< Y Checho Y Apostoles Sija 25 >

1 AYONAE jumalom si Festo gui provinsia, ya anae malofan tres na jaane cumajulo desde Sesarea asta Jerusalem.
anantaraM phISTo nijarAjyam Agatya dinatrayAt paraM kaisariyAto yirUzAlamnagaram Agamat|
2 Ya y magas mamale yan y magas y Judios manatungo güe contra si Pablo, ya matayuyut,
tadA mahAyAjako yihUdIyAnAM pradhAnalokAzca tasya samakSaM paulam apAvadanta|
3 Magagagao finaborese contra si Pablo, na unajanao para Jerusalem; ya mananangga gui chalan para umapuno.
bhavAn taM yirUzAlamam Anetum AjJApayatviti vinIya te tasmAd anugrahaM vAJchitavantaH|
4 Lao manope si Festo, na si Pablo umanasagaja Sesarea, ya güiyaja ujanao enseguidas.
yataH pathimadhye gopanena paulaM hantuM tai rghAtakA niyuktAH| phISTa uttaraM dattavAn paulaH kaisariyAyAM sthAsyati punaralpadinAt param ahaM tatra yAsyAmi|
5 Ya ilegña: Ayo y mansiña guiya jamyo, ujadalalagyo papa, ya ujafaaela este na taotao, yaguin guaja taelaye guiya güiya.
tatastasya mAnuSasya yadi kazcid aparAdhastiSThati tarhi yuSmAkaM ye zaknuvanti te mayA saha tatra gatvA tamapavadantu sa etAM kathAM kathitavAn|
6 Ya anae sumaga güije mas di dies na jaane, mapos papa Sesarea; ya y inagpaña matachong gui tribunal, ya manago na umaconie as Pablo.
dazadivasebhyo'dhikaM vilambya phISTastasmAt kaisariyAnagaraM gatvA parasmin divase vicArAsana upadizya paulam Anetum AjJApayat|
7 Ya anae mato, y Judios ni y manmato guinin Jerusalem, manojgue gui oriyaña, ya megae finaaelañija contra si Pablo, ya ti siña manamagajet nu sija.
paule samupasthite sati yirUzAlamnagarAd AgatA yihUdIyalokAstaM caturdizi saMveSTya tasya viruddhaM bahUn mahAdoSAn utthApitavantaH kintu teSAM kimapi pramANaM dAtuM na zaknuvantaH|
8 Ya manope si Pablo pot güiyaja, ilegña: Ni contra y lay y Judios, ni contra y templo, ni contra si Sesat, ti juisagüe.
tataH paulaH svasmin uttaramidam uditavAn, yihUdIyAnAM vyavasthAyA mandirasya kaisarasya vA pratikUlaM kimapi karmma nAhaM kRtavAn|
9 Lao malago si Festo na unafanmagof y Judios; jaope si Pablo ilegña: Malago jao jumanao julo Jersalem, ya unmajusga pot este sija gui menajo?
kintu phISTo yihUdIyAn santuSTAn karttum abhilaSan paulam abhASata tvaM kiM yirUzAlamaM gatvAsmin abhiyoge mama sAkSAd vicArito bhaviSyasi?
10 Ya ilegña si Pablo: Gaegueyo gui tribunal Sesat anae debe di jumajusga: para y Judios, taya taelaye na finatinaso; ungostungoja.
tataH paula uttaraM proktavAn, yatra mama vicAro bhavituM yogyaH kaisarasya tatra vicArAsana eva samupasthitosmi; ahaM yihUdIyAnAM kAmapi hAniM nAkArSam iti bhavAn yathArthato vijAnAti|
11 Sa yaguin taelaye na finatinaso, pat guinin jufatinas jafa na jumerese y finatae, ti jureusayo na jumatae: lao yaguin taya jafa pot este y finaaelañija; taya ni un taotao uentregayo guiya sija. Jugagao jinisgajo gui as Sesat.
kaJcidaparAdhaM kiJcana vadhArhaM karmma vA yadyaham akariSyaM tarhi prANahananadaNDamapi bhoktum udyato'bhaviSyaM, kintu te mama samapavAdaM kurvvanti sa yadi kalpitamAtro bhavati tarhi teSAM kareSu mAM samarpayituM kasyApyadhikAro nAsti, kaisarasya nikaTe mama vicAro bhavatu|
12 Ya anae munjayan manguentos si Festo yan y taotao inetnon, jaope si Pablo ilegña: Gui as Sesat nae malagojao jinisgamo? Unfalag as Sesat.
tadA phISTo mantribhiH sArddhaM saMmantrya paulAya kathitavAn, kaisarasya nikaTe kiM tava vicAro bhaviSyati? kaisarasya samIpaM gamiSyasi|
13 Ya malofan palo jaane, mato si ray Agripa yan Bernise guiya Sesarea para umasaluda si Festo.
kiyaddinebhyaH param AgripparAjA barNIkI ca phISTaM sAkSAt karttuM kaisariyAnagaram Agatavantau|
14 Ya anae mañaga güije megae na jaane, si Festo jadeclaraye si ray ni y causan Pablo, ilegña: Un taotao maprereso pot si Felix,
tadA tau bahudinAni tatra sthitau tataH phISTastaM rAjAnaM paulasya kathAM vijJApya kathayitum Arabhata paulanAmAnam ekaM bandi phIlikSo baddhaM saMsthApya gatavAn|
15 Ni y anae estabayo Jerusalem, y magas mamale yan y manamco gui Judios mafaesenyo, sa manmalago na umacondena.
yirUzAlami mama sthitikAle mahAyAjako yihUdIyAnAM prAcInalokAzca tam apodya tamprati daNDAjJAM prArthayanta|
16 Ya juope sija, na ti costumbren y Romano na umaentrega un taotao na umapuno, antes di umanaafana yan y fumaaela, ya uguaja lisensiaña manope pot y mafaaelaña.
