< ᏈᏓ ᎢᎬᏱᏱ ᎤᏬᏪᎳᏅᎯ 5 >

1 ᏗᎨᎦᏁᎶᏗ ᏥᎨᏣᏓᏑᏯ ᎦᏥᏔᏲᏎᎭ, ᎠᏴ ᎾᏍᏉ ᏨᏆᏁᎶᏗ ᎠᎴ ᏥᎦᏔᎯ ᏥᏌ ᎦᎶᏁᏛ ᎤᎩᎵᏲᏨᎢ, ᎠᎴ ᎾᏍᏉ ᎠᏇᏔᏗᏍᏗᏍᎩ ᎦᎸᏉᏗᏳ ᎬᏂᎨᏒ ᎢᎬᏁᏗ ᏥᎩ —
ख्रीष्टस्य क्लेशानां साक्षी प्रकाशिष्यमाणस्य प्रतापस्यांशी प्राचीनश्चाहं युष्माकं प्राचीनान् विनीयेदं वदामि।
2 ᏕᏤᎶᎮᏍᏗ ᎤᎾᏓᏡᎬ ᎤᏁᎳᏅᎯ ᏧᏤᎵᎦ ᏥᎨᏣᏓᏑᏯ, ᏕᏥᎦᏘᏰᏍᏗ, ᎥᏞᏍᏗ ᎣᏏᏳ ᏂᏥᏰᎸᏒᎾ ᎣᏏᏳᏍᎩᏂ ᎢᏥᏰᎸᎯ ᎨᏎᏍᏗ, ᎠᎴ ᎥᏞᏍᏗ ᏧᎬᏩᎶᏗ ᎢᏥᎬᎥᏍᎬ ᏱᏅᏗᎦᎵᏍᏙᏗᏍᎨᏍᏗ, ᎣᏏᏳᏍᎩᏂ ᎢᏥᏰᎸᏒ ᏅᏗᎦᎵᏍᏙᏗᏍᎨᏍᏗ;
युष्माकं मध्यवर्त्ती य ईश्वरस्य मेषवृन्दो यूयं तं पालयत तस्य वीक्षणं कुरुत च, आवश्यकत्वेन नहि किन्तु स्वेच्छातो न व कुलोभेन किन्त्विच्छुकमनसा।
3 ᎠᎴ ᏕᏥᎦᏘᏴ [ ᎤᏁᎳᏅᎯ ] ᏧᏤᎵᎦ ᏞᏍᏗ ᎤᏂᎬᏫᏳᎯ ᎾᎾᏛᏁᎲ ᏱᏂᏣᏛᏁᎮᏍᏗ, ᎦᎨᏣᏕᎶᏆᎡᏗᏍᎩᏂ ᎨᏎᏍᏗ ᎾᏍᎩ ᎤᎾᏓᏡᎬᎢ.
अपरम् अंशानाम् अधिकारिण इव न प्रभवत किन्तु वृन्दस्य दृष्टान्तस्वरूपा भवत।
4 ᏄᎬᏫᏳᏒᏃ ᎠᏫ-ᏗᎦᏘᏯ ᎦᎾᏄᎪᏥᎸᎭ ᎡᏥᏅᏁᏗ ᎨᏎᏍᏗ ᎦᎸᏉᏗ ᎠᎵᏍᏚᎶ ᎠᏍᎪᎸᎩ ᏂᎨᏒᎾ.
तेन प्रधानपालक उपस्थिते यूयम् अम्लानं गौरवकिरीटं लप्स्यध्वे।
5 ᏂᎯ ᎾᏍᏉ ᎢᏥᏫᏅ ᏕᏦᎯᏳᏎᏍᏗ ᏧᎾᏛᏐᏅᎯ; ᎥᎥ, ᏂᏥᎥᎢ ᏕᏣᏓᏙᎯᏳᏎᏍᏗ, ᎠᎴ ᎢᏣᏄᏬᏍᏕᏍᏗ ᎤᏓᏙᎵᏍᏗ ᎠᏓᏅᏓᏗᏍᏗ ᎨᏒᎢ; ᎤᏁᎳᏅᎯᏰᏃ ᎤᎾᏢᏉᏗ ᏓᏡᏗᏍᎪᎢ, ᎤᎾᏓᏙᎵᏍᏗᏍᎩᏂ ᎬᏩᎦᏗᏯ ᎤᏓᏙᎵᏍᏗ ᎨᏒ ᏓᎵᏍᎪᎸᏓᏁᎰᎢ.
