< ᏉᎳ ᏧᏬᏪᎳᏅᎯ ᏔᎵᏁ ᏗᎹᏗ ᏧᏬᏪᎳᏁᎸᎯ 1 >

1 ᎠᏴ ᏉᎳ ᎠᎩᏅᏏᏛ ᏥᏌ ᎦᎶᏁᏛ ᏅᏧᎵᏍᏙᏔᏅ ᎤᏁᎳᏅᎯ ᎣᏏ ᎤᏰᎸᏅᎢ, ᎾᏍᎩᏯ ᎠᏚᎢᏍᏛ ᎬᏂᏛ ᎡᎩᏁᏗᏱ, ᎾᏍᎩ ᎦᎶᏁᏛ ᏥᏌ ᏨᏗᏓᎴᎲᏍᎦ;
ख्रीष्टेन यीशुना या जीवनस्य प्रतिज्ञा तामधीश्वरस्येच्छया यीशोः ख्रीष्टस्यैकः प्रेरितः पौलोऽहं स्वकीयं प्रियं धर्म्मपुत्रं तीमथियं प्रति पत्रं लिखामि।
2 ᏫᎬᏲᏪᎳᏏ ᏗᎹᏗ ᎬᎨᏳᎢ ᎠᏇᏥ; ᎬᏩᎦᏘᏯ ᎤᏓᏙᎵᏍᏗ ᎨᏒ ᎠᎴ ᎤᏓᏙᎵᏣᏛ ᎨᏒ ᎠᎴ ᏅᏩᏙᎯᏯᏛ ᏕᏣᎧᎿᎭᏩᏗᏙᎮᏍᏗ ᏅᏓᏳᎾᎵᏍᎪᎸᏔᏅᎯ ᎤᏁᎳᏅᎯ ᎢᎩᏙᏓ ᎠᎴ ᎦᎶᏁᏛ ᏥᏌ ᎢᎦᏤᎵ ᎤᎬᏫᏳᎯ.
तात ईश्वरोऽस्माकं प्रभु र्यीशुख्रीष्टश्च त्वयि प्रसादं दयां शान्तिञ्च क्रियास्तां।
3 ᏥᏯᎵᎡᎵᏤ ᎤᏁᎳᏅᎯ, ᎾᏍᎩ ᏥᏕᏥᏯᏁᎶᏗ, ᎾᏍᎩᏯ ᏗᎩᎦᏴᎵᎨ ᏄᎾᏛᏁᎸᎢ, ᏥᎬᏗᎭ ᎦᏓᎭ ᏂᎨᏒᎾ ᎠᏆᏓᏅᏙ, ᏂᏥᏲᎯᏍᏗᏍᎬᎾ, ᎢᎦ ᎠᎴ ᏒᏃᏱ ᎬᏯᏅᏓᏗᏍᎬ ᎦᏓᏙᎵᏍᏗᏍᎬᎢ,
अहम् आ पूर्व्वपुरुषात् यम् ईश्वरं पवित्रमनसा सेवे तं धन्यं वदनं कथयामि, अहम् अहोरात्रं प्रार्थनासमये त्वां निरन्तरं स्मरामि।
4 ᎾᏍᎩ ᎤᏣᏘ ᎠᏆᏚᎵᏍᎬ ᎬᎪᏩᏛᏗᏱ, ᎠᎴ ᎦᏅᏓᏗᏍᎬ ᏕᏣᏠᏱᎸᎢ ᎾᏍᎩᏃ ᎠᎩᎧᎵᎢᏍᏗᏱ ᎤᎵᎮᎵᏍᏗ ᎨᏒᎢ,
यश्च विश्वासः प्रथमे लोयीनामिकायां तव मातामह्याम् उनीकीनामिकायां मातरि चातिष्ठत् तवान्तरेऽपि तिष्ठतीति मन्ये
5 ᎢᏳᏃ ᎦᏅᏓᏓ ᎤᏠᎾᏍᏗ ᏂᎨᏒᎾ ᎪᎯᏳᏗ ᎨᏒ ᏥᏣᏯᎠ, ᎾᏍᎩ ᎢᎬᏱ ᏧᏯᎥ ᏣᎵᏏ ᎶᏏ ᎠᎴ ᏣᏥ ᏳᏂᏏ, ᎠᎴ ᏄᏜᏓᏏᏛᏒᎾ ᎠᎩᏰᎸᎭ ᏂᎯ ᎾᏍᏉ ᏣᏯᎥᎢ.