tatoham ityuttaram avadaM yAvad apodito janaH svApavAdakAn sAkSAt kRtvA svasmin yo'parAdha Aropitastasya pratyuttaraM dAtuM suyogaM na prApnoti, tAvatkAlaM kasyApi mAnuSasya prANanAzAjJApanaM romilokAnAM rIti rnahi|
17 Enaomina anae mandaña guine, sinjufannangga, y inagpaña matachongyo gui tribunal, ya managoyo na jumaconie.
tatasteSvatrAgateSu parasmin divase'ham avilambaM vicArAsana upavizya taM mAnuSam Anetum AjJApayam|
18 Ya manestabaja y fumaaela, lao taya finaaelañija jafa ni ayo y jinasosoco:
tadanantaraM tasyApavAdakA upasthAya yAdRzam ahaM cintitavAn tAdRzaM kaJcana mahApavAdaM notthApya
19 Lao guaja finaesenñija contra güiya, pot y superstisionñija, pot y religionñija yan pot y un Jesus ni y matae, ya jaasegura si Pablo na lâlâ.
sveSAM mate tathA paulo yaM sajIvaM vadati tasmin yIzunAmani mRtajane ca tasya viruddhaM kathitavantaH|
20 Ya ti juguestungo ayo sija na finaesen; jufaesen güe cao malago malag Jerusalem, ya ayo nae umajusga ni este sija.
tatohaM tAdRgvicAre saMzayAnaH san kathitavAn tvaM yirUzAlamaM gatvA kiM tatra vicArito bhavitum icchasi?
21 Lao si Pablo, anae jagagao na umanasaga, para y jinisgan Augusto, managoyo na umanasaga asta qui junajanao para as Sesat.
tadA paulo mahArAjasya nikaTe vicArito bhavituM prArthayata, tasmAd yAvatkAlaM taM kaisarasya samIpaM preSayituM na zaknomi tAvatkAlaM tamatra sthApayitum AdiSTavAn|
22 Ayonae si Agripa ilegña as Festo; Malagoyo locue na jujungog y taotao. Ya ilegña: Agupa na unjungog güe.
tata AgrippaH phISTam uktavAn, ahamapi tasya mAnuSasya kathAM zrotum abhilaSAmi| tadA phISTo vyAharat zvastadIyAM kathAM tvaM zroSyasi|
23 Ya y inagpaña mato si Agripa yan Bernise, yan y minagasñija, ya jumalom gui tribunal, yan y mas magas y inetnon yan y mas manmagas gui siuda, ya manago si Festo na umacone si Pablo.
parasmin divase Agrippo barNIkI ca mahAsamAgamaM kRtvA pradhAnavAhinIpatibhi rnagarasthapradhAnalokaizca saha militvA rAjagRhamAgatya samupasthitau tadA phISTasyAjJayA paula AnIto'bhavat|
24 Ya ilegña si Festo: Ray Agripa, yan todo y taotao ni y mangaegue güine na manjijita; inlie este na taotao ni y todo y linajyan Judios maqueja yan guajo guiya Jerusalem yan güine, elegñija na ti umanalâlâ mas.
tadA phISTaH kathitavAn he rAjan Agrippa he upasthitAH sarvve lokA yirUzAlamnagare yihUdIyalokasamUho yasmin mAnuSe mama samIpe nivedanaM kRtvA proccaiH kathAmimAM kathitavAn punaralpakAlamapi tasya jIvanaM nocitaM tametaM mAnuSaM pazyata|
25 Lao anae jusoda na taya finatinasñajafa na umerese y finatae, ya anae güiyaja locue malago jinisgaña gui as Augusto, jujaso na junajanao.
kintveSa janaH prANanAzarhaM kimapi karmma na kRtavAn ityajAnAM tathApi sa mahArAjasya sannidhau vicArito bhavituM prArthayata tasmAt tasya samIpaM taM preSayituM matimakaravam|
26 Ya taya jafa magajet na güinajaña para jutugue para y Señotjo. Enaomina jucone güe mona gui menanmiyo, yan y menamo, O Ray Agripa, para yaguin munjayan maegsamina, uguaja jafa para jutugue.
kintu zrIyuktasya samIpam etasmin kiM lekhanIyam ityasya kasyacin nirNayasya na jAtatvAd etasya vicAre sati yathAhaM lekhituM kiJcana nizcitaM prApnomi tadarthaM yuSmAkaM samakSaM vizeSato he AgripparAja bhavataH samakSam etam Anaye|
27 Sa y jinasoco na taya rason na umanajanao y presonero, ya ti umanaclaro y isao ni y mapolo contra güiya.
yato bandipreSaNasamaye tasyAbhiyogasya kiJcidalekhanam aham ayuktaM jAnAmi|

< Y Checho Y Apostoles Sija 25 >