< ᏣᏂ ᎢᎬᏱᏱ ᎤᏬᏪᎳᏅᎯ 2 >

1 ᏗᏥᏲᎵ ᏗᏇᏥ, ᎯᎠ ᎾᏍᎩ ᎢᏨᏲᏪᎳᏁᎭ, ᎢᏥᏍᎦᏅᎢᏍᏗᏱ ᏂᎨᏒᎾ. ᎢᏳᏃ ᎩᎶ ᏯᏍᎦᏅᎦ, ᎢᎨᎭ ᏗᎪᎯᏍᏓᏁᎯ ᎠᎦᏴᎵᎨ ᎡᎲᎢ, ᏥᏌ ᎦᎶᏁᏛ ᎾᏍᎦᏅᎾ.
हे प्रियबालकाः, युष्माभि र्यत् पापं न क्रियेत तदर्थं युष्मान् प्रत्येतानि मया लिख्यन्ते। यदि तु केनापि पापं क्रियते तर्हि पितुः समीपे ऽस्माकं एकः सहायो ऽर्थतो धार्म्मिको यीशुः ख्रीष्टो विद्यते।
2 ᎠᎴ ᎾᏍᎩ ᎠᎵᏍᎪᎸᏔᏅᎯ ᎠᎫᏴᏙᏗ ᎠᏴ ᎢᎩᏍᎦᏅᏨᎢ, ᎠᎴ ᎥᏝ ᎠᏴᏉ ᎢᎬᏒ ᎢᎩᏍᎦᏅᏨᎢ, ᎾᏍᏉᏍᎩᏂ ᎡᎶᎯ ᏂᎬᎾᏛᎢ.
स चास्माकं पापानां प्रायश्चित्तं केवलमस्माकं नहि किन्तु लिखिलसंसारस्य पापानां प्रायश्चित्तं।
3 ᎯᎠᏃ ᎾᏍᎩ ᎢᏓᏙᎴᎰᎯᏍᏗᎭ ᎡᏗᎦᏔᎲᎢ, ᎾᏍᎩ ᏱᏗᎩᏍᏆᏂᎪᏗ ᏧᏤᎵ ᏗᎧᎿᎭᏩᏛᏍᏗ.
वयं तं जानीम इति तदीयाज्ञापालनेनावगच्छामः।
4 ᎩᎶ ᏥᎦᏔᎭ ᎠᏗᏍᎩ, ᎠᏎᏃ ᏂᏚᏍᏆᏂᎪᏛᎾ ᏱᎩ ᏧᏤᎵ ᏗᎧᎿᎭᏩᏛᏍᏗ, ᎾᏍᎩ ᎦᏰᎪᎩ ᎠᎴ ᎤᏙᎯᏳᎯ ᎨᏒ ᏄᏪᎲᎾ.
अहं तं जानामीति वदित्वा यस्तस्याज्ञा न पालयति सो ऽनृतवादी सत्यमतञ्च तस्यान्तरे न विद्यते।
5 ᎩᎶᏍᎩᏂ ᏳᏍᏆᏂᎪᏗ ᎾᏍᎩ ᎤᏁᏨᎯ, ᎾᏍᎩ ᎤᏙᎯᏳᎯᏯ ᎤᏁᎳᏅᎯ ᎠᎨᏳᏗ ᎨᏒ ᎤᎧᎵᏨᎯ ᎨᏐᎢ: ᎾᏍᎩ ᎯᎠ ᎢᏓᏙᎴᎰᎯᏍᏗᎭ ᎡᏗᏯᎥᎢ.
यः कश्चित् तस्य वाक्यं पालयति तस्मिन् ईश्वरस्य प्रेम सत्यरूपेण सिध्यति वयं तस्मिन् वर्त्तामहे तद् एतेनावगच्छामः।
6 ᎩᎶ [ ᏥᏌ ] ᏥᏯᎠ ᏯᏗᎭ, [ ᏥᏌ ] ᎤᏪᏙᎸ ᎾᏍᎩᏯ ᎾᏍᏉ ᏰᏙᎭ.
