< Lucas 21 >

1 Y sinando diando, dicó os balbales sos bucharaban desquerias ofrendas andré a jestari e manchin.
atha dhanilokā bhāṇḍāgāre dhanaṁ nikṣipanti sa tadeva paśyati,
2 Y dicó tambien yeque piuli chorori, sos chibelaba dui cales chinores.
etarhi kāciddīnā vidhavā paṇadvayaṁ nikṣipati tad dadarśa|
3 Y penó: Aromali sangue penelo, que ocona chorori piuli ha chibado butér que sares os avéres.
tato yīśuruvāca yuṣmānahaṁ yathārthaṁ vadāmi, daridreyaṁ vidhavā sarvvebhyodhikaṁ nyakṣepsīt,
4 Presas sares ocolas terelan bucharado somía ofrendas de Debél, de ma les sobresarela: Tami ocona de desqueri erdicha terela chibado saro o jayere sos terelaba.
yatonye svaprājyadhanebhya īśvarāya kiñcit nyakṣepsuḥ, kintu daridreyaṁ vidhavā dinayāpanārthaṁ svasya yat kiñcit sthitaṁ tat sarvvaṁ nyakṣepsīt|
5 Y rudeló á yeques, sos penaban de la cangri, que sinaba chiti de barias pacuarias, y de diñipenes:
aparañca uttamaprastarairutsṛṣṭavyaiśca mandiraṁ suśobhatetarāṁ kaiścidityukte sa pratyuvāca
6 Oconas buchias sos diquelais, abillarán chibeses, pur na sinará mequelada bar opré bar, sos na sinará demolida.
yūyaṁ yadidaṁ nicayanaṁ paśyatha, asya pāṣāṇaikopyanyapāṣāṇopari na sthāsyati, sarvve bhūsādbhaviṣyanti kāloyamāyāti|
7 Y le puchabáron, y penáron: ¿Duquendio, pur sinará ocono? y que simache sinará, pur ocono comenzáre á sinar?
tadā te papracchuḥ, he guro ghaṭanedṛśī kadā bhaviṣyati? ghaṭanāyā etasyasaścihnaṁ vā kiṁ bhaviṣyati?
8 O penó: Diquelad, que na sineleis jongabados: presas baribustres abillarán andré minrio nao, penando: Menda sinelo, y o chiros sinela sunparal: garabelaos pues de chalar palal de junos.
tadā sa jagāda, sāvadhānā bhavata yathā yuṣmākaṁ bhramaṁ kopi na janayati, khīṣṭohamityuktvā mama nāmrā bahava upasthāsyanti sa kālaḥ prāyeṇopasthitaḥ, teṣāṁ paścānmā gacchata|
9 Y pur junelareis chingaripenes y jestias, sangue na cangueleis: presas jomte que ocono anaquele brotoboro, tami na sinará yescotria a anda.
yuddhasyopaplavasya ca vārttāṁ śrutvā mā śaṅkadhvaṁ, yataḥ prathamam etā ghaṭanā avaśyaṁ bhaviṣyanti kintu nāpāte yugānto bhaviṣyati|
10 Entonces les penaba: Se ardiñará sueti contra sueti, y chim contra chim.
aparañca kathayāmāsa, tadā deśasya vipakṣatvena deśo rājyasya vipakṣatvena rājyam utthāsyati,
11 Y sinará bares jolili-motos por os gaues, y salipénes, y boquises y sinará buchias espantosas, y barias simaches e Charos.