तव तं निष्कपटं विश्वासं मनसि कुर्व्वन् तवाश्रुपातं स्मरन् यथानन्देन प्रफल्लो भवेयं तदर्थं तव दर्शनम् आकाङ्क्षे।
6 ᎾᏍᎩ ᎢᏳᏍᏗ ᎬᏯᏅᏓᏗᏍᏗᎭ ᏣᏖᎸᏗᏱ ᎤᏁᎳᏅᎩ ᏣᏁᎸᎯ ᎨᏒᎢ, ᎾᏍᎩ ᏥᏣᏯᎠ, ᎾᏍᎩ ᏕᎬᏯᏏᏔᏛ ᏥᏅᏗᎦᎵᏍᏙᏗᎭ.
अतो हेतो र्मम हस्तार्पणेन लब्धो य ईश्वरस्य वरस्त्वयि विद्यते तम् उज्ज्वालयितुं त्वां स्मारयामि।
7 ᎤᏁᎳᏅᎯᏰᏃ ᎥᏝ ᏱᎩᏁᎸ ᎠᏓᏅᏙ ᎤᏓᏍᎦᏍᏗ, ᎤᎵᏂᎩᏛᏍᎩᏂ ᎠᎴ ᎠᏓᎨᏳᏗ ᎨᏒ ᎠᎴ ᎣᏍᏛ ᎠᏓᏅᏖᏗ ᎨᏒᎢ.
यत ईश्वरोऽस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।
8 ᎾᏍᎩ ᎢᏳᏍᏗ ᏞᏍᏗ ᏯᏕᎰᏍᎨᏍᏗ ᎯᏃᎮᏍᎬ ᎤᎬᏫᏳᎯ ᎢᎦᏤᎵᎦ, ᎠᎴ ᏞᏍᏗ ᏱᏍᏆᏕᎰᏍᎨᏍᏗ ᎠᏴ ᏥᏴᎩ ᎾᏍᎩ ᎤᏤᎵᎦ, ᏤᎳᏗᏍᏗᏍᎨᏍᏗᏍᎩᏂ ᎠᎩᎵᏲᎬ ᎣᏍᏛ ᎧᏃᎮᏛ, ᏣᏍᏕᎵᏍᎨᏍᏗ ᎤᎵᏂᎩᏗ ᎨᏒ ᎤᏁᎳᏅᎯ,
अतएवास्माकं प्रभुमधि तस्य वन्दिदासं मामधि च प्रमाणं दातुं न त्रपस्व किन्त्वीश्वरीयशक्त्या सुसंवादस्य कृते दुःखस्य सहभागी भव।
9 ᎾᏍᎩ ᎢᎩᏍᏕᎸᏛ ᏥᎩ, ᎠᎴ ᎢᎩᏯᏅᏛ ᏥᎩ ᎤᏩᏔᏅᎯ ᎦᎸᏉᏗ ᎠᏓᏯᏅᏗ ᎨᏒᎢ, ᎥᏝ ᎠᏴ ᏕᎩᎸᏫᏍᏓᏁᎲ ᏱᏅᏧᎵᏍᏙᏔᏅ, ᎤᏩᏒᏍᎩᏂ ᎤᏓᏅᏖᎸᎢ ᎠᎴ ᎬᏩᎦᏘᏯ ᎤᏓᏙᎵᏍᏗ ᎨᏒ ᏅᏧᎵᏍᏙᏔᏅ, ᎾᏍᎩ ᎢᎩᏁᎸᎯ ᏥᎩ ᏅᏧᏓᎴᏅᎲᎾ, ᏥᏌ ᎦᎶᏁᏛ ᎨᏒ ᎢᏳᏍᏗ, (aiōnios g166)
