< ᏣᏂ ᏦᎢᏁ ᎤᏬᏪᎳᏅᎯ 1 >

1 ᎠᏴ ᎠᎢᏛᏐᏅᎯ ᏫᏥᏲᎵᎦ ᎠᏥᎨᏳᎢ ᎦᏯ, ᎾᏍᎩ ᎠᏴ ᏥᎨᏳᎢ.
praaciino. aha. m satyamataad yasmin priiye ta. m priyatama. m gaaya. m prati patra. m likhaami|
2 ᎬᎨᏳᎢ, ᎤᏟ ᎢᎦᎢ ᎠᏆᏚᎵᎭ ᎣᏍᏛ ᏣᏁᏉᏤᏗᏱ ᎠᎴ ᏅᏩᏙᎯᏯᏛ ᏣᎴᏂᏓᏍᏗᏱ, ᎾᏍᎩᏯ ᏣᏓᏅᏙ ᎣᏍᏛ ᎤᏁᏉᏤᎲᎢ.
he priya, tavaatmaa yaad. rk "subhaanvitastaad. rk sarvvavi. saye tava "subha. m svaasthya nca bhuuyaat|
3 ᎤᏣᏔᏅᎯᏰᏃ ᎠᏆᎵᎮᎵᏨᎩ, ᎢᏓᏓᏅᏟ ᎤᏂᎵᏨ ᎠᎴ ᎤᏂᏃᎮᎸ ᏣᏠᎾᏍᏗ ᏂᎨᏒᎾ ᎨᏒᎢ, ᎾᏍᎩ ᎮᏙᎲ ᏚᏳᎪᏛ ᎨᏒᎢ.
bhraat. rbhiraagatya tava satyamatasyaarthatastva. m kiid. rk satyamatamaacarasyetasya saak. sye datte mama mahaanando jaata. h|
4 ᎥᏝ ᎪᎱᏍᏗ ᎤᏟ ᎢᎦᎢ ᎠᏆᎵᎮᎵᏍᏗ ᏍᎩᏯ ᏱᎩ ᏂᎦᎥ ᎠᏆᎵᎮᎵᏍᏗᎬ ᎦᏛᎬᎦ ᏗᏇᏥ ᏚᏳᎪᏛ ᎨᏒ ᎠᏁᏙᎲᎢ.
mama santaanaa. h satyamatamaacarantiitivaarttaato mama ya aanando jaayate tato mahattaro naasti|
5 ᎬᎨᏳᎢ, ᏚᏳᎪᏛ ᎿᎭᏛᏁᎭ ᏂᎦᎥ ᏂᏕᎭᏛᏁᎲ ᎤᎾᎵᎪᎯ ᎠᎴ ᎠᏁᏙᎯ.
he priya, bhraat. rn prati vi"se. satastaan vide"sino bh. rt. rn prati tvayaa yadyat k. rta. m tat sarvva. m vi"svaasino yogya. m|
6 ᎾᏍᎩ ᎤᏂᏃᎮᎸᎯ ᏥᎩ ᏣᏓᎨᏳᎯᏳ ᎨᏒ ᏧᎾᏁᎶᏗ ᎤᎾᏓᏡᎬ ᎠᏂᎦᏔᎲᎢ; ᎢᏳᏃ ᎾᏍᎩ ᏱᏘᏍᏕᎸᎲ ᎠᎾᎢᏒᎢ, ᎤᏁᎳᏅᎯ ᎬᏩᏍᏓᏩᏗᏙᎯ ᎢᏳᎾᏛᏁᏗ, ᎣᏏᏳ ᏅᏔᏛᏁᎵ.
te ca samite. h saak. saat tava pramna. h pramaa. na. m dattavanta. h, aparam ii"svarayogyaruupe. na taan prasthaapayataa tvayaa satkarmma kaari. syate|
7 ᎾᏍᎩᏰᏃ ᏚᏙᎥ ᏅᏧᎵᏍᏙᏔᏅ ᎠᏁᏙᎭ ᎪᎱᏍᏗ ᏂᏓᏂᏂᏟᏍᎬᎾ ᏧᎾᏓᎴᏅᏛ ᏴᏫ.
yataste tasya naamnaa yaatraa. m vidhaaya bhinnajaatiiyebhya. h kimapi na g. rhiitavanta. h|
8 ᎾᏍᎩ ᏱᏅᏗᎦᎵᏍᏙᏗᎭ ᏱᏗᏓᏓᏂᎸᎦ ᎾᏍᎩ ᎢᏳᎾᏍᏗ, ᎾᏍᎩ ᎢᏧᎳᎭ ᏕᎩᎸᏫᏍᏓᏁᎲ ᏱᏗᏍᏕᎵᎭ ᏚᏳᎪᏛ ᎨᏒᎢ.
tasmaad vaya. m yat satyamatasya sahaayaa bhavema tadarthametaad. r"saa lokaa asmaabhiranugrahiitavyaa. h|
9 ᏧᎾᏁᎶᏗ ᎤᎾᏓᏡᎬ Ꮎ ᎦᏥᏲᏪᎳᏁᎸᎩ, ᎠᏎᏃ ᏓᏯᎶᏈ ᎢᎬᏱ ᎤᎴᏗᏱ ᎤᏚᎵᏍᎩ, ᎥᏝ ᏱᏙᎦᏓᏂᎸᎦ.
