< Apokalipsia 22 +

1 Guero eracuts cieçadan vr vicizco fluuio purbat, crystalac beçala arguitzen çuenic, Iaincoaren eta Bildotsaren thronotic heldu cela.
anantaraṁ sa sphaṭikavat nirmmalam amr̥tatōyasya srōtō mām a̮urśayat tad īśvarasya mēṣaśāvakasya ca siṁhāsanāt nirgacchati|
2 Eta haren plaçaren erdian eta fluuioaren alde bietaric cen vicitzeco arborea ekarten cituela hamabi fructu, hilebethe oroz emaiten çuela bere fructua, eta arborearen hostoac Gentilén ossassunetacotz.
nagaryyā mārgamadhyē tasyā nadyāḥ pārśvayōramr̥tavr̥kṣā vidyantē tēṣāṁ dvādaśaphalāni bhavanti, ēkaikō vr̥kṣaḥ pratimāsaṁ svaphalaṁ phalati tadvr̥kṣapatrāṇi cānyajātīyānām ārōgyajanakāni|
3 Eta gauça maradicaturic batre ezta içanen guehiagoric: baina Iaincoaren eta Bildotsaren thronoa hartan içanen da, eta bere cerbitzariéc cerbitzaturen duté hura.
aparaṁ kimapi śāpagrastaṁ puna rna bhaviṣyati tasyā madhya īśvarasya mēṣaśāvakasya ca siṁhāsanaṁ sthāsyati tasya dāsāśca taṁ sēviṣyantē|
4 Eta ikussiren duté haren beguithartea, eta haren icena hayén belarretan içanen da.
tasya vadanadarśanaṁ prāpsyanti bhālēṣu ca tasya nāma likhitaṁ bhaviṣyati|
5 Eta gauic han ezta içanen, eta candela arguiren, ez iguzqui arguiren beharric eztuté: ecen Iainco Iaunac arguitzen ditu hec: eta regnaturen duté secula seculacotz. (aiōn g165)
tadānīṁ rātriḥ puna rna bhaviṣyati yataḥ prabhuḥ paramēśvarastān dīpayiṣyati tē cānantakālaṁ yāvad rājatvaṁ kariṣyantē| (aiōn g165)
6 Guero erran cieçadan, Hitz hauc fidelác dituc eta eguiazcoac: eta Propheta sainduén Iainco Iaunac igorri vkan dic bere Aingueruä, bere cerbitzariey eracuts dietzençát sarri eguin behar diraden gauçác.
anantaraṁ sa mām avadat, vākyānīmāni viśvāsyāni satyāni ca, acirād yai rbhavitavyaṁ tāni svadāsān jñāpayituṁ pavitrabhaviṣyadvādināṁ prabhuḥ paramēśvaraḥ svadūtaṁ prēṣitavān|
7 Huná, heldu naiz sarri: dohatsu da liburu hunetaco prophetiazco hitzac beguiratzen dituena.
paśyāhaṁ tūrṇam āgacchāmi, ētadgranthasya bhaviṣyadvākyāni yaḥ pālayati sa ēva dhanyaḥ|
8 Eta ni naiz Ioannes gauça hauc ençun eta ikussi ditudana. Eta ençun eta ikussi ondoan egotz neçan neure buruä gauça hauc eracusten cerauzquidan Aingueruären oinén aitzinera adora neçançát:
yōhanaham ētāni śrutavān dr̥ṣṭavāṁścāsmi śrutvā dr̥ṣṭvā ca taddarśakadūtasya praṇāmārthaṁ taccaraṇayōrantikē 'pataṁ|
9 Eta erran cieçadan, Beguirauc eztaguián: ecen cerbitzariquide nauc hire, eta hire anaye Prophetén, eta liburu hunetaco hitzac beguiratzen dituztenén: Iaincoa adora eçac.
