< ᎨᏥᏅᏏᏛ ᏄᎾᏛᏁᎵᏙᎸᎢ 10 >

1 ᎩᎶᏃ ᎢᏳᏍᏗ ᎠᏍᎦᏯ ᎡᎮ ᏏᏌᎵᏱ, ᎧᏂᎵᏯ ᏧᏙᎢᏛ, ᎠᏍᎪᎯᏧᏈ ᏗᏘᏂᏙᎯ, ᎨᎳ ᎢᏓᎵ ᏧᎾᏙᎢᏛ ᎤᎾᏓᏡᎬ.
kaisariyaanagara itaaliyaakhyasainyaantargata. h kar. niiliyanaamaa senaapatiraasiit
2 ᎤᏓᏅᏘ ᎠᎴ ᎤᏁᎳᏅᎯ ᎦᎾᏰᏍᎩ, ᎠᎴ ᎾᏍᏉ ᏂᎦᏛ ᎦᏁᎸ ᎠᏂᎮ, ᎤᏣᏘ ᏗᏁᎸᎥᏍᎩ ᏴᏫ, ᎠᎴ ᎤᏁᎳᏅᎯ ᏂᎪᎯᎸ ᎠᏓᏙᎵᏍᏓᏁᎯ.
sa saparivaaro bhakta ii"svaraparaaya. na"scaasiit; lokebhyo bahuuni daanaadiini datvaa nirantaram ii"svare praarthayaa ncakre|
3 ᎾᏍᎩ ᏦᎢᎭ ᎢᏳᏟᎶᏛ ᎧᎳᏩᏗᏒ ᎬᏂᎨᏒᎢᏳ ᎤᎪᎮ ᏗᎧᎿᎭᏩᏗᏙᎯ ᎤᏁᎳᏅᎯ ᎤᏤᎵ ᎤᎷᏤᎴᎢ, ᎠᎴ ᎯᎠ ᏄᏪᏎᎴᎢ; ᎧᏂᎵᏯ.
ekadaa t. rtiiyapraharavelaayaa. m sa d. r.s. tavaan ii"svarasyaiko duuta. h saprakaa"sa. m tatsamiipam aagatya kathitavaan, he kar. niiliya|
4 ᏚᎧᎿᎭᏅᏃ ᎠᎴ ᎤᏍᎦᎸ ᎯᎠ ᏄᏪᏎᎢ; ᎦᏙᎢ, ᏣᎬᏫᏳᎯ. ᎯᎠᏃ ᏄᏪᏎᎴᎢ; ᎭᏓᏙᎵᏍᏗᏍᎬ ᎠᎴ ᎭᏓᏁᎸᎥᏍᎬ ᏚᎵᏌᎳᏓᏅ ᎠᏅᏓᏗᏍᏙᏗ ᎢᏳᎵᏍᏙᏗᏱ ᎤᏁᎳᏅᎯ ᎠᎦᏔᎲᎢ.
kintu sa ta. m d. r.s. tvaa bhiito. akathayat, he prabho ki. m? tadaa tamavadat tava praarthanaa daanaadi ca saak. sisvaruupa. m bhuutve"svarasya gocaramabhavat|
5 Ꭷ, ᏦᏈ ᏘᏅᎵ ᎠᏂᏫᏅ, ᏫᏯᏅ ᏌᏩᏂ ᏈᏓ ᏧᏙᎢᏛ,
idaanii. m yaaphonagara. m prati lokaan pre. sya samudratiire "simonnaamna"scarmmakaarasya g. rhe pravaasakaarii pitaranaamnaa vikhyaato ya. h "simon tam aahvaayaya;
6 ᎾᏍᎩ ᎤᏬᎳ ᎩᎶ ᎢᏳᏍᏗ ᎦᏁᎸ ᏌᏩᏂ ᏧᏙᎢᏛ, ᏗᏑᏫᏍᎩ, ᎾᏍᎩ ᎠᎹᏳᎶᏗ ᏥᎦᏁᎸ, ᎾᏍᎩ ᏓᏣᏃᏁᎵ ᎢᏣᏛᏁᏗᏱ.
