< San Lucas 13 >

1 YA mangaegue güije na tiempo taotao sija, ni masangane güe pot y Galileo sija, ni si Pilatos janadaña y jâgâñija yan y inefresenñija.
aparañca pīlātō yēṣāṁ gālīlīyānāṁ raktāni balīnāṁ raktaiḥ sahāmiśrayat tēṣāṁ gālīlīyānāṁ vr̥ttāntaṁ katipayajanā upasthāpya yīśavē kathayāmāsuḥ|
2 Ya si Jesus manope ya ilegña nu sija: Jinasonmiyo na este sija na Galileo, mas manisao qui todo Galileo sija na japadese ayo sija?
tataḥ sa pratyuvāca tēṣāṁ lōkānām ētādr̥śī durgati rghaṭitā tatkāraṇād yūyaṁ kimanyēbhyō gālīlīyēbhyōpyadhikapāpinastān bōdhadhvē?
3 Jusangane jamyo na aje; sa yanguin ti manmañotsot jamyo, manparejoja jamyo manáchamalingo.
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parāvarttitēṣu yūyamapi tathā naṁkṣyatha|
4 Pat ayo sija y diesiocho ni y podong y tore gui jiloñija guiya Siloe ya manpinino, jinasonmiyo na mas manisao ayo sija qui todo y taotao ni y mañasaga Jerusalem?
aparañca śīlōhanāmna uccagr̥hasya patanād yē'ṣṭādaśajanā mr̥tāstē yirūśālami nivāsisarvvalōkēbhyō'dhikāparādhinaḥ kiṁ yūyamityaṁ bōdhadhvē?
5 Jusangane jamyo na aje; sa yanguin ti manmañotsot jamyo, manparejoja jamyo manáchamalingo.
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parivarttitēṣu yūyamapi tathā naṁkṣyatha|
6 Ya jasangan este na acomparasion: Un taotao guaja y trongcon igos na matanme gui fangualuanña; ya anae mato para uegaga cao guaja tinegchaña, ti mañoda.
anantaraṁ sa imāṁ dr̥ṣṭāntakathāmakathayad ēkō janō drākṣākṣētramadhya ēkamuḍumbaravr̥kṣaṁ rōpitavān| paścāt sa āgatya tasmin phalāni gavēṣayāmāsa,
7 Ya ilegña ni y lancheruña: Esta guaja tres años ni matoyo güine na trongcon igos, manegagayo tinegcha, ya taya nae mañodayo; utut papa; para jafa na jaocucupa y tano?
kintu phalāprāptēḥ kāraṇād udyānakāraṁ bhr̥tyaṁ jagāda, paśya vatsaratrayaṁ yāvadāgatya ētasminnuḍumbaratarau kṣalānyanvicchāmi, kintu naikamapi prapnōmi tarurayaṁ kutō vr̥thā sthānaṁ vyāpya tiṣṭhati? ēnaṁ chindhi|
8 Ya manope ilelegña nu güiya: Señot, polo pago na año ya juguadog y oriyaña, ya junaye estietcot:
tatō bhr̥tyaḥ pratyuvāca, hē prabhō punarvarṣamēkaṁ sthātum ādiśa; ētasya mūlasya caturdikṣu khanitvāham ālavālaṁ sthāpayāmi|
9 Ya yanguin ufanogcha, mauleg; yanguin aje, siempre, unutut.
tataḥ phalituṁ śaknōti yadi na phalati tarhi paścāt chētsyasi|
10 Ya estaba na mamananagüe gui un sinagoga, gui sabado na jaane.
atha viśrāmavārē bhajanagēhē yīśurupadiśati
11 Ya estagüe un palaoan, na guaja un espiritun malango guiya güiya esta diesiocho años, ya esta ninaojlo, ya tisiña tumacho.
tasmit samayē bhūtagrastatvāt kubjībhūyāṣṭādaśavarṣāṇi yāvat kēnāpyupāyēna r̥ju rbhavituṁ na śaknōti yā durbbalā strī,
12 Ya anae linie as Jesus, inagang ya ilegña nu güiya: Palaoan, libre jao gui malangumo.
tāṁ tatrōpasthitāṁ vilōkya yīśustāmāhūya kathitavān hē nāri tava daurbbalyāt tvaṁ muktā bhava|
13 Ya japolo y canaeña gui jiloña; ya enseguidas ninatunas, ya jaalaba si Yuus.
tataḥ paraṁ tasyā gātrē hastārpaṇamātrāt sā r̥jurbhūtvēśvarasya dhanyavādaṁ karttumārēbhē|
14 Lao y magas sinagoga lalalo sa si Jesus, numanajomlo gui sabado na jaane, ya manope ilegña nu y linajyan taotao sija: Guaja saes na jaane para ufanmachocho y taotao sija: ya este nae mauleg mato para numajomlo; lao ti y sabado na jaane.
