< Erromatarrei 14 >

1 Eta fedez infirmo dena recebi eçaçue, baina ez disputationez iharduquitera.
yō janō'dr̥ḍhaviśvāsastaṁ yuṣmākaṁ saṅginaṁ kuruta kintu sandēhavicārārthaṁ nahi|
2 Batac sinhesten du gauça gucietaric ian ahal deçaquela: eta berce infirmo denac belhar iaten du.
yatō niṣiddhaṁ kimapi khādyadravyaṁ nāsti, kasyacijjanasya pratyaya ētādr̥śō vidyatē kintvadr̥ḍhaviśvāsaḥ kaścidaparō janaḥ kēvalaṁ śākaṁ bhuṅktaṁ|
3 Iaten duenac, iaten eztuena ezteçan menosprecia: eta iaten eztuenac, iaten duena ezteçan iudica. Ecen Iaincoac hura bere recebitu vkan du.
tarhi yō janaḥ sādhāraṇaṁ dravyaṁ bhuṅktē sa viśēṣadravyabhōktāraṁ nāvajānīyāt tathā viśēṣadravyabhōktāpi sādhāraṇadravyabhōktāraṁ dōṣiṇaṁ na kuryyāt, yasmād īśvarastam agr̥hlāt|
4 Hi nor aiz berceren cerbitzaria iudicatzen duana? bere Iaunari fermu egoiten edo erorten ciayóc: baina fermaturen dic: ecen botheretsu duc Iaincoa haren fermatzeco.
hē paradāsasya dūṣayitastvaṁ kaḥ? nijaprabhōḥ samīpē tēna padasthēna padacyutēna vā bhavitavyaṁ sa ca padastha ēva bhaviṣyati yata īśvarastaṁ padasthaṁ karttuṁ śaknōti|
5 Batac estimatzen du egun bata bercea bainoago, eta berceac estimatzen du bardin cein egun nahi den: batbedera biz segur bere conscientián.
aparañca kaścijjanō dinād dinaṁ viśēṣaṁ manyatē kaścittu sarvvāṇi dināni samānāni manyatē, ēkaikō janaḥ svīyamanasi vivicya niścinōtu|
6 Egunera behatzen duenac, Iaunagana behatzen du: eta egunera behatzen eztuenac, Iaunagana eztu behatzen. Iaten duenac, Iaunari iaten du: ecen regratiatzen du Iaincoa: eta iaten eztuenac, Iaunari eztu iaten, eta regratiatzen du Iaincoa.
yō janaḥ kiñcana dinaṁ viśēṣaṁ manyatē sa prabhubhaktyā tan manyatē, yaśca janaḥ kimapi dinaṁ viśēṣaṁ na manyatē sō'pi prabhubhaktyā tanna manyatē; aparañca yaḥ sarvvāṇi bhakṣyadravyāṇi bhuṅktē sa prabhubhaktayā tāni bhuṅktē yataḥ sa īśvaraṁ dhanyaṁ vakti, yaśca na bhuṅktē sō'pi prabhubhaktyaiva na bhuñjāna īśvaraṁ dhanyaṁ brūtē|
7 Ecen ezta gutaric nehor bere buruäri vici, eta ezta nehor bere buruäri hiltzen.
aparam asmākaṁ kaścit nijanimittaṁ prāṇān dhārayati nijanimittaṁ mriyatē vā tanna;
8 Ecen edo dela vici garén, Iaunari vici gara: edo dela hiltzen garén, Iaunari hiltzen gara. Beraz nahi bada vici garén, nahi bada hiltzen garén, Iaunaren gara
kintu yadi vayaṁ prāṇān dhārayāmastarhi prabhunimittaṁ dhārayāmaḥ, yadi ca prāṇān tyajāmastarhyapi prabhunimittaṁ tyajāmaḥ, ataēva jīvanē maraṇē vā vayaṁ prabhōrēvāsmahē|
9 Ecen hunetacotzát Christ hil, eta resuscitatu, eta vicitara itzuli içan da, hambat hilén nola vicién gainean dominatione duençát.
yatō jīvantō mr̥tāścētyubhayēṣāṁ lōkānāṁ prabhutvaprāptyarthaṁ khrīṣṭō mr̥ta utthitaḥ punarjīvitaśca|
10 Baina hic cergatic iudicatzen duc eure anayea? edo hic-ere cergatic menospreciatzen duc eure anayea? Ecen guciac comparituren gara Christen iudicioco throno aitzinean.
kintu tvaṁ nijaṁ bhrātaraṁ kutō dūṣayasi? tathā tvaṁ nijaṁ bhrātaraṁ kutastucchaṁ jānāsi? khrīṣṭasya vicārasiṁhāsanasya sammukhē sarvvairasmābhirupasthātavyaṁ;
11 Ecen scribatua da, Vici naiz ni, dio Iaunac, ecen niri gurthuren çait belhaun gucia: eta mihi oroc laudorio emanen drauca Iaincoari.