हे युवानः, यूयमपि प्राचीनलोकानां वश्या भवत सर्व्वे च सर्व्वेषां वशीभूय नम्रताभरणेन भूषिता भवत, यतः, आत्माभिमानिलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः।
6 ᎾᏍᎩ ᎢᏳᏍᏗ ᎢᏣᏓᏙᎵᏍᏗ ᎨᏎᏍᏗ ᎤᏁᎳᏅᎯ ᎤᎵᏂᎩᏛ ᎤᏬᏰᏂ ᎭᏫᏂᏗᏢ ᏂᏣᏛᎾᏕᎬᎢ, ᎾᏍᎩᏃ ᎨᏥᏌᎳᏙᏗ ᎨᏎᏍᏗ ᎠᏎᎸᎯ ᎨᏒ ᎾᎯᏳᎢ.
अतो यूयम् ईश्वरस्य बलवत्करस्याधो नम्रीभूय तिष्ठत तेन स उचितसमये युष्मान् उच्चीकरिष्यति।
7 ᎠᎴ ᎾᏍᎩ ᏂᎦᏗᏳ ᎤᏪᎵᎯᏍᏗ ᎢᏤᎲ ᏤᏥᏲᎯᏏ, ᎾᏍᎩᏰᏃ ᎢᏣᏓᏅᏖᏍᎪᎢ.
यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।
8 ᎢᏣᎵᏏᎾᎯᏍᏗ ᎨᏎᏍᏗ, ᎢᏥᏯᏫᏍᎨᏍᏗ, ᎢᏣᏡᏗᏍᎩᏰᏃ ᎠᏍᎩᎾ, ᏢᏓᏥ ᎤᏃᏕᎾ ᎤᏪᎷᎩ ᎾᏍᎩᏯ ᎡᏙᎭ ᏚᏲᎭ ᏧᏪᏰᏍᏗ.
यूयं प्रबुद्धा जाग्रतश्च तिष्ठत यतो युष्माकं प्रतिवादी यः शयतानः स गर्ज्जनकारी सिंह इव पर्य्यटन् कं ग्रसिष्यामीति मृगयते,
9 ᎾᏍᎩ ᏤᏣᏟᏴᏏ, ᎤᎵᏂᎩᏛ ᎨᏎᏍᏗ ᎢᏦᎯᏳᏒᎢ, ᎢᏥᎦᏔᎭᏰᏃ ᎤᏠᏱ ᎠᎩᎵᏲᎢᏍᏗ ᎨᏒ ᎠᏂᎧᎵᎢᎲ ᎢᏣᎵᏅᏟ ᎡᎶᎯ ᏣᏁᎭ.