अहं तस्मिन् तिष्ठामीति यो गदति तस्येदम् उचितं यत् ख्रीष्टो यादृग् आचरितवान् सो ऽपि तादृग् आचरेत्।
7 ᎢᏓᏓᏅᏟ, ᎥᏝ ᎢᏤ ᏗᎧᎿᎭᏩᏛᏍᏗ ᏱᏨᏲᏪᎳᏁᎭ, ᎤᏪᏘᏉᏍᎩᏂ ᏗᎧᎿᎭᏩᏛᏍᏗ ᎾᏍᎩ ᏥᏥᎲᎩ ᏗᏓᎴᏂᏍᎬᎢ; ᎤᏪᏘ ᏗᎧᎿᎭᏩᏛᏍᏗ ᎾᏍᎩᏉ ᎧᏃᎮᏛ ᏗᏓᎴᏂᏍᎬ ᏅᏓᎬᏩᏓᎴᏅᏛ ᏥᏁᏣᏛᎩᏍᎪᎢ.
हे प्रियतमाः, युष्मान् प्रत्यहं नूतनामाज्ञां लिखामीति नहि किन्त्वादितो युष्माभि र्लब्धां पुरातनामाज्ञां लिखामि। आदितो युष्माभि र्यद् वाक्यं श्रुतं सा पुरातनाज्ञा।
8 ᎠᎴᏬ, ᎢᏤ ᏗᎧᎿᎭᏩᏛᏍᏗ ᎢᏨᏲᏪᎳᏁᎭ, ᎾᏍᎩ ᎤᏙᎯᏳᎭ [ ᎦᎶᏁᏛ ] ᎨᏒᎢ ᎠᎴ ᏂᎯ ᎨᏒᎢ; ᎤᎵᏏᎬᏰᏃ ᎤᎶᏐᏅ, ᎿᎭᏉᏃ ᏚᏳᎪᏛ ᎢᎦᎦᏘ ᏚᎸᏌᏛ.
पुनरपि युष्मान् प्रति नूतनाज्ञा मया लिख्यत एतदपि तस्मिन् युष्मासु च सत्यं, यतो ऽन्धकारो व्यत्येति सत्या ज्योतिश्चेदानीं प्रकाशते;
9 ᎩᎶ ᎢᎦᎦᏛ ᎨᎠ ᏯᏗᎭ, ᏗᎾᏓᏅᏟᏃ ᏯᏍᎦᎦ, ᎤᎵᏏᎬᏉ ᎡᎭ ᎩᎳᎯᏳ.
अहं ज्योतिषि वर्त्त इति गदित्वा यः स्वभ्रातरं द्वेष्टि सो ऽद्यापि तमिस्रे वर्त्तते।
10 ᎩᎶ ᏗᎾᏓᏅᏟ ᏳᎨᏳᎭ ᎢᎦᎦᏛ ᎡᎭ, ᎥᏝ ᎠᎴ ᎪᎱᏍᏗ ᎠᏓᏙᏕᏍᏗᏍᎩ ᏳᏪᎭ.
स्वभ्रातरि यः प्रीयते स एव ज्योतिषि वर्त्तते विघ्नजनकं किमपि तस्मिन् न विद्यते।
11 ᏗᎾᏓᏅᏟᏍᎩᏂ ᎠᏍᎦᎩ ᎤᎵᏏᎬᏉ ᎡᎭ, ᎠᎴ ᎤᎵᏏᎬᏉ ᎡᏙᎭ, ᎥᏝ ᎠᎴ ᏯᎦᏔᎭ ᏩᎦᏛᎢ, ᎤᎵᏏᎬᏰᏃ ᏚᎨᏩᏛ.