सोऽस्मान् परित्राणपात्राणि कृतवान् पवित्रेणाह्वानेनाहूतवांश्च; अस्मत्कर्म्महेतुनेति नहि स्वीयनिरूपाणस्य प्रसादस्य च कृते तत् कृतवान्। स प्रसादः सृष्टेः पूर्व्वकाले ख्रीष्टेन यीशुनास्मभ्यम् अदायि, (aiōnios g166)
10 ᎪᎯᏃ ᎨᏒ ᎬᏂᎨᏒ ᎢᎬᏁᎸᎯ ᎾᏍᎩ ᎤᎾᏄᎪᏥᎸ ᎢᎩᏍᏕᎵᏍᎩ ᏥᏌ ᎦᎶᏁᏛ, ᎾᏍᎩ ᎤᏲᏍᏔᏅᎯ ᏥᎩ ᎠᏲᎱᎯᏍᏗ ᎨᏒ, ᎠᎴ ᎤᎾᏄᎪᏫᏒᎯ ᏥᎩ ᎬᏂᏛ ᎠᎴ ᎠᏲᎱᎯᏍᏗ ᏂᎨᏒᎾ ᎨᏒ, ᎣᏍᏛ ᎧᏃᎮᏛ ᎬᏔᏅᎯ,
किन्त्वधुनास्माकं परित्रातु र्यीशोः ख्रीष्टस्यागमनेन प्राकाशत। ख्रीष्टो मृत्युं पराजितवान् सुसंवादेन च जीवनम् अमरताञ्च प्रकाशितवान्।
11 ᎾᏍᎩ ᎠᏴ ᎥᎩᏁᏤᎸᎯ ᎦᎵᏥᏙᎲᏍᎩ ᎠᎴ ᎥᎩᏅᏏᏛ ᎠᎴ ᏗᎦᏥᏰᏲᎲᏍᎩ ᏧᎾᏓᎴᏅᏛ ᏴᏫ.
तस्य घोषयिता दूतश्चान्यजातीयानां शिक्षकश्चाहं नियुक्तोऽस्मि।
12 ᎾᏍᎩ ᎾᏍᏉ ᏅᏗᎦᎵᏍᏙᏗᎭ ᎯᎠ ᎾᏍᎩ ᏧᏓᎴᏅᏛ ᏥᎩᎵᏲᎦ; ᎠᏎᏃ ᎥᏝ ᏱᎦᏕᎣᏍᎦ; ᏥᎦᏔᎭᏰᏃ ᎾᏍᎩ ᏥᏥᏯᎵᏍᎦᏍᏙᏔᏅ, ᎠᎴ ᎤᎵᏂᎩᏗᏳ ᎠᏉᎯᏳᎭ ᏰᎵᏉ ᎬᏩᏍᏆᏂᎪᏙᏗ ᎨᏒ ᎾᏍᎩ ᏥᏥᏯᎨᏅᏴ ᎬᏂ ᎾᎯᏳ ᎢᎦ ᎠᏍᏆᎸᎲᎭ.
तस्मात् कारणात् ममायं क्लेशो भवति तेन मम लज्जा न जायते यतोऽहं यस्मिन् विश्वसितवान् तमवगतोऽस्मि महादिनं यावत् ममोपनिधे र्गोपनस्य शक्तिस्तस्य विद्यत इति निश्चितं जानामि।
13 ᏕᏣᏂᏴᏎᏍᏗ ᎾᏍᎩ ᏗᏣᏟᎶᏍᏔᏅᎯ ᎣᏍᏛ ᎧᏃᎮᏛ ᎾᏍᎩ ᏍᏆᏛᎦᏁᎸᎯ ᏥᎩ, ᎲᏗᏍᎨᏍᏗ ᎪᎯᏳᏗ ᎨᏒ ᎠᎴ ᎠᏓᎨᏳᏗ ᎨᏒ ᎾᏍᎩ ᎦᎶᏁᏛ ᏥᏌ ᏅᏓᏳᏓᎴᏅᎯ.
