudiiya eko jana iphi. sanagaram aagatavaan|
25 ᎾᏍᎩ ᎯᎠ ᎠᎨᏲᏅᎯ ᎨᏒᎩ ᎤᎬᏫᏳᎯ ᎤᏅᏅᎢ, ᎠᎴ ᎤᎵᏂᎩᏛ ᎨᏒ ᎤᏓᏅᏛᎢ, ᎧᏃᎮᏍᎬᎩ ᎠᎴ ᏓᏕᏲᎲᏍᎬᎩ ᎾᏑᎵᎪᎬᎾ ᎤᎬᏫᏳᎯ ᎤᏤᎵ ᎤᎬᏩᎵ ᎨᏒᎢ, ᏣᏂ ᎤᏤᎵ ᏗᏓᏬᏍᏗ ᎤᏩᏒ ᎠᎦᏔᎲᎩ.
sa "sik. sitaprabhumaargo manasodyogii ca san yohano majjanamaatra. m j naatvaa yathaarthatayaa prabho. h kathaa. m kathayan samupaadi"sat|
26 ᎾᏍᎩ ᎤᎴᏅᎲᎩ ᎾᏍᎦᎢᎲᎾ ᎤᏬᏂᏒᎩ ᏗᎦᎳᏫᎢᏍᏗᏱ. ᎾᏍᎩᏃ ᎡᏈᎳ ᎠᎴ ᏈᏏᎳ ᎤᎾᏛᎦᏁᎸ ᎤᏂᏯᏅᎲᎩ, ᎠᎴ ᎤᏟ ᎢᏲᏍᏛ ᏚᏃᏏᏌᏁᎸᎩ ᎤᏁᎳᏅᎯ ᎤᏤᎵ ᎦᏅᏅᎢ.
e. sa jano nirbhayatvena bhajanabhavane kathayitum aarabdhavaan, tata. h priskillaakkilau tasyopade"sakathaa. m ni"samya ta. m svayo. h samiipam aaniiya "suddharuupe. ne"svarasya kathaam abodhayataam|
27 ᎤᏚᎸᎲᏃ ᎡᎧᏯ ᎤᏪᏅᏍᏗᏱ, ᎠᎾᏓᏅᏟ ᎤᏃᏪᎳᏅᎩ ᏗᏂᏔᏲᏎᎸᎩ ᎠᏃᎯᏳᎲᏍᎩ ᏗᎬᏩᏓᏂᎸᎢᏍᏗᏱ; ᎾᏍᎩᏃ ᏭᎷᏨ, ᎤᏣᏘ ᏚᏍᏕᎸᎲᎩ ᎤᏁᎳᏅᎯ ᎤᏓᏙᎵᏣᏛ ᎢᏳᏩᏂᏌᏛ ᎤᏃᎯᏳᏅᎯ.
pa"scaat sa aakhaayaade"sa. m gantu. m mati. m k. rtavaan, tadaa tatratya. h "si. syaga. no yathaa ta. m g. rhlaati tadartha. m bhraat. rga. nena samaa"svasya patre likhite sati, aapallaastatropasthita. h san anugrahe. na pratyayinaa. m bahuupakaaraan akarot,
28 ᎤᎵᏂᎩᏛᏯᏰᏃ ᎦᏬᏂᏍᎬ ᎬᏗᏍᎬ ᎤᏃᎯᏳᏗᏱ ᏄᏩᏁᎸᎩ ᎠᏂᏧᏏ ᏕᎦᎳᏫᎥᎢ, ᏗᎦᎸᏉᏗ ᎪᏪᎵ ᏕᎬᏗᏍᎬᎢ ᎬᏂᎨᏒ ᏂᎬᏁᎲ ᏥᏌ ᎾᏍᎩ ᎦᎶᏁᏛ ᎨᏒᎢ.
phalato yii"surabhi. siktastraateti "saastrapramaa. na. m datvaa prakaa"saruupe. na pratipanna. m k. rtvaa yihuudiiyaan niruttaraan k. rtavaan|

< ᎨᏥᏅᏏᏛ ᏄᎾᏛᏁᎵᏙᎸᎢ 18 >