< Erromatarrei 16 >

1 Gommendatzen drauçuet bada gure arreba Phebe, Cenchreco Eliçaren nescato dena:
kiMkrIyAnagarIyadharmmasamAjasya parichArikA yA phaibInAmikAsmAkaM dharmmabhaginI tasyAH kR^ite. ahaM yuShmAn nivedayAmi,
2 Hura gure Iaunean recebi deçaçuençát sainduey dagoten beçala, eta assisti çaquizquioten çuen behar içanen den gauça gucietan: ecen hura anhitzen ostatessa içan da, eta neurorren-ere.
yUyaM tAM prabhumAshritAM vij nAya tasyA AtithyaM pavitralokArhaM kurudhvaM, yuShmattastasyA ya upakAro bhavituM shaknoti taM kurudhvaM, yasmAt tayA bahUnAM mama chopakAraH kR^itaH|
3 Salutaitzaçue Priscilla eta Aquila, ene aiutariac Iesus Christ Iaunean.
apara ncha khrIShTasya yIshoH karmmaNi mama sahakAriNau mama prANarakShArtha ncha svaprANAn paNIkR^itavantau yau priShkillAkkilau tau mama namaskAraM j nApayadhvaM|
4 Ceinéc ene viciagatic bere leppoac susmettitu baitituzté: hæy eztrauztet nic neurorrec esquerrac emaiten, baina Gentilén Eliça guciéc-ere bay.
tAbhyAm upakArAptiH kevalaM mayA svIkarttavyeti nahi bhinnadeshIyaiH sarvvadharmmasamAjairapi|
5 Saluta eçaçue hayén etchean den Eliçá-ere Saluta eçaçue Epenet ene maitea, cein baita Achaiaco primitiá Christean.
apara ncha tayo rgR^ihe sthitAn dharmmasamAjalokAn mama namaskAraM j nApayadhvaM| tadvat AshiyAdeshe khrIShTasya pakShe prathamajAtaphalasvarUpo ya ipenitanAmA mama priyabandhustamapi mama namaskAraM j nApayadhvaM|
6 Saluta eçaçue Maria guregana anhitz trabaillatua.
aparaM bahushrameNAsmAn asevata yA mariyam tAmapi namaskAraM j nApayadhvaM|
7 Salutaitzaçue Andronic eta Iunia ene lehen gussuac, eta ene presonerquideac, Apostoluén artean notable diradenac, eta ni baino lehen içan diradenac Christean.
apara ncha preriteShu khyAtakIrttI madagre khrIShTAshritau mama svajAtIyau sahabandinau cha yAvAndranIkayUniyau tau mama namaskAraM j nApayadhvaM|
8 Saluta eçaçue Amplia ene maitea gure Iaunean.
tathA prabhau matpriyatamam Ampliyamapi mama namaskAraM j nApayadhvaM|
9 Saluta eçaçue Vrban, gure aiutaria Christean eta Stachys ene maitea.
aparaM khrIShTasevAyAM mama sahakAriNam UrbbANaM mama priyatamaM stAkhu ncha mama namaskAraM j nApayadhvaM|
10 Saluta eçaçue Apelles, Christean approbatua. Salutaitzaçue Aristobulorenecoac.
aparaM khrIShTena parIkShitam ApilliM mama namaskAraM vadata, AriShTabUlasya parijanAMshcha mama namaskAraM j nApayadhvaM|
11 Saluta eçaçue Herodion ene lehen gussua. Salutaitzacue Narcisse baithaco gure Iaunean diradenac.
aparaM mama j nAtiM herodiyonaM mama namaskAraM vadata, tathA nArkisasya parivArANAM madhye ye prabhumAshritAstAn mama namaskAraM vadata|
12 Salutaitzaçue Tryphena eta Tryphosa, gure Iaunean trabaillatzen diradenac. Saluta eçaçue Persida, nic maite dudana eta anhitz trabaillatu dena, gure Iaunean.
aparaM prabhoH sevAyAM parishramakAriNyau truphenAtruphoShe mama namaskAraM vadata, tathA prabhoH sevAyAm atyantaM parishramakAriNI yA priyA parShistAM namaskAraM j nApayadhvaM|
13 Saluta eçaçue Rufo berecia gure Iaunean, bayeta haren eta ene ama.
aparaM prabhorabhiruchitaM rUphaM mama dharmmamAtA yA tasya mAtA tAmapi namaskAraM vadata|
14 Salutaitzaçue Asyncrito, Phlegon, Hermas, Patrobas, Hermes, eta hequin diraden anayeac.
aparam asuMkR^itaM phligonaM harmmaM pAtrabaM harmmim eteShAM sa NgibhrAtR^igaNa ncha namaskAraM j nApayadhvaM|