samiti. m pratyaha. m patra. m likhitavaan kintu te. saa. m madhye yo diyatriphi. h pradhaanaayate so. asmaan na g. rhlaati|
10 ᎾᏍᎩ ᎢᏳᏍᏗ ᎢᏳᏃ ᏫᏯᎩᎷᏨ ᏓᎦᏅᏓᏗ ᏚᎸᏫᏍᏓᏁᎲᎢ, ᎾᏍᎩ ᎤᏲ ᎦᏬᏂᏍᎬᎬᏗ ᏦᎦᏡᏗᎭ, ᎠᎴ ᎥᏝ ᎾᏍᎩᏉ ᏰᎵ ᏳᏰᎸᎭ, ᎥᏝᏰᏃ ᏂᏓᏓᏂᎸᎬᎾᏉ ᎤᏩᏒ ᏱᎩ ᎠᎾᏓᏅᏟ, ᎾᏍᏉᏍᎩᏂ ᏕᎦᏅᏍᏓᏕᎭ ᏗᎬᏩᎾᏓᏂᎸᎢᏍᏗ ᏥᎨᏒᎢ, ᎠᎴ ᏕᎦᏄᎪᏫᏍᎦ ᏧᎾᏁᎶᏗ ᎤᏁᏓᏡᎬ.
ato. aha. m yadopasthaasyaami tadaa tena yadyat kriyate tat sarvva. m ta. m smaarayi. syaami, yata. h sa durvvaakyairasmaan apavadati, tenaapi t. rpti. m na gatvaa svayamapi bhraat. rn naanug. rhlaati ye caanugrahiitumicchanti taan samitito. api bahi. skaroti|
11 ᎬᎨᏳᎢ, ᏞᏍᏗ ᎤᏐᏅ ᎨᏒ ᏱᏣᏍᏓᏩᏛᏎᏍᏗ, ᎣᏍᏛᏍᎩᏂ ᎨᏒ ᎯᏍᏓᏩᏕᎨᏍᏗ. ᎣᏍᏛ ᏧᎸᏫᏍᏓᏁᎯ ᎾᏍᎩ ᎤᏁᎳᏅᎯ ᏅᏓᏳᏓᎴᏅᎯ; ᎤᏲᏍᎩᏂ ᏧᎸᏫᏍᏓᏁᎯ ᎾᏍᎩ ᎥᏝ ᎤᏁᎳᏅᎯ ᎤᎪᎲᎯ ᏱᎩ.
he priya, tvayaa du. skarmma naanukriyataa. m kintu satkarmmaiva| ya. h satkarmmaacaarii sa ii"svaraat jaata. h, yo du. skarmmaacaarii sa ii"svara. m na d. r.s. tavaan|
12 ᏗᎻᏟᏯ ᎾᏂᎥᏉ ᎣᏏᏳ ᎬᏩᏃᎮᎭ, ᎠᎴ ᎾᏍᏉ ᏚᏳᎪᏛ ᎨᏒ ᎣᏏᏳ ᎤᏃᎮᎭ, ᎠᎴ ᎾᏍᏉ ᎠᏴ ᎣᏥᏃᎮᎭ, ᎠᎴ ᎢᏥᎦᏔᎭ ᎣᏥᏃᎮᏍᎬ ᏚᏳᎪᏛ ᎨᏒᎢ.
diimiitriyasya pak. se sarvvai. h saak. syam adaayi vi"se. sata. h satyamatenaapi, vayamapi tatpak. se saak. sya. m dadma. h, asmaaka nca saak. sya. m satyameveti yuuya. m jaaniitha|
13 ᎤᏣᏗ ᎢᏳᏓᎴᎩ ᎠᏉᏪᎶᏗ ᎠᎩᎲᎩ, ᎠᏎᏃ ᎥᏝ ᏗᎪᏪᎶᏗ ᏱᏙᏓᎬᏔᏂ Ꮎ ᏴᏓᎬᏲᏪᎳᏁᎵ;
tvaa. m prati mayaa bahuuni lekhitavyaani kintu masiilekhaniibhyaa. m lekhitu. m necchaami|
14 ᎠᏎᏃ ᎤᏚᎩ ᎠᏋᎭ ᏞᎩᏳ ᎬᎪᏩᏛᏗᏱ, ᎠᎴ ᎿᎭᏉ ᏗᏂᎰᎵ ᏗᎩᏅᏙᏗᏱ ᎩᎾᎵᏃᎮᏗᏱ. ᏅᏩᏙᎯᏯᏛ ᏂᏣᏛᎢᏕᎨᏍᏗ. ᎢᎦᎵᎢ ᏫᎨᏣᏲᎵᎭ. ᎦᎾᏙᎠᏗᏒ ᎩᏲᎵᎸᎭ ᎢᎦᎵᎢ.
acire. na tvaa. m drak. syaamiiti mama pratyaa"saaste tadaavaa. m sammukhiibhuuya paraspara. m sambhaa. si. syaavahe| tava "saanti rbhuuyaat| asmaaka. m mitraa. ni tvaa. m namaskaara. m j naapayanti tvamapyekaikasya naama procya mitrebhyo namaskuru| iti|

< ᏣᏂ ᏦᎢᏁ ᎤᏬᏪᎳᏅᎯ 1 >