< Y Checho Y Apostoles Sija 25 >

1 AYONAE jumalom si Festo gui provinsia, ya anae malofan tres na jaane cumajulo desde Sesarea asta Jerusalem.
anantaraM phIShTo nijarAjyam Agatya dinatrayAt paraM kaisariyAto yirUshAlamnagaram Agamat|
2 Ya y magas mamale yan y magas y Judios manatungo güe contra si Pablo, ya matayuyut,
tadA mahAyAjako yihUdIyAnAM pradhAnalokAshcha tasya samakShaM paulam apAvadanta|
3 Magagagao finaborese contra si Pablo, na unajanao para Jerusalem; ya mananangga gui chalan para umapuno.
bhavAn taM yirUshAlamam Anetum Aj nApayatviti vinIya te tasmAd anugrahaM vA nChitavantaH|
4 Lao manope si Festo, na si Pablo umanasagaja Sesarea, ya güiyaja ujanao enseguidas.
yataH pathimadhye gopanena paulaM hantuM tai rghAtakA niyuktAH| phIShTa uttaraM dattavAn paulaH kaisariyAyAM sthAsyati punaralpadinAt param ahaM tatra yAsyAmi|
5 Ya ilegña: Ayo y mansiña guiya jamyo, ujadalalagyo papa, ya ujafaaela este na taotao, yaguin guaja taelaye guiya güiya.
tatastasya mAnuShasya yadi kashchid aparAdhastiShThati tarhi yuShmAkaM ye shaknuvanti te mayA saha tatra gatvA tamapavadantu sa etAM kathAM kathitavAn|
6 Ya anae sumaga güije mas di dies na jaane, mapos papa Sesarea; ya y inagpaña matachong gui tribunal, ya manago na umaconie as Pablo.
dashadivasebhyo. adhikaM vilambya phIShTastasmAt kaisariyAnagaraM gatvA parasmin divase vichArAsana upadishya paulam Anetum Aj nApayat|
7 Ya anae mato, y Judios ni y manmato guinin Jerusalem, manojgue gui oriyaña, ya megae finaaelañija contra si Pablo, ya ti siña manamagajet nu sija.
paule samupasthite sati yirUshAlamnagarAd AgatA yihUdIyalokAstaM chaturdishi saMveShTya tasya viruddhaM bahUn mahAdoShAn utthApitavantaH kintu teShAM kimapi pramANaM dAtuM na shaknuvantaH|
8 Ya manope si Pablo pot güiyaja, ilegña: Ni contra y lay y Judios, ni contra y templo, ni contra si Sesat, ti juisagüe.
tataH paulaH svasmin uttaramidam uditavAn, yihUdIyAnAM vyavasthAyA mandirasya kaisarasya vA pratikUlaM kimapi karmma nAhaM kR^itavAn|
9 Lao malago si Festo na unafanmagof y Judios; jaope si Pablo ilegña: Malago jao jumanao julo Jersalem, ya unmajusga pot este sija gui menajo?
kintu phIShTo yihUdIyAn santuShTAn karttum abhilaShan paulam abhAShata tvaM kiM yirUshAlamaM gatvAsmin abhiyoge mama sAkShAd vichArito bhaviShyasi?
10 Ya ilegña si Pablo: Gaegueyo gui tribunal Sesat anae debe di jumajusga: para y Judios, taya taelaye na finatinaso; ungostungoja.
tataH paula uttaraM proktavAn, yatra mama vichAro bhavituM yogyaH kaisarasya tatra vichArAsana eva samupasthitosmi; ahaM yihUdIyAnAM kAmapi hAniM nAkArSham iti bhavAn yathArthato vijAnAti|
11 Sa yaguin taelaye na finatinaso, pat guinin jufatinas jafa na jumerese y finatae, ti jureusayo na jumatae: lao yaguin taya jafa pot este y finaaelañija; taya ni un taotao uentregayo guiya sija. Jugagao jinisgajo gui as Sesat.
ka nchidaparAdhaM ki nchana vadhArhaM karmma vA yadyaham akariShyaM tarhi prANahananadaNDamapi bhoktum udyato. abhaviShyaM, kintu te mama samapavAdaM kurvvanti sa yadi kalpitamAtro bhavati tarhi teShAM kareShu mAM samarpayituM kasyApyadhikAro nAsti, kaisarasya nikaTe mama vichAro bhavatu|
12 Ya anae munjayan manguentos si Festo yan y taotao inetnon, jaope si Pablo ilegña: Gui as Sesat nae malagojao jinisgamo? Unfalag as Sesat.
tadA phIShTo mantribhiH sArddhaM saMmantrya paulAya kathitavAn, kaisarasya nikaTe kiM tava vichAro bhaviShyati? kaisarasya samIpaM gamiShyasi|
13 Ya malofan palo jaane, mato si ray Agripa yan Bernise guiya Sesarea para umasaluda si Festo.
kiyaddinebhyaH param AgripparAjA barNIkI cha phIShTaM sAkShAt karttuM kaisariyAnagaram Agatavantau|
14 Ya anae mañaga güije megae na jaane, si Festo jadeclaraye si ray ni y causan Pablo, ilegña: Un taotao maprereso pot si Felix,
tadA tau bahudinAni tatra sthitau tataH phIShTastaM rAjAnaM paulasya kathAM vij nApya kathayitum Arabhata paulanAmAnam ekaM bandi phIlikSho baddhaM saMsthApya gatavAn|
15 Ni y anae estabayo Jerusalem, y magas mamale yan y manamco gui Judios mafaesenyo, sa manmalago na umacondena.
yirUshAlami mama sthitikAle mahAyAjako yihUdIyAnAM prAchInalokAshcha tam apodya tamprati daNDAj nAM prArthayanta|
16 Ya juope sija, na ti costumbren y Romano na umaentrega un taotao na umapuno, antes di umanaafana yan y fumaaela, ya uguaja lisensiaña manope pot y mafaaelaña.