nānāsthāneṣu mahābhūkampo durbhikṣaṁ mārī ca bhaviṣyanti, tathā vyomamaṇḍalasya bhayaṅkaradarśanānyaścaryyalakṣaṇāni ca prakāśayiṣyante|
12 Tami anglal de saro ocono sangue ustilarán, y plastañarán, entregisarando sangue á as Synagogas, y á os estaripeles, y lliguerarán sangue á os Crallises, y á os Poresqueres, por minrio nao:
kintu sarvvāsāmetāsāṁ ghaṭanānāṁ pūrvvaṁ lokā yuṣmān dhṛtvā tāḍayiṣyanti, bhajanālaye kārāyāñca samarpayiṣyanti mama nāmakāraṇād yuṣmān bhūpānāṁ śāsakānāñca sammukhaṁ neṣyanti ca|
13 Y ocono sinará sasta machiria á sangue.
sākṣyārtham etāni yuṣmān prati ghaṭiṣyante|
14 Terelad yeque buchi silni andré jires carlés, o na penchabar anglal ma terelais de rudelar.
tadā kimuttaraṁ vaktavyam etat na cintayiṣyāma iti manaḥsu niścitanuta|
15 Presas menda diñaré sangue mui y chaneleria, al que n’astisarelarán resistir, ni contrapenar sares jires daschmanuces:
vipakṣā yasmāt kimapyuttaram āpattiñca karttuṁ na śakṣyanti tādṛśaṁ vākpaṭutvaṁ jñānañca yuṣmabhyaṁ dāsyāmi|
16 Y sinareis entregados de jires batuces, y plalores, y rati, y monrés, y querelarán merar a yéques de sangue.
kiñca yūyaṁ pitrā mātrā bhrātrā bandhunā jñātyā kuṭumbena ca parakareṣu samarpayiṣyadhve; tataste yuṣmākaṁ kañcana kañcana ghātayiṣyanti|
17 Y sares aborrecerán á sangue pre minrio nao.
mama nāmnaḥ kāraṇāt sarvvai rmanuṣyai ryūyam ṛtīyiṣyadhve|
18 Tami na se najabará yeque bal de jires jerés.
kintu yuṣmākaṁ śiraḥkeśaikopi na vinaṁkṣyati,
19 Sat jiri paciencia listrabareis jirias ochias.
tasmādeva dhairyyamavalambya svasvaprāṇān rakṣata|
20 Pues pur dicáreis á Jerusalém pandada al crugos de jundunares, entonces chanelad que sun najipen sinela sunparal.
aparañca yirūśālampuraṁ sainyaveṣṭitaṁ vilokya tasyocchinnatāyāḥ samayaḥ samīpa ityavagamiṣyatha|
21 Entonces junos sos sinelan andré la Judéa, najalelen á os bures: y junos en medio de siró se sicobelen abrí; y junos andré os bures na chalen andré de siró.
tadā yihūdādeśasthā lokāḥ parvvataṁ palāyantāṁ, ye ca nagare tiṣṭhanti te deśāntaraṁ palāyantā, ye ca grāme tiṣṭhanti te nagaraṁ na praviśantu,
22 Presas oconas sinelan chibeses de venganza, somia se perelalen sarias as buchias, sos sinelan libanadas.
yatastadā samucitadaṇḍanāya dharmmapustake yāni sarvvāṇi likhitāni tāni saphalāni bhaviṣyanti|
23 Tami ysna de las cambrias, y de ocolas sos diñelan de mamisarar andré ocolas chibeses! Presas sinará bari apretura opré a pu, y ira para ocona sueti.
kintu yā yāstadā garbhavatyaḥ stanyadāvyaśca tāmāṁ durgati rbhaviṣyati, yata etāllokān prati kopo deśe ca viṣamadurgati rghaṭiṣyate|
24 Y perarán á filo e estuche: y sinarán lliguerados utildes á sares os chimes, y Jerusalém sinará hollada de los Busnés: disde que se perele o chiros es Busnes.
vastutastu te khaṅgadhāraparivvaṅgaṁ lapsyante baddhāḥ santaḥ sarvvadeśeṣu nāyiṣyante ca kiñcānyadeśīyānāṁ samayopasthitiparyyantaṁ yirūśālampuraṁ taiḥ padatalai rdalayiṣyate|
25 Y terelará simáches Cam, y andré a Chimutra, y andré as cherdillas; y andré la pu tráqui es manuces pre a confusion sos querelara a chumas e moros, y de sus panias.