किन्तु स्वभ्रातरं यो द्वेष्टि स तिमिरे वर्त्तते तिमिरे चरति च तिमिरेण च तस्य नयने ऽन्धीक्रियेते तस्मात् क्क यामीति स ज्ञातुं न शक्नोति।
12 ᎢᏨᏲᏪᎳᏁᎭ ᏗᏥᏲᎵ ᎢᏥᏍᎦᏅᏨᏰᏃ ᎡᏥᏙᎵᏨ ᏅᏧᎵᏍᏙᏔᏅ ᏥᏌ ᏕᎤᏙᎥᎢ.
हे शिशवः, यूयं तस्य नाम्ना पापक्षमां प्राप्तवन्तस्तस्माद् अहं युष्मान् प्रति लिखामि।
13 ᎢᏨᏲᏪᎳᏁᎭ ᎢᏥᎦᏴᎵᎨᎢ, ᎡᏥᎦᏙᎥᏒᏰᏃ ᏗᏓᎴᏂᏍᎬ ᏅᏓᎬᏩᏓᎴᏅᏛ ᏤᎭ. ᎢᏨᏲᏪᎳᏁᎭ ᎢᏥᏫᏅ, ᎡᏥᏎᎪᎩᏒᏰᏃ ᎤᏁᎫᏥᏛ. ᎢᏨᏲᏪᎳᏁᎭ ᏗᏥᏲᎵ, ᎡᏥᎦᏙᎥᏒᏰᏃ ᎠᎦᏴᎵᎨᎢ.
हे पितरः, य आदितो वर्त्तमानस्तं यूयं जानीथ तस्माद् युष्मान् प्रति लिखामि। हे युवानः यूयं पापत्मानं जितवन्तस्तस्माद् युष्मान् प्रति लिखामि। हे बालकाः, यूयं पितरं जानीथ तस्मादहं युष्मान् प्रति लिखितवान्।
14 ᎢᏨᏲᏪᎳᏏ ᎢᏥᎦᏴᎵᎨᎢ, ᎡᏥᎦᏙᎥᏒᏰᏃ ᏗᏓᎴᏂᏍᎬ ᏅᏓᎬᏩᏓᎴᏅᏛ ᏤᎭ. ᎢᏨᏲᏪᎳᏏ ᎢᏥᏫᏅ, ᏗᏣᎵᏂᎩᏗᏳᏰᏃ, ᎠᎴ ᎧᏃᎮᏛ ᎤᏁᎳᏅᎯ ᎤᏤᎵᎦ ᎢᏥᏯᎠ, ᎠᎴ ᎡᏥᏎᎪᎩᏒ ᎤᏁᏧᏥᏛ.
हे पितरः, आदितो यो वर्त्तमानस्तं यूयं जानीथ तस्माद् युष्मान् प्रति लिखितवान्। हे युवानः, यूयं बलवन्त आध्वे, ईश्वरस्य वाक्यञ्च युष्मदन्तरे वर्तते पापात्मा च युष्माभिः पराजिग्ये तस्माद् युष्मान् प्रति लिखितवान्।
15 ᏞᏍᏗ ᏱᏥᎨᏳᏎᏍᏗ ᎡᎶᎯ, ᎠᎴ ᎪᎱᏍᏗ ᎡᎶᎯ ᎡᎯ. ᎢᏳᏃ ᎩᎶ ᎡᎶᎯ ᏳᎨᏳᎭ, ᎥᏝ ᏱᎬᏩᎨᏳᎭ ᎠᎦᏴᎵᎨᎢ.