tatoham ityuttaram avadaM yAvad apodito janaH svApavAdakAn sAkShAt kR^itvA svasmin yo. aparAdha Aropitastasya pratyuttaraM dAtuM suyogaM na prApnoti, tAvatkAlaM kasyApi mAnuShasya prANanAshAj nApanaM romilokAnAM rIti rnahi|
17 Enaomina anae mandaña guine, sinjufannangga, y inagpaña matachongyo gui tribunal, ya managoyo na jumaconie.
tatasteShvatrAgateShu parasmin divase. aham avilambaM vichArAsana upavishya taM mAnuSham Anetum Aj nApayam|
18 Ya manestabaja y fumaaela, lao taya finaaelañija jafa ni ayo y jinasosoco:
tadanantaraM tasyApavAdakA upasthAya yAdR^isham ahaM chintitavAn tAdR^ishaM ka nchana mahApavAdaM notthApya
19 Lao guaja finaesenñija contra güiya, pot y superstisionñija, pot y religionñija yan pot y un Jesus ni y matae, ya jaasegura si Pablo na lâlâ.
sveShAM mate tathA paulo yaM sajIvaM vadati tasmin yIshunAmani mR^itajane cha tasya viruddhaM kathitavantaH|
20 Ya ti juguestungo ayo sija na finaesen; jufaesen güe cao malago malag Jerusalem, ya ayo nae umajusga ni este sija.
tatohaM tAdR^igvichAre saMshayAnaH san kathitavAn tvaM yirUshAlamaM gatvA kiM tatra vichArito bhavitum ichChasi?
21 Lao si Pablo, anae jagagao na umanasaga, para y jinisgan Augusto, managoyo na umanasaga asta qui junajanao para as Sesat.
tadA paulo mahArAjasya nikaTe vichArito bhavituM prArthayata, tasmAd yAvatkAlaM taM kaisarasya samIpaM preShayituM na shaknomi tAvatkAlaM tamatra sthApayitum AdiShTavAn|
22 Ayonae si Agripa ilegña as Festo; Malagoyo locue na jujungog y taotao. Ya ilegña: Agupa na unjungog güe.
tata AgrippaH phIShTam uktavAn, ahamapi tasya mAnuShasya kathAM shrotum abhilaShAmi| tadA phIShTo vyAharat shvastadIyAM kathAM tvaM shroShyasi|
23 Ya y inagpaña mato si Agripa yan Bernise, yan y minagasñija, ya jumalom gui tribunal, yan y mas magas y inetnon yan y mas manmagas gui siuda, ya manago si Festo na umacone si Pablo.
parasmin divase Agrippo barNIkI cha mahAsamAgamaM kR^itvA pradhAnavAhinIpatibhi rnagarasthapradhAnalokaishcha saha militvA rAjagR^ihamAgatya samupasthitau tadA phIShTasyAj nayA paula AnIto. abhavat|
24 Ya ilegña si Festo: Ray Agripa, yan todo y taotao ni y mangaegue güine na manjijita; inlie este na taotao ni y todo y linajyan Judios maqueja yan guajo guiya Jerusalem yan güine, elegñija na ti umanalâlâ mas.
tadA phIShTaH kathitavAn he rAjan Agrippa he upasthitAH sarvve lokA yirUshAlamnagare yihUdIyalokasamUho yasmin mAnuShe mama samIpe nivedanaM kR^itvA prochchaiH kathAmimAM kathitavAn punaralpakAlamapi tasya jIvanaM nochitaM tametaM mAnuShaM pashyata|
25 Lao anae jusoda na taya finatinasñajafa na umerese y finatae, ya anae güiyaja locue malago jinisgaña gui as Augusto, jujaso na junajanao.
kintveSha janaH prANanAsharhaM kimapi karmma na kR^itavAn ityajAnAM tathApi sa mahArAjasya sannidhau vichArito bhavituM prArthayata tasmAt tasya samIpaM taM preShayituM matimakaravam|
26 Ya taya jafa magajet na güinajaña para jutugue para y Señotjo. Enaomina jucone güe mona gui menanmiyo, yan y menamo, O Ray Agripa, para yaguin munjayan maegsamina, uguaja jafa para jutugue.
kintu shrIyuktasya samIpam etasmin kiM lekhanIyam ityasya kasyachin nirNayasya na jAtatvAd etasya vichAre sati yathAhaM lekhituM ki nchana nishchitaM prApnomi tadarthaM yuShmAkaM samakShaM visheShato he AgripparAja bhavataH samakSham etam Anaye|
27 Sa y jinasoco na taya rason na umanajanao y presonero, ya ti umanaclaro y isao ni y mapolo contra güiya.
yato bandipreShaNasamaye tasyAbhiyogasya ki nchidalekhanam aham ayuktaM jAnAmi|

< Y Checho Y Apostoles Sija 25 >