हितदायकानां वाक्यानाम् आदर्शरूपेण मत्तः श्रुताः ख्रीष्टे यीशौ विश्वासप्रेम्नोः कथा धारय।
14 ᎾᏍᎩ Ꮎ ᎣᏍᏛ ᏤᏣᎨᏅᏴ ᏣᏍᏆᏂᎪᏕᏍᏗ, ᏣᏍᏕᎵᏍᎨᏍᏗ ᎦᎸᏉᏗᏳ ᎠᏓᏅᏙ ᎾᏍᎩ ᏥᎩᏯᎠ.
अपरम् अस्मदन्तर्वासिना पवित्रेणात्मना तामुत्तमाम् उपनिधिं गोपय।
15 ᎯᎠ ᎾᏍᎩ ᎯᎦᏔᎭ, ᏂᎦᏛ ᎡᏏᏱ ᎠᏁᎯ ᎬᏋᏕᏨᎢ, ᎾᏍᎩ ᎤᎾᏓᏑᏯ ᏆᏤᎳ ᎠᎴ ᎭᎹᏥᏂ.
आशियादेशीयाः सर्व्वे मां त्यक्तवन्त इति त्वं जानासि तेषां मध्ये फूगिल्लो हर्म्मगिनिश्च विद्येते।
16 ᎤᎬᏫᏳᎯ ᏧᏁᏗ ᎨᏎᏍᏗ ᎤᏓᏙᎵᏍᏗ ᎨᏒ ᏚᏓᏘᎿᎭᎥ ᎣᏁᏏᏉᎳ, ᏯᏃᏰᏃ ᎠᎩᎦᎵᏍᏓᏗᏍᎬᎩ, ᎠᎴ ᎥᏝ ᏯᏉᏕᎰᎯᏎᎮ ᎠᏆᏤᎵ ᏧᏓᏕᏒᏛ;
प्रभुरनीषिफरस्य परिवारान् प्रति कृपां विदधातु यतः स पुनः पुन र्माम् आप्यायितवान्
17 ᎶᎻᏍᎩᏂ ᎤᏪᏙᎸ ᎤᎵᏂᎩᏛ ᎠᎩᏲᎸᎩ, ᎠᎴ ᎠᎩᏩᏛᎲᎩ.
मम शृङ्खलेन न त्रपित्वा रोमानगरे उपस्थितिसमये यत्नेन मां मृगयित्वा ममोद्देशं प्राप्तवान्।
18 ᎤᎬᏫᏳᎯ ᎤᏁᏗ ᎨᏎᏍᏗ ᎤᏩᏛᏗᏱ ᎤᏓᏙᎵᏍᏗ ᎨᏒ ᎤᎬᏫᏳᎯ ᎾᎯᏳ ᎢᎦ. ᎠᎴ ᏂᎦᎥ ᎠᎩᏍᏕᎸᎯᏙᎸ ᎡᏈᏌ ᎣᏏᏳ ᎯᎦᏔᎭ.
अतो विचारदिने स यथा प्रभोः कृपाभाजनं भवेत् तादृशं वरं प्रभुस्तस्मै देयात्। इफिषनगरेऽपि स कति प्रकारै र्माम् उपकृतवान् तत् त्वं सम्यग् वेत्सि।

< ᏉᎳ ᏧᏬᏪᎳᏅᎯ ᏔᎵᏁ ᏗᎹᏗ ᏧᏬᏪᎳᏁᎸᎯ 1 >