tasmaat tvayaa yadyat karttavya. m tattat sa vadi. syati|
7 ᏗᎧᎿᎭᏩᏗᏙᎯᏃ ᎤᏓᏅᏒ ᎾᏍᎩ ᎧᏂᎵᏯ ᎤᏬᏁᏔᏅᎯ, ᎠᏂᏔᎵ ᏫᏚᏯᏅᎮ ᎠᏓᏁᎸ ᏧᏅᏏᏓᏍᏗ ᎠᎴ ᏌᏉ ᎠᏯᏫᏍᎩ ᎤᏁᎳᏅᎯ ᎠᏓᏙᎵᏍᏓᏁᎯ ᏂᎪᎯᎸ ᎬᏩᎦᏘᏗᏍᎩ ᎨᏒ ᎨᎳ.
ityupadi"sya duute prasthite sati kar. niiliya. h svag. rhasthaanaa. m daasaanaa. m dvau janau nitya. m svasa"nginaa. m sainyaanaam ekaa. m bhaktasenaa ncaahuuya
8 ᎾᏍᎩᏃ ᏂᎦᏛ ᏚᏃᎮᎮᎸ, ᏦᏈ ᏚᏅᏎᎢ.
sakalameta. m v. rttaanta. m vij naapya yaaphonagara. m taan praahi. not|
9 ᎤᎩᏨᏛᏃ ᎠᎾᎢᏎ ᎠᎴ ᎿᎭᏉ ᎾᎥᏂᎨ ᎤᏂᎷᎴ ᏗᎦᏚᎲᎢ, ᏈᏓ ᎤᎩᎳᏫᏎ ᎦᏌᎾᎵ ᎤᏓᏙᎵᏍᏔᏅᏎ ᏔᎳᏚ ᎢᏳᏟᎶᏛ ᎢᏴᏛ ᎧᎳᏩᏗᏒᎢ.
parasmin dine te yaatraa. m k. rtvaa yadaa nagarasya samiipa upaati. s.than, tadaa pitaro dvitiiyapraharavelaayaa. m praarthayitu. m g. rhap. r.s. tham aarohat|
10 ᎤᏣᏘᏃ ᎤᏲᏏᏌᏁᎢ, ᎠᎴ ᎤᏚᎵᏍᎨ ᎤᎵᏍᏓᏴᏗᏱ, ᎠᏎᏃ ᎠᏏᏉ ᎠᎾᏛᏅᎢᏍᏗᏍᎨ ᏣᎦᎵᎰ ᎾᏍᎩᏯ ᏄᎵᏍᏓᏁᎴᎢ.
etasmin samaye k. sudhaartta. h san ki ncid bhoktum aicchat kintu te. saam annaasaadanasamaye sa muurcchita. h sannapatat|
11 ᎤᎪᎮᏃ ᎦᎸᎳᏗ ᎤᎵᏍᏚᎢᏛ ᎨᏎᎢ, ᎠᎴ ᎪᎱᏍᏗ ᎢᏳᏍᏗ ᎠᏖᎵᏙ ᎡᎳᏗ ᏅᏧᏍᏗᏗᏎ, ᎾᏍᎩᏯ ᎡᏆ ᎠᏄᏬ, ᏅᎩ ᏚᏅᏏᏴ ᏥᏕᎦᎸᎣᎢ, ᎾᏍᎩᏃ ᎡᎳᏗ ᎢᎬᏁᎸᎯ ᏥᎨᏐ ᎡᎶᎯ ᎢᏴᏛ.
tato meghadvaara. m mukta. m caturbhi. h ko. nai rlambita. m b. rhadvastramiva ki ncana bhaajanam aakaa"saat p. rthiviim avaarohatiiti d. r.s. tavaan|
12 ᎾᎿᎭᏃ ᎠᏂᏯᎡ ᏂᎦᏛ ᏧᎾᏓᎴᏅᏛ ᏅᎩ ᏗᏂᏅᏌᏗ ᎡᎶᎯ ᎠᏁᎯ, ᎠᎴ ᎢᎾᎨ ᎠᏁᎯ, ᎠᎴ ᎠᎾᏓᎾᏏᏂᏙᎯ, ᎠᎴ ᎦᎸᎶ ᎠᏂᏃᎯᎵᏙᎯ.
tanmadhye naanaprakaaraa graamyavanyapa"sava. h khecarorogaamiprabh. rtayo jantava"scaasan|
13 ᎠᏥᏁᏤᎴᏃ ᎯᎠ ᏅᏗᎠᏥᏪᏎᎴᎢ; ᏈᏓ, ᏔᎴᎲᎦ, ᎯᎷᎦ ᎠᎴ ᎭᎵᏍᏓᏴᎲᎦ, ᎠᎪᏎᎴᎢ.