15 Salutaitzaçue Philologo, eta Iulia, Nereo, eta haren arrebá, eta Olympa, eta hequin diraden saindu guciac.
aparaM philalago yUliyA nIriyastasya bhaginyalumpA chaitAn etaiH sArddhaM yAvantaH pavitralokA Asate tAnapi namaskAraM j nApayadhvaM|
16 Saluta eçaçue elkar pot eguite saindu batez Christen Elicéc salutatzen çaituztez.
yUyaM parasparaM pavitrachumbanena namaskurudhvaM| khrIShTasya dharmmasamAjagaNo yuShmAn namaskurute|
17 Eta othoitz eguiten drauçuet, anayeác, gogoa ditzaçuen, çuec recebitu duçuen doctrinaren contra partialitateac eta scandaloac eguiten dituztenac: eta apparta çaitezten hetaric.
he bhrAtaro yuShmAn vinaye. ahaM yuShmAbhi ryA shikShA labdhA tAm atikramya ye vichChedAn vighnAMshcha kurvvanti tAn nishchinuta teShAM sa NgaM varjayata cha|
18 Ecen halacoéc Iesus Christ gure Iauna eztuté cerbitzatzen, baina bere sabela: eta hitz eztiz eta lausenguzcoz simplén bihotzac seducitzen dituzté.
yatastAdR^ishA lokA asmAkaM prabho ryIshukhrIShTasya dAsA iti nahi kintu svodarasyaiva dAsAH; aparaM praNayavachanai rmadhuravAkyaishcha saralalokAnAM manAMsi mohayanti|
19 Ecen çuen obedientiá batbederaz eçagutua da: Aleguera naiz bada çueçaz den becembatean: baina nahi dut çuhur çareten onean eta simple gaitzean.
yuShmAkam Aj nAgrAhitvaM sarvvatra sarvvai rj nAtaM tato. ahaM yuShmAsu sAnando. abhavaM tathApi yUyaM yat satj nAnena j nAninaH kuj nAne chAtatparA bhaveteti mamAbhilAShaH|
20 Eta baquezco Iaincoac deseguinen du Satan çuen oinén azpian sarri. Iesus Christ gure Iaunaren gratia dela, çuequin. Amen.
adhikantu shAntidAyaka IshvaraH shaitAnam avilambaM yuShmAkaM padAnAm adho marddiShyati| asmAkaM prabhu ryIshukhrIShTo yuShmAsu prasAdaM kriyAt| iti|
21 Salutatzen çaituztez Timotheo ene aiutariac, eta Lucioc, eta Iasonec, eta Sosipaterec ene lehen gussuéc.
mama sahakArI tImathiyo mama j nAtayo lUkiyo yAson sosipAtrashcheme yuShmAn namaskurvvante|
22 Salutatzen çaituztét gure Iaunean nic Tertiusec, epistola haur scribatu dudanac.
aparam etatpatralekhakastarttiyanAmAhamapi prabho rnAmnA yuShmAn namaskaromi|
23 Salutatzen çaituztez Gaius-ec, ene eta Eliça guciaren ostatuac. Salutatzen çaituztez Eraste hirico procuradoreac, eta Quart anayeac.
tathA kR^itsnadharmmasamAjasya mama chAtithyakArI gAyo yuShmAn namaskaroti| aparam etannagarasya dhanarakShaka irAstaH kkArttanAmakashchaiko bhrAtA tAvapi yuShmAn namaskurutaH|
24 Iesus Christ gure Iaunaren gratiá dela çuequin gucioquin. Amen.
asmAkaM prabhu ryIshukhrIShTA yuShmAsu sarvveShu prasAdaM kriyAt| iti|
25 Bada çuec confirma ahal çaitzaqueztenari, ene Euangelioaren eta Iesus Christen predicationearen araura, hambat demboraz gueroztic mysterio estaliric egon den reuelationearen araura: (aiōnios g166)
pUrvvakAlikayugeShu prachChannA yA mantraNAdhunA prakAshitA bhUtvA bhaviShyadvAdilikhitagranthagaNasya pramANAd vishvAsena grahaNArthaM sadAtanasyeshvarasyAj nayA sarvvadeshIyalokAn j nApyate, (aiōnios g166)
26 Baina, oráin manifestatu denaren, eta Propheten Scripturéz Iainco eternalaren manuz fedearen obedientiatan natione gucietan declaratu denaren araura: (aiōnios g166)
tasyA mantraNAyA j nAnaM labdhvA mayA yaH susaMvAdo yIshukhrIShTamadhi prachAryyate, tadanusArAd yuShmAn dharmme susthirAn karttuM samartho yo. advitIyaH (aiōnios g166)
27 Iaincoari, bada, çuhur bakoitzari dela gloria Iesus Christez eternalqui. Amen. (aiōn g165)
sarvvaj na Ishvarastasya dhanyavAdo yIshukhrIShTena santataM bhUyAt| iti| (aiōn g165)

< Erromatarrei 16 >