अतो विश्वासे सुस्थिरास्तिष्ठन्तस्तेन सार्द्धं युध्यत, युष्माकं जगन्निवासिभ्रातृष्वपि तादृशाः क्लेशा वर्त्तन्त इति जानीत।
10 ᎠᏗᎾ ᎤᏁᎳᏅᎯ ᎤᏣᏔᏅᎯ ᎤᏓᏙᎵᏣᏘ ᎾᏍᎩ ᎢᎩᏯᏅᏛ ᏥᎩ ᎤᏤᎵ ᎤᎵᏍᏆᏗᏍᏗ ᏂᎨᏒᎾ ᎦᎸᏉᏗᏳ ᎨᏒ ᏫᎩᎷᎯᏍᏗᏱ, ᏥᏌ ᎦᎶᏁᏛ ᎠᎬᏗᏍᎬᎢ, ᎾᏍᎩ ᏞᎦ ᎢᏥᎩᎵᏲᏨᎯ ᎨᏎᏍᏗ, ᏂᏥᎪᎸᎾ ᏫᏂᏨᎦ, ᎠᎴ ᏫᏣᎵᏂᎪᎯᏍᏓ, ᎠᎴ ᎢᏣᎵᏂᎩᏛ ᏫᏂᏨᎦ, ᎠᎴ ᎦᏰᏥᏖᎸᏗ ᏂᎨᏒᎾ ᏫᏂᏨᎦ. (aiōnios g166)
क्षणिकदुःखभोगात् परम् अस्मभ्यं ख्रीष्टेन यीशुना स्वकीयानन्तगौरवदानार्थं योऽस्मान् आहूतवान् स सर्व्वानुग्राहीश्वरः स्वयं युष्मान् सिद्धान् स्थिरान् सबलान् निश्चलांश्च करोतु। (aiōnios g166)
11 ᎾᏍᎩ ᎤᏤᎵ ᎨᏎᏍᏗ ᎦᎸᏉᏗᏳ ᎨᏒ ᎠᎴ ᎤᎬᏫᏳᎯ ᎨᏒ ᏂᎪᎯᎸ ᎤᎵᏍᏆᏗᏍᏗ ᏂᎨᏒᎾ. ᎡᎺᏅ. (aiōn g165)
तस्य गौरवं पराक्रमश्चानन्तकालं यावद् भूयात्। आमेन्। (aiōn g165)
12 ᎢᏨᏲᏪᎳᏏ ᎦᏲᎵ ᏏᎷᏪᏂ ᎤᏅᏍᏗ ᎾᏍᎩ ᎦᎳᏏᏛᏗ ᏂᎨᏒᎾ ᎢᏣᎵᏅᏟ ᎦᏓᏅᏖᏍᎬᎢ, ᎢᏒᏔᏲᏎᎭ, ᎠᎴ ᎬᏂᎨᏒ ᏂᏨᏴᏁᎭ ᎾᏍᎩ ᎯᎠ ᎾᎿᎭᏥᏕᏥᏙᎦ ᎤᏙᎯᏳᏒ ᎤᏁᎳᏅᎯ ᎤᏓᏙᎵᏍᏗ ᎨᏒᎢ.
यः सिल्वानो (मन्ये) युष्माकं विश्वास्यो भ्राता भवति तद्वाराहं संक्षेपेण लिखित्वा युष्मान् विनीतवान् यूयञ्च यस्मिन् अधितिष्ठथ स एवेश्वरस्य सत्यो ऽनुग्रह इति प्रमाणं दत्तवान्।
13 ᏓᏓᎶᏂ ᎠᏁᎯ ᎨᎦᏑᏰᏛ ᏂᎯ ᎡᏣᏑᏰᏛ ᎨᏒ ᎾᏍᎩᏯᎢ ᏫᎨᏥᏲᎵᎭ, ᎠᎴ ᎾᏍᏉ ᎹᎦ ᎠᏇᏥ.
युष्माभिः सहाभिरुचिता या समिति र्बाबिलि विद्यते सा मम पुत्रो मार्कश्च युष्मान् नमस्कारं वेदयति।
14 ᏕᏣᏓᏲᎵᎸᎭ ᎢᏨᏔᏅᎭ ᎠᏓᎨᏳᏗ ᏗᏓᏙᏪᏙᎥᏍᏗ ᎨᏒᎢ. ᏅᏩᏙᎯᏯᏛ ᎢᏤᎳᏗᏙᎮᏍᏗ ᏂᏥᎥ ᏥᏌ ᎦᎶᏁᏛ ᎡᏥᏯᎢ. ᎡᎺᏅ
यूयं प्रेमचुम्बनेन परस्परं नमस्कुरुत। यीशुख्रीष्टाश्रितानां युष्माकं सर्व्वेषां शान्ति र्भूयात्। आमेन्।

< ᏈᏓ ᎢᎬᏱᏱ ᎤᏬᏪᎳᏅᎯ 5 >