anantara. m he pitara utthaaya hatvaa bhu. mk. sva tampratiiya. m gaga. niiyaa vaa. nii jaataa|
14 ᏈᏓᏃ ᎯᎠ ᏄᏪᏎᎢ; ᏞᏍᏗ, ᏣᎬᏫᏳᎯ, ᏞᏰᏃ ᎢᎸᎯᏳ ᏯᎩᎪ ᎪᎱᏍᏗ ᎦᏓᎭ ᎠᎴ ᏂᎦᏅᎦᎸᎲᎾ.
tadaa pitara. h pratyavadat, he prabho iid. r"sa. m maa bhavatu, aham etat kaala. m yaavat ni. siddham a"suci vaa dravya. m ki ncidapi na bhuktavaan|
15 ᏔᎵᏁᏃ ᎯᎠ ᏅᏗᎠᏥᏪᏎᎵᎢ; ᎤᏁᎳᏅᎯ ᎤᏅᎦᎸᏛ ᎾᏍᎩ ᏞᏍᏗ ᎦᏓᎭ ᏲᏎᎮᏍᏗ.
tata. h punarapi taad. r"sii vihayasiiyaa vaa. nii jaataa yad ii"svara. h "suci k. rtavaan tat tva. m ni. siddha. m na jaaniihi|
16 ᎾᏍᎩ ᎯᎠ ᏦᎢ ᏄᎵᏍᏔᏁᎢ, ᎿᎭᏉᏃ ᎠᏖᎵᏙ ᏔᎵᏁ ᎦᎸᎳᏗ ᏫᎤᎵᏌᎳᏓᏁᎢ.
ittha. m tri. h sati tat paatra. m punaraak. r.s. ta. m aakaa"sam agacchat|
17 ᎠᏏᏉᏃ ᏈᏓ ᎠᏓᏅᏖᏍᎨ ᏄᏍᏛ ᎦᏛᎬ ᎾᏍᎩ ᎤᏁᎳᏫᏎᎸᎢ, ᎬᏂᏳᏉ ᎠᏂᏫᏅ ᎾᏍᎩ ᎧᏂᎵᏯ ᏂᏙᏓᏳᏅᏒᎯ ᎤᎾᏓᏛᏛᏅᎯ ᎨᏎ ᏌᏩᏂ ᎦᏁᎸᎢ, ᎠᎴ ᎠᏂᏙᎾᎡ ᎦᎶᎯᏍᏗᏳᎶᏗ;
tata. h para. m yad dar"sana. m praaptavaan tasya ko bhaava ityatra pitaro manasaa sandegdhi, etasmin samaye kar. niiliyasya te pre. sitaa manu. syaa dvaarasya sannidhaavupasthaaya,
18 ᏭᎾᎵᏍᏔᏅᏃ ᎤᎾᏓᏛᏛᏁᎢ; ᎠᏂᏍᎪ ᎤᏬᎳ ᏌᏩᏂ ᏈᏓ ᏧᏙᎢᏛ, ᎤᎾᏛᏁᎢ.
"simono g. rhamanvicchanta. h samp. rchyaahuuya kathitavanta. h pitaranaamnaa vikhyaato ya. h "simon sa kimatra pravasati?
19 ᎠᏏᏉᏃ ᏈᏓ ᎠᏓᏅᏖᏍᎨ ᎤᏁᎳᏫᏎᎸᎢ, ᎠᏓᏅᏙ ᎯᎠ ᏄᏪᏎᎴᎢ, ᎬᏂᏳᏉ ᎠᏂᏦᎢ ᎠᏂᏫᏅ ᎨᏣᏲᎭ.
yadaa pitarastaddar"sanasya bhaava. m manasaandolayati tadaatmaa tamavadat, pa"sya trayo janaastvaa. m m. rgayante|
20 Ꭷ, ᏔᎴᎲᎦ, ᎭᏠᎠᎯ, ᎠᎴ ᏘᏍᏓᏩᏚᎦ ᎪᎱᏍᏗ ᏂᏗᏣᏢᏫᏎᎲᎾ, ᎠᏴᏰᏃ ᏗᏥᏅᏏᏛ.