kintu viśrāmavārē yīśunā tasyāḥ svāsthyakaraṇād bhajanagēhasyādhipatiḥ prakupya lōkān uvāca, ṣaṭsu dinēṣu lōkaiḥ karmma karttavyaṁ tasmāddhētōḥ svāsthyārthaṁ tēṣu dinēṣu āgacchata, viśrāmavārē māgacchata|
15 Ayonae inepe ni y Señot, ya ilegña: Hipocrita jamyo, ada ti siña cada uno guiya jamyo upula y gaña guaca, pat asno gui pesebre, ya ucone ya unaguimen gui sabado na jaane?
tadā pabhuḥ pratyuvāca rē kapaṭinō yuṣmākam ēkaikō janō viśrāmavārē svīyaṁ svīyaṁ vr̥ṣabhaṁ gardabhaṁ vā bandhanānmōcayitvā jalaṁ pāyayituṁ kiṁ na nayati?
16 Ya ti siña este na palaoan, ni y jagan Abraham, ni guinede as Satanas diesiocho años, manalibre gui magodeña, gui sabado na jaane?
tarhyāṣṭādaśavatsarān yāvat śaitānā baddhā ibrāhīmaḥ santatiriyaṁ nārī kiṁ viśrāmavārē na mōcayitavyā?
17 Ya anae jasangan estesija, todo y enemiguña ninafan mamajlao; ya todo y taotao sija ninafanmagof, pot todo y sennamagof na güinaja ni y machogüe pot güiya.
ēṣu vākyēṣu kathitēṣu tasya vipakṣāḥ salajjā jātāḥ kintu tēna kr̥tasarvvamahākarmmakāraṇāt lōkanivahaḥ sānandō'bhavat|
18 Pot enao ilegña: Jafa parejuña y raenon Yuus? yan jafa nae juacompara?
anantaraṁ sōvadad īśvarasya rājyaṁ kasya sadr̥śaṁ? kēna tadupamāsyāmi?
19 Parejo yan y granon y semiyan mustasa, ni y jachule y taotao, ya jatanme gui jalom jardinña; ya docó, ya jumuyong trongcon jayo; ya esta y pajaro sija gui langet mañaga gui ramasña.
yat sarṣapabījaṁ gr̥hītvā kaścijjana udyāna uptavān tad bījamaṅkuritaṁ sat mahāvr̥kṣō'jāyata, tatastasya śākhāsu vihāyasīyavihagā āgatya nyūṣuḥ, tadrājyaṁ tādr̥śēna sarṣapabījēna tulyaṁ|
20 Ya ilegña talo: Jafa nae juacompara y raenon Yuus.
punaḥ kathayāmāsa, īśvarasya rājyaṁ kasya sadr̥śaṁ vadiṣyāmi? yat kiṇvaṁ kācit strī gr̥hītvā drōṇatrayaparimitagōdhūmacūrṇēṣu sthāpayāmāsa,
21 Parejo yan y libadura, ni jachule un palaoan, ya janaatog gui tres medidan arina, asta qui todo manespongja.
tataḥ kramēṇa tat sarvvagōdhūmacūrṇaṁ vyāpnōti, tasya kiṇvasya tulyam īśvarasya rājyaṁ|
22 Ya jumajanao gin chalaña, malag y siuda sija, yan y sengsong mamananagüe, ya jumajananao para Jerusalem.
tataḥ sa yirūśālamnagaraṁ prati yātrāṁ kr̥tvā nagarē nagarē grāmē grāmē samupadiśan jagāma|
23 Ya ilegña uno nu güiya: Señot, didide manmasatba? si Jesus ilegña nu sija,
tadā kaścijjanastaṁ papraccha, hē prabhō kiṁ kēvalam alpē lōkāḥ paritrāsyantē?
24 Guefprocura mangejalom gui maiot na potta; sa jusangane jamyo na megae prumocucura mangejalom, lao ti mansiña.
tataḥ sa lōkān uvāca, saṁkīrṇadvārēṇa pravēṣṭuṁ yataghvaṁ, yatōhaṁ yuṣmān vadāmi, bahavaḥ pravēṣṭuṁ cēṣṭiṣyantē kintu na śakṣyanti|
25 Yanguin y magas y guima jayasja cajulo ya jajuchom y petta, ya intitujon jamyo manmanojgue gui sumanjiyong ya inyajo y petta, ya ilegmi miyo: Señot, babayejam: ya ufanope ya ualog nu jamyo: Ti jutungo manguinemano jamyo:
gr̥hapatinōtthāya dvārē ruddhē sati yadi yūyaṁ bahiḥ sthitvā dvāramāhatya vadatha, hē prabhō hē prabhō asmatkāraṇād dvāraṁ mōcayatu, tataḥ sa iti prativakṣyati, yūyaṁ kutratyā lōkā ityahaṁ na jānāmi|