sūryyacandranakṣatreṣu lakṣaṇādi bhaviṣyanti, bhuvi sarvvadeśīyānāṁ duḥkhaṁ cintā ca sindhau vīcīnāṁ tarjanaṁ garjanañca bhaviṣyanti|
26 Sinando os manuces yertos por o dal y canguelo es buchias, sos opre abillaran á sari a sueti: presas as silas e Tarpe sinarán conmovidas:
bhūbhau bhāvighaṭanāṁ cintayitvā manujā bhiyāmṛtakalpā bhaviṣyanti, yato vyomamaṇḍale tejasvino dolāyamānā bhaviṣyanti|
27 Entonces diquelarán al Chaboro e manu abíllar opré yeque paros sat ezor baro y chimusolano.
tadā parākrameṇā mahātejasā ca meghārūḍhaṁ manuṣyaputram āyāntaṁ drakṣyanti|
28 Pur comenzaren pues á perelarse oconas buchias, diquelad, y ardiñelad jires jeres; presas sunparal sinela jire mestepé.
kintvetāsāṁ ghaṭanānāmārambhe sati yūyaṁ mastakānyuttolya ūrdadhvaṁ drakṣyatha, yato yuṣmākaṁ mukteḥ kālaḥ savidho bhaviṣyati|
29 Y les penó yeque semejanza: Diquelad a carschta-heila, y sarias as carschtas.
tatastenaitadṛṣṭāntakathā kathitā, paśyata uḍumbarādivṛkṣāṇāṁ
30 Pur bucharelan ya abrí de sí o mibao, jabillais que sunparal sinela o canriano.
navīnapatrāṇi jātānīti dṛṣṭvā nidāvakāla upasthita iti yathā yūyaṁ jñātuṁ śaknutha,
31 Andiar tambien sangue, pur dicalareis querelarse oconas buchias, chanelad que sunparal sinela o chim de Debél.
tathā sarvvāsāmāsāṁ ghaṭanānām ārambhe dṛṣṭe satīśvarasya rājatvaṁ nikaṭam ityapi jñāsyatha|
32 Aromali sangue penelo, que na nacará ocona generacion, disde que sarias oconas buchias sinarán quereladas.
yuṣmānahaṁ yathārthaṁ vadāmi, vidyamānalokānāmeṣāṁ gamanāt pūrvvam etāni ghaṭiṣyante|
33 O Charos y la pu nacabarán: tami minrias vardas na nacarán.
nabhobhuvorlopo bhaviṣyati mama vāk tu kadāpi luptā na bhaviṣyati|
34 Diquelad pues por sangue, na sinele que jires carlés se carguisarelen de glotoneria y de matipen, y de las gramias de ocona chipen: y que abillele de repente opré sangue ocola chibes.
ataeva viṣamāśanena pānena ca sāṁmārikacintābhiśca yuṣmākaṁ citteṣu matteṣu taddinam akasmād yuṣmān prati yathā nopatiṣṭhati tadarthaṁ sveṣu sāvadhānāstiṣṭhata|
35 Presas andiar sasta yeque maluno abillará opré sares sos sinelan opré a chichi de sari a jolili.
pṛthivīsthasarvvalokān prati taddinam unmātha iva upasthāsyati|
36 Pues sinelad de vela manguelando á Un-debél andré saro chiros, somia que sineleis cabalicos de najar sarias oconas buchias, sos jomte sinar, y de sinar andre pindré, anglal e Chaboro e manu.
yathā yūyam etadbhāvighaṭanā uttarttuṁ manujasutasya sammukhe saṁsthātuñca yogyā bhavatha kāraṇādasmāt sāvadhānāḥ santo nirantaraṁ prārthayadhvaṁ|
37 Y sinaba bedando andré a cangri: ta arachis chalaba abrí, y lo nacaba andré o bur, araquerado e Urucal.
aparañca sa divā mandira upadiśya rācai jaitunādriṁ gatvātiṣṭhat|
38 Y sari a sueti se ardiñeló de clarico, somia abillar, a junarle andré a cangri.
tataḥ pratyūṣe lākāstatkathāṁ śrotuṁ mandire tadantikam āgacchan|

< Lucas 21 >