tvam utthaayaavaruhya ni. hsandeha. m tai. h saha gaccha mayaiva te pre. sitaa. h|
21 ᎿᎭᏉᏃ ᏈᏓ ᎤᏠᎠᏒ ᏫᏚᎷᏤᎸ ᎠᏂᏫᏅ ᎧᏂᎵᏯ ᏧᏅᏏᏛ ᎬᏩᏯᏅᎯᎸᎯ, ᎯᎠ ᏄᏪᏎᎢ; ᎬᏂᏳᏉ ᎠᏴ ᎾᏍᎩ ᏤᏥᏲᎭ. ᎦᏙ ᏧᎵᏰᎢᎸᏍᏔᏅ ᎯᎠ ᏥᏥᎷᎩ?
tasmaat pitaro. avaruhya kar. niiliyapreritalokaanaa. m nika. tamaagatya kathitavaan pa"syata yuuya. m ya. m m. rgayadhve sa janoha. m, yuuya. m kinnimittam aagataa. h?
22 ᎯᎠᏃ ᏄᏂᏪᏎᎢ; ᎧᏂᎵᏯ ᎠᏍᎪᎯᏧᏈ ᏗᏘᏂᏙᎯ, ᏚᏳᎯᏛ ᎢᏯᏛᏁᎯ ᎠᏍᎦᏯ ᎠᎴ ᎤᏁᎳᏅᎯ ᎦᎾᏰᏍᎩ, ᎠᎴ ᎣᏍᏛ ᎬᏩᏃᎮᏍᎩ ᎾᏂᎥ ᏑᎾᏓᎴᎩ ᎨᏒ ᎠᏂᏧᏏ, ᎤᏁᏤᎸᎩ ᎦᎸᏉᏗ ᏗᎧᎿᎭᏩᏗᏙᎯ, ᎤᏓᏅᏍᏗᏱ ᏧᏪᏅᏒ ᏫᏣᎷᎯᏍᏗᏱ ᎠᎴ ᎯᏬᏂᏍᎬ ᎤᏛᎪᏗᏱ.
tataste pratyavadan kar. niiliyanaamaa "suddhasattva ii"svaraparaaya. no yihuudiiyade"sasthaanaa. m sarvve. saa. m sannidhau sukhyaatyaapanna eka. h senaapati rnijag. rha. m tvaamaahuuya netu. m tvatta. h kathaa "srotu nca pavitraduutena samaadi. s.ta. h|
23 ᏚᏔᏲᏎᎸᏃ ᎤᏂᏴᏍᏗᏱ, ᎠᎴ ᏚᏍᏆᏂᎪᏔᏁᎢ. ᎤᎩᏨᏛᏃ ᏈᏓ ᏕᎤᏍᏓᏩᏛᏎᎢ, ᎠᎴ ᎩᎶ ᎢᏳᎾᏍᏗ ᎠᎾᎵᏅᏟ ᏦᏈ ᎠᏁᎯ ᎬᏩᎵᎪᏁᎴᎢ.
tadaa pitarastaanabhyantara. m niitvaa te. saamaatithya. m k. rtavaan, pare. ahani tai. h saarddha. m yaatraamakarot, yaaphonivaasinaa. m bhraat. r.naa. m kiyanto janaa"sca tena saha gataa. h|
24 ᏫᎤᎩᏨᏅᏃ ᏏᏌᎵᏱ ᏭᏂᏴᎴᎢ. ᎧᏂᎵᏯᏃ ᎤᏂᎦᏘᏰᎢ, ᎠᎴ ᏧᏪᏟᏌᏅᎯ ᎨᏎ ᎪᎱᏍᏗ ᏧᏩᏂ ᎠᎴ ᏧᎵᎢ.
parasmin divase kaisariyaanagaramadhyaprave"sasamaye kar. niiliyo j naatibandhuun aahuuyaaniiya taan apek. sya sthita. h|
25 ᎿᎭᏉᏃ ᏈᏓ ᏗᏴᎵᏎ ᎧᏂᎵᏯ ᏕᎤᏠᏎᎢ, ᎡᎳᏗᏃ ᎤᏅᏨ ᏈᏓ ᏚᎳᏍᎬ ᎤᏓᏙᎵᏍᏓᏁᎴᎢ.
pitare g. rha upasthite kar. niiliyasta. m saak. saatk. rtya cara. nayo. h patitvaa praa. namat|
26 ᎠᏎᏃ ᏈᏓ ᏕᎤᎴᏔᏁ ᎯᎠ ᏄᏪᏎᎢ; ᏔᎴᎲᎦ, ᎠᏴ ᎾᏍᏉ ᏴᏫᏉ.