यूयं संसारे संसारस्थविषयेषु च मा प्रीयध्वं यः संसारे प्रीयते तस्यान्तरे पितुः प्रेम न तिष्ठति।
16 ᏥᏄᏓᎴᏰᏃ ᎡᎶᎯ ᏤᎭ, ᎠᏰᎸ ᎤᏚᎸᏗ ᏥᎩ, ᎠᎴ ᏨᎦᏙᎵ ᎤᏙᎸᏗ ᏥᎩ, ᎠᎴ ᎠᏢᏉᏗ ᎠᎴᏂᏓᏍᏗᏱ, ᎾᏍᎩ ᎥᏝ ᎠᎦᏴᎵᎨᏍᏛᏱ ᏅᏓᏳᏓᎴᏅᎯ ᏱᎩ, ᎡᎶᎯᏉᏍᎩᏂ ᎤᏓᎴᏅᎯ.
यतः संसारे यद्यत् स्थितम् अर्थतः शारीरिकभावस्याभिलाषो दर्शनेन्द्रियस्याभिलाषो जीवनस्य गर्व्वश्च सर्व्वमेतत् पितृतो न जायते किन्तु संसारदेव।
17 ᎠᎴ ᎡᎶᎯ ᎦᎶᏐᎲᏍᎦ, ᎠᎴ ᎾᏍᎩ ᎾᎿᎭᎠᏚᎸᏗ ᎨᏒᎢ, ᎾᏍᎩᏍᎩᏂ Ꮎ ᎤᏁᎳᏅᎯ ᎠᏓᏅᏖᏍᎬ ᏧᎸᏫᏍᏓᏁᎯ ᏂᎪᎯᎸ ᎡᎭ. (aiōn g165)
संसारस्तदीयाभिलाषश्च व्यत्येति किन्तु य ईश्वरस्येष्टं करोति सो ऽनन्तकालं यावत् तिष्ठति। (aiōn g165)
18 ᏗᏥᏲᎵ, ᎿᎭᏉ ᎤᎵᏍᏆᎸᏗ, ᎢᏣᏛᎦᏅᎯᏃ ᏥᎩ ᎤᎷᎯᏍᏗᏱ ᎦᎶᏁᏛ-ᎠᏡᏗᏍᎩ, ᎠᎴ ᎪᎯ ᎨᏒ ᎤᏂᏣᏔ ᎦᎶᏁᏛ-ᎠᎾᏡᏗᏍᎩ; ᎾᏍᎩ ᎢᏳᏍᏗ ᎢᏗᎦᏔᎭ ᎤᎵᏍᏆᎸᏗ ᎨᏒᎢ.
हे बालकाः, शेषकालोऽयं, अपरं ख्रीष्टारिणोपस्थाव्यमिति युष्माभि र्यथा श्रुतं तथा बहवः ख्रीष्टारय उपस्थितास्तस्मादयं शेषकालोऽस्तीति वयं जानीमः।
19 ᎨᎦᏙᏣᎳᎡᎸᎩ, ᎠᏎᏃ ᎥᏝ ᎾᎿᎭᎠᏁᎳ ᏱᎨᏎᎢ, ᎢᏳᏰᏃ ᎾᎿᎭᎠᏁᏔ ᏱᎨᏎᎢ, ᎠᏎ ᏱᏂᎬᏩᎾᏛᏁᎢ, ᎠᏎᏃ [ ᎤᎾᏙᏣᎴᏒᎩ ] ᎬᏂᎨᏒ ᎢᏳᎾᎵᏍᏙᏗᏱ ᎾᎿᎭᏂᎦᏛ ᎠᏁᎳ ᏂᎨᏒᎾ ᎨᏒᎢ.
ते ऽस्मन्मध्यान् निर्गतवन्तः किन्त्वस्मदीया नासन् यद्यस्मदीया अभविष्यन् तर्ह्यस्मत्सङ्गे ऽस्थास्यन्, किन्तु सर्व्वे ऽस्मदीया न सन्त्येतस्य प्रकाश आवश्यक आसीत्।
20 ᏂᎯᏍᎩᏂ ᎾᏍᎦᏅᎾ ᎢᏥᎶᏁᎥ, ᎠᎴ ᎢᏥᎦᏔᎯᏳ ᏂᎦᎥᎢ.
