< Erromatarrei 4 >

1 Cer beraz erranen dugu gure aita Abrahamec eriden duela haraguiaren arauez?
asmAkaM pUrvvapuruSha ibrAhIm kAyikakriyayA kiM labdhavAn etadadhi kiM vadiShyAmaH?
2 Ecen baldin Abraham obréz iustificatu içan bada, badu cerçaz gloria dadin, baina ez Iaincoa baithan.
sa yadi nijakriyAbhyaH sapuNyo bhavet tarhi tasyAtmashlAghAM karttuM panthA bhavediti satyaM, kintvIshvarasya samIpe nahi|
3 Baina cer dio Scripturác? Sinhetsi vkan du Abrahamec Iaincoa, eta imputatu içan çayó iustitiatara.
shAstre kiM likhati? ibrAhIm Ishvare vishvasanAt sa vishvAsastasmai puNyArthaM gaNito babhUva|
4 Baina obratzen duenari alocairua etzayó gratiatan contatzen baina hartzetan:
karmmakAriNo yad vetanaM tad anugrahasya phalaM nahi kintu tenopArjitaM mantavyam|
5 Ordea obratzen eztuenari, baina gaichtoa iustificatzen duena baithan sinhesten duenari, bere fedea iustitiatan contatzen çayó.
kintu yaH pApinaM sapuNyIkaroti tasmin vishvAsinaH karmmahInasya janasya yo vishvAsaH sa puNyArthaM gaNyo bhavati|
6 Nola Dauidec-ere declaratzen baitu Iaincoac obrác gabe iustitiá imputatzen draucan guiçonaren dohain-ontassuna, dioela,
aparaM yaM kriyAhInam IshvaraH sapuNyIkaroti tasya dhanyavAdaM dAyUd varNayAmAsa, yathA,
7 Dohatsu dirade ceinén iniquitateac quittatu içan baitirade eta ceinén bekatuac estali içan baitirade.
sa dhanyo. aghAni mR^iShTAni yasyAgAMsyAvR^itAni cha|
8 Dohatsu da Iaunac bekatua imputatu eztrauqueon guiçona.
sa cha dhanyaH pareshena pApaM yasya na gaNyate|
9 Bada dohain-ontassun haur, circoncisionean da solament ala bay preputioan-ere? Ecen erraiten dugu imputatu içan çayola Abrahami fedea iustitiatan.
eSha dhanyavAdastvakChedinam atvakChedinaM vA kaM prati bhavati? ibrAhImo vishvAsaH puNyArthaM gaNita iti vayaM vadAmaH|
10 Nola bada imputatu içan çayo? circoncisionean cela, ala preputioan? ez circoncisionean, baina preputioan.
sa vishvAsastasya tvakCheditvAvasthAyAM kim atvakCheditvAvasthAyAM kasmin samaye puNyamiva gaNitaH? tvakCheditvAvasthAyAM nahi kintvatvakCheditvAvasthAyAM|
11 Guero recebi ceçan circoncisionearen seignalea, fedealen iustitiataco cigulutan cein baitzen preputioan: preputioan diradela sinhesten duten gucién aita licençát, hæy-ere iustitiá imputa lequiençát:
apara ncha sa yat sarvveShAm atvakChedinAM vishvAsinAm AdipuruSho bhavet, te cha puNyavattvena gaNyeran;
12 Eta circonsionearen aita, erran nahi da, ez circoncisionecoén solament, baina gure aita Abrahamen fede preputioan çuenaren hatzari darreizconen-ere.
ye cha lokAH kevalaM Chinnatvacho na santo. asmatpUrvvapuruSha ibrAhIm aChinnatvak san yena vishvAsamArgeNa gatavAn tenaiva tasya pAdachihnena gachChanti teShAM tvakChedinAmapyAdipuruSho bhavet tadartham atvakChedino mAnavasya vishvAsAt puNyam utpadyata iti pramANasvarUpaM tvakChedachihnaM sa prApnot|
13 Ecen promessa etzayó Legueaz heldu içan Abrahami, edo haren haciari, munduaren heredero içateco, baina fedeazco iustitiáz.