pitarastamutthaapya kathitavaan, utti. s.thaahamapi maanu. sa. h|
27 ᎠᏎᏉᏃ ᎠᎵᏃᎮᏗᏍᎨ, ᏭᏴᎴᎢ; ᎠᎴ ᏚᏩᏛᎮ ᎤᏂᏣᏖ ᏓᏂᎳᏫᎡᎢ.
tadaa kar. niiliyena saakam aalapan g. rha. m praavi"sat tanmadhye ca bahulokaanaa. m samaagama. m d. r.s. tvaa taan avadat,
28 ᎾᏍᎩᏃ ᎯᎠ ᏂᏚᏪᏎᎴᎢ; ᎢᏥᎦᏔᎭᏉ ᎤᏓᏅᏍᏙᏒᎯ ᎨᏒ ᎩᎶ ᎠᏧᏏ ᎤᏁᏓᏍᏗᏱ ᎠᎴ ᎤᏩᏛᏗᏱ ᎩᎶ ᏅᏩᏓᎴ ᏴᏫ; ᎠᏎᏃ ᎤᏁᎳᏅᎯ ᎬᏂᎨᏒ ᎾᏋᏁᎸ ᎠᏴ ᎩᎶ ᏴᏫ ᎦᏓᎭ ᎠᎴ ᎾᏥᏅᎦᎸᎥᎾ ᏥᏲᏎᏗ ᏂᎨᏒᎾ ᎨᏒᎢ.
anyajaatiiyalokai. h mahaalapana. m vaa te. saa. m g. rhamadhye prave"sana. m yihuudiiyaanaa. m ni. siddham astiiti yuuyam avagacchatha; kintu kamapi maanu. sam avyavahaaryyam a"suci. m vaa j naatu. m mama nocitam iti parame"svaro maa. m j naapitavaan|
29 ᎾᏍᎩᏃ ᎢᏳᏍᏗ ᎪᎱᏍᏗ ᎾᏍᎪᏁᎶᏍᎬᎾ ᏛᏇᏅᏒᎩ ᏮᎩᏯᏅᎰᎸᏉ. ᎾᏍᎩᏃ ᎢᏳᏍᏗ ᎢᏨᏯᏛᏛᎲᎦ ᏅᏧᎵᏍᏙᏔᏅ ᏫᏍᎩᏯᏅᎲᎢ.
iti hetoraahvaana"srava. namaatraat kaa ncanaapattim ak. rtvaa yu. smaaka. m samiipam aagatosmi; p. rcchaami yuuya. m kinnimitta. m maam aahuuyata?
30 ᎧᏂᎵᏯᏃ ᎯᎠ ᏄᏪᏎᎢ; ᏅᎩ ᏄᏒᎭ ᎠᎹᏟ ᎬᏍᎬᎩ ᎯᎠ ᎢᏳ ᎧᎳᏩᏗᏒ ᎢᏯᏍᏗ, ᏦᎢᏃ ᎢᏳᏟᎶᏛ ᎧᎳᏩᏗᏒ ᎦᏓᏙᎵᏍᏗᏍᎬ ᏥᏁᎸᎢ, ᎬᏂᏳᏉᏃ ᎠᏍᎦᏯ ᏗᎬᏩᎸᏌᏓ ᏧᏄᏫ ᎢᎬᏱᏢ ᎠᏆᎴᏁᎸᎩ.
tadaa kar. niiliya. h kathitavaan, adya catvaari dinaani jaataani etaavadvelaa. m yaavad aham anaahaara aasan tatast. rtiiyaprahare sati g. rhe praarthanasamaye tejomayavastrabh. rd eko jano mama samak. sa. m ti. s.than etaa. m kathaam akathayat,
31 ᎯᎠᏃ ᏄᏪᏒᎩ; ᎧᏂᎵᏯ, ᎭᏓᏙᎵᏍᏗᏍᎬ ᎡᏣᏛᎦᏁᎸ ᎠᎴ ᎭᏓᏁᎸᎢᏍᎬ ᎠᏅᏔ ᎤᏁᎳᏅᎯ ᎠᎦᏔᎲᎢ.