yādr̥śaṁ likhitam āstē, parēśaḥ śapathaṁ kurvvan vākyamētat purāvadat| sarvvō janaḥ samīpē mē jānupātaṁ kariṣyati| jihvaikaikā tathēśasya nighnatvaṁ svīkariṣyati|
12 Bada segur gutaric batbederac bere buruaz contu rendaturen drauca Iaincoari.
ataēva īśvarasamīpē'smākam ēkaikajanēna nijā kathā kathayitavyā|
13 Ezteçagula beraz guehiagoric elkar iudica, bainaitzitic hunetan iugemenduz vsat eçaçue, behaztopagarriric batre edo trebucagarriric çuen anayeri eçar ezteçoçuen.
itthaṁ sati vayam adyārabhya parasparaṁ na dūṣayantaḥ svabhrātu rvighnō vyāghātō vā yanna jāyēta tādr̥śīmīhāṁ kurmmahē|
14 Badaquit, eta segur naiz Iesus Iaunaren partez, eztela deus satsuric bere berez: salbu, cerbait satsu dela estimatzen duenaren, hura harendaco satsu baita.
kimapi vastu svabhāvatō nāśuci bhavatītyahaṁ jānē tathā prabhunā yīśukhrīṣṭēnāpi niścitaṁ jānē, kintu yō janō yad dravyam apavitraṁ jānītē tasya kr̥tē tad apavitram āstē|
15 Baina baldin viandagatic hire anayea tristetzen bada, ezabila ia charitatearen araura: ezteçála eure viandagatic hura gal, ceinagatic Christ hil içan baita.
ataēva tava bhakṣyadravyēṇa tava bhrātā śōkānvitō bhavati tarhi tvaṁ bhrātaraṁ prati prēmnā nācarasi| khrīṣṭō yasya kr̥tē svaprāṇān vyayitavān tvaṁ nijēna bhakṣyadravyēṇa taṁ na nāśaya|
16 Eztadila beraz çuen vnguia gaitz erran.
aparaṁ yuṣmākam uttamaṁ karmma ninditaṁ na bhavatu|
17 Ecen Iaincoaren resumá ezta ianhari ez edari: baina iustitia eta baque eta bozcario Spiritu sainduaz.
bhakṣyaṁ pēyañcēśvararājyasya sārō nahi, kintu puṇyaṁ śāntiśca pavitrēṇātmanā jāta ānandaśca|
18 Ecen gauça hautan Christ cerbitzatzen duena, Iaincoaren gogaraco da, eta laudatua da guiçonéz.
ētai ryō janaḥ khrīṣṭaṁ sēvatē, sa ēvēśvarasya tuṣṭikarō manuṣyaiśca sukhyātaḥ|
19 Iarreiqui gaquiztén beraz baqueari dagozcan gaucey, eta elkarren edificationetaco diradeney.
ataēva yēnāsmākaṁ sarvvēṣāṁ parasparam aikyaṁ niṣṭhā ca jāyatē tadēvāsmābhi ryatitavyaṁ|
20 Ezteçála hic viandaren causaz Iaunaren obra deseguin: eguia duc gauça guciac chahu diradela, baina gaizquia duc scandalorequin iaten duen guiçonaren.
bhakṣyārtham īśvarasya karmmaṇō hāniṁ mā janayata; sarvvaṁ vastu pavitramiti satyaṁ tathāpi yō janō yad bhuktvā vighnaṁ labhatē tadarthaṁ tad bhadraṁ nahi|
21 On duc haraguiric ez iatea, eta mahatsarnoric ez edatea, eta hire anaye behaztopatzen edo scandalizatzen, edo infirmo eguiten den gauçaren ez eguitea.
tava māṁsabhakṣaṇasurāpānādibhiḥ kriyābhi ryadi tava bhrātuḥ pādaskhalanaṁ vighnō vā cāñcalyaṁ vā jāyatē tarhi tadbhōjanapānayōstyāgō bhadraḥ|
22 Hic fede duc? auc euror baithan Iaincoaren aitzinean. Dohatsu da bere buruä iudicatzen eztuena laudatzen duen gauçän.
yadi tava pratyayastiṣṭhati tarhīśvarasya gōcarē svāntarē taṁ gōpaya; yō janaḥ svamatēna svaṁ dōṣiṇaṁ na karōti sa ēva dhanyaḥ|
23 Baina scrupulo eguiten duena, baldin ian badeça, iudicatua da: ecen eztu fedez iaten: eta fedetic eztén gucia bekatu da.
kintu yaḥ kaścit saṁśayya bhuṅktē'rthāt na pratītya bhuṅktē, sa ēvāvaśyaṁ daṇḍārhō bhaviṣyati, yatō yat pratyayajaṁ nahi tadēva pāpamayaṁ bhavati|

< Erromatarrei 14 >