यः पवित्रस्तस्माद् यूयम् अभिषेकं प्राप्तवन्तस्तेन सर्व्वाणि जानीथ।
21 ᎯᎠ ᏥᏨᏲᏪᎳᏏ ᎥᏝ ᏱᏅᏓᎦᎵᏍᏙᏓ ᏂᏥᎦᏔᎲᎾ ᎨᏒ ᏚᏳᎪᏛᎢ, ᎢᏥᎦᏔᎯᏳᏍᎩᏂ ᎨᏒᎢ, ᎠᎴ ᎢᏥᎦᏔᎯᏳ ᎨᏒ ᏂᎦᎥ ᎦᏰᎪᎩ ᎧᏃᎮᏛ ᏚᏳᎪᏛ ᏅᏓᏳᏓᎴᏅᎯ ᏂᎨᏒᎾ ᎨᏒᎢ.
यूयं सत्यमतं न जानीथ तत्कारणाद् अहं युष्मान् प्रति लिखितवान् तन्नहि किन्तु यूयं तत् जानीथ सत्यमताच्च किमप्यनृतवाक्यं नोत्पद्यते तत्कारणादेव।
22 ᎦᎪ ᎦᏰᎪᎩ, ᎢᏳᏃ ᎾᏍᎩ ᏂᎨᏒᎾ ᏱᎩ Ꮎ ᎠᏓᏱᎯ ᏥᏌ ᎦᎶᏁᏛ ᎨᏒᎢ. ᎾᏍᎩ Ꮎ ᎦᎶᏁᏛᎠᏡᏗᏍᎩ, ᎠᏓᏱᎯ ᎠᎦᏴᎵᎨᎢ ᎠᎴ ᎤᏪᏥ.
यीशुरभिषिक्तस्त्रातेति यो नाङ्गीकरोति तं विना को ऽपरो ऽनृतवादी भवेत्? स एव ख्रीष्टारि र्यः पितरं पुत्रञ्च नाङ्गीकरोति।
23 ᎩᎶ [ ᎤᏁᎳᏅᎯ ] ᎤᏪᏥ ᎠᏓᏱᎯ, ᎾᏍᎩ ᎥᏝ ᏳᏪᎭ ᎠᎦᏴᎵᎨᎢ; [ ᎾᏍᎩᏍᎩᏂ Ꮎ ᎪᎯᏳᎲᏍᎩ ᎤᏪᏥ ᎾᏍᎩ ᎤᏪᎭ ᎾᏍᏉ ᎠᎦᏴᎵᎨᎢ.]
यः कश्चित् पुत्रं नाङ्गीकरोति स पितरमपि न धारयति यश्च पुत्रमङ्गीकरोति स पितरमपि धारयति।
24 ᎾᏍᎩ ᎢᏳᏍᏗ ᏗᏓᎴᏂᏍᎬ ᏅᏓᎬᏩᏓᎴᏅᏛ ᏥᏣᏛᎩᎭ ᎾᏍᎩ ᏂᎯ ᎢᏥᏯᎡᏍᏗ. ᎢᏳᏃ ᎾᏍᎩ ᏗᏓᎴᏂᏍᎬ ᏅᏓᎬᏩᏓᎴᏅᏛ ᏥᏣᏛᎩᎭ ᎢᏥᏯᎡᏍᏗ, ᏂᎯ ᎾᏍᏉ ᎡᏥᏯᎡᏍᏗ ᎤᏪᏥ ᎠᎴ ᎠᎦᏴᎵᎨᎢ.