he kar. niiliya tvadiiyaa praarthanaa ii"svarasya kar. nagocariibhuutaa tava daanaadi ca saak. sisvaruupa. m bhuutvaa tasya d. r.s. tigocaramabhavat|
32 Ꭷ, ᏦᏈ ᎭᏓᏅᎵ, ᎠᎴ ᏫᏯᏅ ᏌᏩᏂ ᏈᏓ ᏧᏙᎢᏛ; ᎾᏍᎩ ᎤᏬᎳ ᏌᏩᏂ ᏗᏑᏫᏍᎩ ᎦᏁᎸᎢ ᎠᎹᏳᎶᏗ, ᎾᏍᎩ ᎦᎷᏨᎭ ᏓᏣᏬᏁᏔᏂ.
ato yaaphonagara. m prati lokaan prahitya tatra samudratiire "simonnaamna. h kasyaciccarmmakaarasya g. rhe pravaasakaarii pitaranaamnaa vikhyaato ya. h "simon tamaahuuyaya; tata. h sa aagatya tvaam upadek. syati|
33 ᎰᏩᏃ ᎩᎳᏉ ᎢᏴᏛ ᎠᏆᏓᏅᏒᎩ ᏪᏣᏯᏅᏗᏱ; ᎣᏏᏳᏃ ᏂᏣᏛᏁᎸ ᏥᎷᎩ. ᎿᎭᏉᏃ ᏂᎦᏛ ᎠᏂ ᎣᏤᏙᎭ ᎤᏁᎳᏅᎯ ᎠᎦᏔᎲᎢ, ᎣᎦᏛᏅᎢᏍᏗ ᎣᎦᏛᎪᏗᏱ ᏂᎦᎥ ᎤᏁᎳᏅᎯ ᏣᏁᏤᎸᎯ ᎨᏒᎢ.
iti kaara. naat tatk. sa. naat tava nika. te lokaan pre. sitavaan, tvamaagatavaan iti bhadra. m k. rtavaan| ii"svaro yaanyaakhyaanaani kathayitum aadi"sat taani "srotu. m vaya. m sarvve saampratam ii"svarasya saak. saad upasthitaa. h sma. h|
34 ᏈᏓᏃ ᎤᏍᏚᎢᏒ ᎠᎰᎵ, ᎯᎠ ᏄᏪᏎᎢ; ᎤᏙᎯᏳᎯᏯ ᎦᏙᎴᎣᏍᎦ ᎤᏁᎳᏅᎯ ᎩᎶ ᏧᎸᏉᏙᏗ ᏂᎨᏒᎾ ᎨᏒᎢ;
tadaa pitara imaa. m kathaa. m kathayitum aarabdhavaan, ii"svaro manu. syaa. naam apak. sapaatii san
35 ᎾᏂᎥᏉᏍᎩᏂ ᏧᎾᏓᎴᏅᏛ ᏴᏫ ᎠᏁᎲᎢ ᎩᎶ ᎾᏍᎩ ᏳᎾᏰᏍᎦ ᎠᎴ ᏚᏳᎪᏛ ᏱᏚᎸᏫᏍᏓᏁᎭ ᎾᏍᎩ ᏓᎦᏓᏂᎸᎪᎢ.