26 Ya intitujon umalog: Guinin mañochojam yan manguimenjam gui menamo, yan mamanagüe jam gui cayenmame.
tadā yūyaṁ vadiṣyatha, tava sākṣād vayaṁ bhējanaṁ pānañca kr̥tavantaḥ, tvañcāsmākaṁ nagarasya pathi samupadiṣṭavān|
27 Lao güiya ualog: Jusangane jamyo, na ti jutungo manguinemano jamyo: fañuja guiya guajo, todos jamyo ni y chumogüe y tinaelaye.
kintu sa vakṣyati, yuṣmānahaṁ vadāmi, yūyaṁ kutratyā lōkā ityahaṁ na jānāmi; hē durācāriṇō yūyaṁ mattō dūrībhavata|
28 Ya ayonae uguaja cumasao, yan chegcheg nifen, yanguin inlie si Abraham, yan si Ysaac, yan si Jacob, yan todo y profeta sija, gui raenon Yuus; ya jamyo infanmachoneg juyong.
tadā ibrāhīmaṁ ishākaṁ yākūbañca sarvvabhaviṣyadvādinaśca īśvarasya rājyaṁ prāptān svāṁśca bahiṣkr̥tān dr̥ṣṭvā yūyaṁ rōdanaṁ dantairdantagharṣaṇañca kariṣyatha|
29 Ya ufanmato manguinen y sancatan yan y sanlichan, yan y sanlago yan y sanjaya; ya ufanmatachong gui raenon Yuus.
aparañca pūrvvapaścimadakṣiṇōttaradigbhyō lōkā āgatya īśvarasya rājyē nivatsyanti|
30 Ya estagüe na guaja manuttimo ya ufanfinenana, y guaja manfinenana ya ufanuttimo.
paśyatētthaṁ śēṣīyā lōkā agrā bhaviṣyanti, agrīyā lōkāśca śēṣā bhaviṣyanti|
31 Ya ayo na ora, manmato Fariseo sija ya ilegñija nu güiya: Janao ya unsuja güine; sa malago si Herodes na unpinino.
aparañca tasmin dinē kiyantaḥ phirūśina āgatya yīśuṁ prōcuḥ, bahirgaccha, sthānādasmāt prasthānaṁ kuru, hērōd tvāṁ jighāṁsati|
32 Ya ilegña nu sija: Janao, sangane ayo na sora, na estagüe, na juyute juyong y anite sija, yan manaamteyo pago na jaane yan agupa, ya y mina tres na jaane ufonjayanyo.
tataḥ sa pratyavōcat paśyatādya śvaśca bhūtān vihāpya rōgiṇō'rōgiṇaḥ kr̥tvā tr̥tīyēhni sētsyāmi, kathāmētāṁ yūyamitvā taṁ bhūrimāyaṁ vadata|
33 Lao nesesita jufamocat pago yan agupa yan y inagpaña, sa ti siña na ufalingo y profeta gui Jerusalem.
tatrāpyadya śvaḥ paraśvaśca mayā gamanāgamanē karttavyē, yatō hētō ryirūśālamō bahiḥ kutrāpi kōpi bhaviṣyadvādī na ghāniṣyatē|
34 O Jerusalem! Jerusalem! ni y unpuno y profeta sija, yan unfagas ni acho ayo sija y manmatago para güiya! cuanto biaje malagoyo na junafandaña y famaguonmo, taegüije y ponidera janafandaña y poyitasña gui papa papaña, ya timalago jamyo!
hē yirūśālam hē yirūśālam tvaṁ bhaviṣyadvādinō haṁsi tavāntikē prēritān prastarairmārayasi ca, yathā kukkuṭī nijapakṣādhaḥ svaśāvakān saṁgr̥hlāti, tathāhamapi tava śiśūn saṁgrahītuṁ kativārān aicchaṁ kintu tvaṁ naicchaḥ|
35 Estagüe na manmapoluye jamyo ni y guimanmiyo taetaotao; ya jusangane jamyo: Ti inliiyo, asta qui mato ayo na tiempo anae inalog: Dichoso ayo y mamamaela ni y naan y Señot.
paśyata yuṣmākaṁ vāsasthānāni prōcchidyamānāni parityaktāni ca bhaviṣyanti; yuṣmānahaṁ yathārthaṁ vadāmi, yaḥ prabhō rnāmnāgacchati sa dhanya iti vācaṁ yāvatkālaṁ na vadiṣyatha, tāvatkālaṁ yūyaṁ māṁ na drakṣyatha|

< San Lucas 13 >