ibrAhIm jagato. adhikArI bhaviShyati yaiShA pratij nA taM tasya vaMsha ncha prati pUrvvam akriyata sA vyavasthAmUlikA nahi kintu vishvAsajanyapuNyamUlikA|
14 Ecen baldin Leguetic diradenac, heredero badirade ezdeus bilhatu da fedea, eta iraungui da promessa.
yato vyavasthAvalambino yadyadhikAriNo bhavanti tarhi vishvAso viphalo jAyate sA pratij nApi luptaiva|
15 Ceren Legueac hirá engendratzen baitu: ecen non ezpaita legueric, han ezta transgressioneric
adhikantu vyavasthA kopaM janayati yato. avidyamAnAyAM vyavasthAyAm Aj nAla NghanaM na sambhavati|
16 Harren fedez da heretagea, gratiaz dençát, promessa haci guciaren fermu dençát: ez Leguetic den haciaren solament, baina Abrahamen fedetic denaren-ere, cein baita gure gución aita,
ataeva sA pratij nA yad anugrahasya phalaM bhavet tadarthaM vishvAsamUlikA yatastathAtve tadvaMshasamudAyaM prati arthato ye vyavasthayA tadvaMshasambhavAH kevalaM tAn prati nahi kintu ya ibrAhImIyavishvAsena tatsambhavAstAnapi prati sA pratij nA sthAsnurbhavati|
17 (Scribatua den beçala, Anhitz nationeren aita ordenatu vkan aut) Iaincoaren aitzinean, cein sinhetsi vkan baitu: ceinec hiley vicitze emaiten baitraue, eta deitzen baititu eztiraden gauçác balirade beçala.
yo nirjIvAn sajIvAn avidyamAnAni vastUni cha vidyamAnAni karoti ibrAhImo vishvAsabhUmestasyeshvarasya sAkShAt so. asmAkaM sarvveShAm AdipuruSha Aste, yathA likhitaM vidyate, ahaM tvAM bahujAtInAm AdipuruShaM kR^itvA niyuktavAn|
18 Ceinec sperançaren contra sperançaz sinhets baitzeçan, anhitz nationeren aita içanen cela: erran içan çayonaren araura, Hala içanen duc hire hacia.
tvadIyastAdR^isho vaMsho janiShyate yadidaM vAkyaM pratishrutaM tadanusArAd ibrAhIm bahudeshIyalokAnAm AdipuruSho yad bhavati tadarthaM so. anapekShitavyamapyapekShamANo vishvAsaM kR^itavAn|
19 Eta fedean flaccu ez içanez, etzeçan behá bere gorputz ia hilera, ehun vrtheren inguruä baçuen-ere: ezeta Sararen vmunci ia hilera.
apara ncha kShINavishvAso na bhUtvA shatavatsaravayaskatvAt svasharIrasya jarAM sArAnAmnaH svabhAryyAyA rajonivR^itti ncha tR^iNAya na mene|
20 Eta Iaincoaren promessaren gainean etzeçan duda incredulitatez: baina fortifica cedin fedez Iaincoari gloria emanic:
aparam avishvAsAd Ishvarasya pratij nAvachane kamapi saMshayaM na chakAra;
21 Eta frangoqui seguraturic, ecen hari promes eguin ceraucana, botheretsu cela eguiteco-ere.
kintvIshvareNa yat pratishrutaM tat sAdhayituM shakyata iti nishchitaM vij nAya dR^iDhavishvAsaH san Ishvarasya mahimAnaM prakAshayA nchakAra|
22 Halacotz haur -ere iustitiatan imputatu içan çayo.
iti hetostasya sa vishvAsastadIyapuNyamiva gaNayA nchakre|
23 Eta ezta scribatu içan harengatic solament, ecen haur iustitiatan imputatu içan çayola:
puNyamivAgaNyata tat kevalasya tasya nimittaM likhitaM nahi, asmAkaM nimittamapi,
24 Baina guregatic-ere, ceini imputaturen baitzaicu, Iesus gure Iauna hiletaric resuscitatu duena baithan sinhesten dugunoy,
yato. asmAkaM pApanAshArthaM samarpito. asmAkaM puNyaprAptyartha nchotthApito. abhavat yo. asmAkaM prabhu ryIshustasyotthApayitarIshvare
25 Cein heriotara liuratu içan baita gure bekatuacgatic, eta resuscitatu gure iustificationeagatic.
yadi vayaM vishvasAmastarhyasmAkamapi saeva vishvAsaH puNyamiva gaNayiShyate|

< Erromatarrei 4 >