yasya kasyacid de"sasya yo lokaastasmaadbhiitvaa satkarmma karoti sa tasya graahyo bhavati, etasya ni"scayam upalabdhavaanaham|
36 ᎧᏃᎮᏛ ᏧᏓᏅᏎ ᎢᏏᎵ ᏧᏪᏥ ᎤᎾᏛᎪᏗ ᏥᎧᏃᎮᏍᎨ ᎣᏍᏛ ᎧᏃᎮᏛ ᏅᏩᏙᎯᏯᏛ ᎤᎬᏩᎵ ᏥᏌ ᎦᎶᏁᏛ ᎢᏳᏩᏂᏌᏛ ᎾᏍᎩ ᎤᎬᏫᏳᎯ ᎾᏂᎥ ᎤᎾᏤᎵᎦ,
sarvve. saa. m prabhu ryo yii"sukhrii. s.tastena ii"svara israayelva. m"saanaa. m nika. te susa. mvaada. m pre. sya sammelanasya ya. m sa. mvaada. m praacaarayat ta. m sa. mvaada. m yuuya. m "srutavanta. h|
37 ᎾᏍᎩ ᎧᏃᎮᏛ ᎢᏥᎦᏔᎭ, ᎬᏂᎨᏒ ᏥᏄᎵᏍᏔᏅ ᏂᎬᎾᏛ ᏧᏗᏱ, ᎨᎵᎵ ᏨᏓᏳᏓᎴᏅᎲ ᏗᏓᏬᏍᏗ ᎨᏒ ᎤᎬᏩᎵ ᏄᎵᏥᏙᏃ ᏣᏂ —
yato yohanaa majjane pracaarite sati sa gaaliilade"samaarabhya samastayihuudiiyade"sa. m vyaapnot;
38 ᎾᏍᎩ ᎤᏁᎳᏅᎯ ᎦᎸᏉᏗᏳ ᎠᏓᏅᏙ ᎠᎴ ᎤᎵᏂᎩᏛ ᎨᏒ ᏥᏚᎶᏁᏔᏁ ᏥᏌ ᎾᏎᎵᏗ ᎡᎯ, ᎾᏍᎩ ᏤᏙᎲ ᎣᏍᏛ ᏚᎸᏫᏍᏓᏁᎲᎢ, ᎠᎴ ᏕᎧᏅᏫᏍᎬ ᏂᎦᏛ ᎤᏲ ᎢᏳᏅᎿᎭᏕᎩ ᎠᏍᎩᎾ; ᎤᏁᎳᏅᎯᏰᏃ ᏚᎧᎿᎭᏩᏗᏙᎲᎩ.
phalata ii"svare. na pavitre. naatmanaa "saktyaa caabhi. sikto naasaratiiyayii"su. h sthaane sthaane bhraman sukriyaa. m kurvvan "saitaanaa kli. s.taan sarvvalokaan svasthaan akarot, yata ii"svarastasya sahaaya aasiit;
39 ᎠᏴᏃ ᎣᏥᏃᎮᏍᎩ ᎾᏍᎩ ᏂᎦᏛ ᏄᏛᏁᎵᏙᎸ ᎠᏂᏧᏏ ᎤᎾᏤᎵᎪᎯ ᎠᎴ ᏥᎷᏏᎵᎻ; ᎾᏍᎩ ᏧᏂᎸᎩ ᎨᏛ ᏧᎾᏛᏅᎩ.
vaya nca yihuudiiyade"se yiruu"saalamnagare ca tena k. rtaanaa. m sarvve. saa. m karmma. naa. m saak. si. no bhavaama. h| lokaasta. m kru"se viddhvaa hatavanta. h,
40 ᎾᏍᎩ ᎤᏁᎳᏅᎯ ᏦᎢᏁ ᎢᎦ ᏕᎤᎴᏔᏅᎩ ᎠᎴ ᎬᏂᎨᏒ ᏂᏚᏩᏁᎸᎩ,
kintu t. rtiiyadivase ii"svarastamutthaapya saprakaa"sam adar"sayat|
41 ᎥᏝ ᏂᎦᏛ ᏴᏫ, ᎠᏂᏃᎮᏍᎩᏉᏍᎩᏂ ᎤᏅᏒ ᎤᏁᎳᏅᎯ ᎦᏳᎳ ᏗᎬᏩᏑᏰᏛ ᏥᎨᏒᎩ, ᎾᏍᎩ ᎠᏴ ᎢᏧᎳᎭ ᎣᎦᎵᏍᏓᏴᏅᎯ ᎠᎴ ᏦᎦᏗᏔᎲᎯ ᎾᏍᎩ ᎤᏲᎱᏒ ᏧᎴᎯᏌᏅᎯ ᏥᏂᎨᏎᎢ.
sarvvalokaanaa. m nika. ta iti na hi, kintu tasmin "sma"saanaadutthite sati tena saarddha. m bhojana. m paana nca k. rtavanta etaad. r"saa ii"svarasya manoniitaa. h saak. si. no ye vayam asmaaka. m nika. te tamadar"sayat|
42 ᎠᎴ ᎣᎩᏁᏤᎸᎩ ᏴᏫ ᏦᏣᎵᏥᏙᏁᏗᏱ, ᎠᎴ ᎣᎩᏃᎮᏗᏱ ᎾᏍᎩ ᎤᏁᎳᏅᎯ ᎤᏪᎧᏅ ᏗᎫᎪᏓᏁᎯ ᏄᏩᏁᎸ ᏗᏅᏃᏛ ᎠᎴ ᏧᏂᏲᎱᏒᎯ.