आदितो युष्माभि र्यत् श्रुतं तद् युष्मासु तिष्ठतु, आदितः श्रुतं वाक्यं यदि युष्मासु तिष्ठति, तर्हि यूयमपि पुत्रे पितरि च स्थास्यथ।
25 ᎠᎴ ᎯᎠ ᎾᏍᎩ ᎢᎩᏚᎢᏍᏓᏁᎸᎯ ᏥᎩ, ᎾᏍᎩ ᎠᎵᏍᏆᏗᏍᎩ ᏂᎨᏒᎾ ᎬᏂᏛ. (aiōnios g166)
स च प्रतिज्ञयास्मभ्यं यत् प्रतिज्ञातवान् तद् अनन्तजीवनं। (aiōnios g166)
26 ᎾᏍᎩ ᎯᎠ ᏄᏍᏗ ᎢᏨᏲᏪᎳᏏ ᎦᏥᏁᎢᏍᏗᏍᎬ ᎾᏍᎩ Ꮎ ᎨᏥᎵᏓᏍᏗᏍᎩ.
ये जना युष्मान् भ्रामयन्ति तानध्यहम् इदं लिखितवान्।
27 ᎾᏍᎩᏍᎩᏂ ᏥᏌ ᎢᏥᎶᏁᏔᏅᎯ ᎨᏒ ᏥᏥᏯᎠ, ᎠᎴ ᎤᏚᎸᏗ ᏂᏣᎵᏍᏓᏁᎲᎾ ᏥᎩ ᎩᎶ ᎢᏤᏲᏗᏱ, ᎾᏍᎩᏰᏃ ᏥᏌ ᎢᏥᎶᏁᏔᏅᎯ ᏥᏤᏲᎲᏍᎦ ᏂᎦᎥᎢ, ᎠᎴ ᎤᏙᎯᏳᏒ ᏥᎩ, ᎠᎴ ᎦᏰᎪᎩ ᏂᎨᏒᎾ ᏥᎩ, ᎾᏍᎩᏯ ᏄᏍᏛ ᎢᏤᏲᎲᏍᎬ ᎡᏥᏯᎡᏍᏗ.
अपरं यूयं तस्माद् यम् अभिषेकं प्राप्तवन्तः स युष्मासु तिष्ठति ततः कोऽपि यद् युष्मान् शिक्षयेत् तद् अनावश्यकं, स चाभिषेको युष्मान् सर्व्वाणि शिक्षयति सत्यश्च भवति न चातथ्यः, अतः स युष्मान् यद्वद् अशिक्षयत् तद्वत् तत्र स्थास्यथ।
28 Ꭷ, ᏗᏥᏲᎵ, ᏥᏌ ᎡᏥᏯᎡᏍᏗ, ᎾᏍᎩᏃ ᎾᎯᏳ ᎦᎾᏄᎪᏥᎸᎭ ᏂᏗᎾᏰᏍᎬᎾ ᎨᏎᏍᏗ ᎠᎴ ᏂᏓᏕᎰᏍᎬᎾ ᎨᏎᏍᏗ ᎠᎦᏔᎲᎢ ᎾᎯᏳ ᎦᎷᏥᎸᎭ.
अतएव हे प्रियबालका यूयं तत्र तिष्ठत, तथा सति स यदा प्रकाशिष्यते तदा वयं प्रतिभान्विता भविष्यामः, तस्यागमनसमये च तस्य साक्षान्न त्रपिष्यामहे।
29 ᎢᏳᏃ ᏱᏥᎦᏔᎭ ᎾᏍᎦᏅᎾ ᎨᏒ ᏥᏌ, ᎢᏥᎦᏔᎭ [ ᎾᏍᏉ ] ᎾᏂᎥ ᏚᏳᎪᏛ ᏧᏂᎸᏫᏍᏓᏁᎯ ᎾᏍᎩ ᏧᎾᏄᎪᏫᏒᎯ ᎨᏒᎢ.
स धार्म्मिको ऽस्तीति यदि यूयं जानीथ तर्हि यः कश्चिद् धर्म्माचारं करोति स तस्मात् जात इत्यपि जानीत।

< ᏣᏂ ᎢᎬᏱᏱ ᎤᏬᏪᎳᏅᎯ 2 >