jiivitam. rtobhayalokaanaa. m vicaara. m karttum ii"svaro ya. m niyuktavaan sa eva sa jana. h, imaa. m kathaa. m pracaarayitu. m tasmin pramaa. na. m daatu nca so. asmaan aaj naapayat|
43 ᎾᏍᎩ ᏂᎦᏛ ᎠᎾᏙᎴᎰᏍᎩ ᎬᏩᏃᎮᎭ, ᎯᎠ ᎾᏂᏪᎭ; ᎾᏍᎩ ᎩᎶ ᎪᎯᏳᎲᏍᎨᏍᏗ ᎾᏍᎩ ᏕᎤᏙᎥᎢ, ᎠᏥᏙᎵᏍᏗ ᎨᏎᏍᏗ ᎤᏍᎦᏅᏨᎢ.
yastasmin vi"svasiti sa tasya naamnaa paapaanmukto bhavi. syati tasmin sarvve bhavi. syadvaadinopi etaad. r"sa. m saak. sya. m dadati|
44 ᎠᏏᏉᏃ ᏈᏓ ᎯᎠ ᎾᏍᎩ ᏂᎦᏪᏍᎨᎢ, ᎦᎸᏉᏗᏳ ᎠᏓᏅᏙ ᎡᎳᏗ ᏄᏛᏁᎴ ᎤᏂᎷᏤᎴ ᏂᎦᏛ ᎠᎾᏛᎩᏍᎩ ᎧᏃᎮᏛ.
pitarasyaitatkathaakathanakaale sarvve. saa. m "srot. r.naamupari pavitra aatmaavaarohat|
45 ᏗᎨᏥᎤᏍᏕᏎᎸᎯᏃ ᎠᏃᎯᏳᎲᏍᎩ ᏂᎦᏛ ᏈᏓ ᏅᏓᎬᏩᏍᏓᏩᏛᏛ ᎤᏣᏘ ᎤᏂᏍᏆᏂᎪᏎᎢ, ᏅᏗᎦᎵᏍᏙᏗᏍᎨ ᏧᎾᏓᎴᏅᏛ ᏴᏫ ᎾᏍᏉ ᎨᏥᏐᏅᏰᎸ ᎨᏥᏁᎸ ᎦᎸᏉᏗᏳ ᎠᏓᏅᏙ.
tata. h pitare. na saarddham aagataastvakchedino vi"svaasino lokaa anyade"siiyebhya. h pavitra aatmani datte sati
46 ᏚᎾᏛᎦᏁᎴᏰᏃ ᏧᏓᎴᏅᏛ ᏓᏂᏬᏂᏍᎬ ᎠᎴ ᎠᏂᎸᏉᏗᏍᎬ ᎤᏁᎳᏅᎯ. ᎿᎭᏉᏃ ᏈᏓ ᎤᏁᏤ ᎯᎠ ᏄᏪᏎᎢ;
te naanaajaatiiyabhaa. saabhi. h kathaa. m kathayanta ii"svara. m pra"sa. msanti, iti d. r.s. tvaa "srutvaa ca vismayam aapadyanta|
47 ᏥᎪ ᎩᎶ ᏳᏅᏍᏙᎯ ᎠᎹ ᎯᎠ ᎾᏍᎩ ᏗᎨᎦᏬᏍᏗᏱ ᎾᏍᎩ ᎾᏍᏉ ᎦᎸᏉᏗᏳ ᎠᏓᏅᏙ ᏥᎨᏥᏁᎸ ᎾᏍᎩᏯ ᎠᏴ ᎡᎩᏁᎸᎢ?
tadaa pitara. h kathitavaan, vayamiva ye pavitram aatmaana. m praaptaaste. saa. m jalamajjana. m ki. m kopi ni. seddhu. m "saknoti?
48 ᏕᎤᏁᏤᎴᏃ ᏗᎨᎦᏬᏍᏗᏱ ᏕᎤᏙᏍᏛ ᎤᎬᏫᏳᎯ. ᎿᎭᏉᏃ ᎬᏩᏔᏲᏎᎴ ᎢᎸᏍᎩ ᏧᏒᎯᏛ ᎤᏪᏗᏱ.
tata. h prabho rnaamnaa majjitaa bhavateti taanaaj naapayat| anantara. m te svai. h saarddha. m katipayadinaani sthaatu. m praarthayanta|

< ᎨᏥᏅᏏᏛ ᏄᎾᏛᏁᎵᏙᎸᎢ 10 >