tataḥ sa mām avadat sāvadhānō bhava maivaṁ kr̥ru, tvayā tava bhrātr̥bhi rbhaviṣyadvādibhirētadgranthasthavākyapālanakāribhiśca sahadāsō 'haṁ| tvam īśvaraṁ praṇama|
10 Guero erran cieçadan, Eztitzála ciguila liburu hunetaco prophetiazco hitzac: ecen demborá hurbil duc.
sa puna rmām avadat, ētadgranthasthabhaviṣyadvākyāni tvayā na mudrāṅkayitavyāni yataḥ samayō nikaṭavarttī|
11 Iniusto dena biz iniusto oraino: eta satsu dena satsu biz oraino: eta iusto dena iustifica bedi oraino: eta saindu dena sanctifica bedi oraino.
adharmmācāra itaḥ paramapyadharmmam ācaratu, amēdhyācāra itaḥ paramapyamēdhyam ācaratu dharmmācāra itaḥ paramapi dharmmam ācaratu pavitrācāraścētaḥ paramapi pavitram ācaratu|
12 Eta huná, ethorten naiz sarri: eta ene alocairua enequin da, renda dieçodançát batbederari haren obrá içanen den beçala.
paśyāhaṁ tūrṇam āgacchāmi, ēkaikasmai svakriyānuyāyiphaladānārthaṁ maddātavyaphalaṁ mama samavartti|
13 Ni naiz a eta w, hatsea eta fina, lehena eta azquena,
ahaṁ kaḥ kṣaśca prathamaḥ śēṣaścādirantaśca|
14 Dohatsu dirade haren manamenduac beguiratzen dituztenac: çucen dutençát vicitzeco arborean, eta borthetaric sar ditecençát Ciuitatera.
amutavr̥kṣasyādhikāraprāptyarthaṁ dvārai rnagarapravēśārthañca yē tasyājñāḥ pālayanti ta ēva dhanyāḥ|
15 Baina campoan içanen dirade orac, eta poçoaçaleac, eta paillartac, eta guiça-erhaileac, eta idolatreac, eta norc-ere maite baitu eta eguiten falseria.
kukkurai rmāyāvibhiḥ puṅgāmibhi rnarahantr̥bhi rdēvārccakaiḥ sarvvairanr̥tē prīyamāṇairanr̥tācāribhiśca bahiḥ sthātavyaṁ|
16 Nic Iesusec igorri vkan dut neure Aingueruä gauça haur testifica lietzaçuençat Elicétan. Ni naiz Dauid-en çaina eta generationea, Içar arguitzen duena eta goicecoa.
maṇḍalīṣu yuṣmabhyamētēṣāṁ sākṣyadānārthaṁ yīśurahaṁ svadūtaṁ prēṣitavān, ahamēva dāyūdō mūlaṁ vaṁśaśca, ahaṁ tējōmayaprabhātīyatārāsvarūpaḥ|
17 Eta Spirituac eta Sposac erraiten duté, Athor. Eta ençuten duenac, erran beça, Athor. Eta egarri dena, bethor: eta nahi duenac har beça, vicitzeco vretic dohainic.
ātmā kanyā ca kathayataḥ, tvayāgamyatāṁ| śrōtāpi vadatu, āgamyatāmiti| yaśca tr̥ṣārttaḥ sa āgacchatu yaścēcchati sa vinā mūlyaṁ jīvanadāyi jalaṁ gr̥hlātu|
18 Ecen protestatzen draucat liburu hunetaco prophetiaren hitzac ençuten dituen guciari, Baldin nehorc gauça hauey eratchequi badiecé, eratchequiren drautza hari Iaincoac liburu hunetan scribatuac diraden plagác.
yaḥ kaścid ētadgranthasthabhaviṣyadvākyāni śr̥ṇōti tasmā ahaṁ sākṣyamidaṁ dadāmi, kaścid yadyaparaṁ kimapyētēṣu yōjayati tarhīśvarōgranthē'smin likhitān daṇḍān tasminnēva yōjayiṣyati|
19 Eta baldin nehorc ken badeça deus prophetia hunen liburuco hitzetaric, kenduren du Iaincoac haren partea vicitzeco liburutic, eta Ciuitate saindutic, eta liburu hunetan scribatuac diraden gaucetaric.
yadi ca kaścid ētadgranthasthabhaviṣyadvākyēbhyaḥ kimapyapaharati tarhīśvarō granthē 'smin likhitāt jīvanavr̥kṣāt pavitranagarācca tasyāṁśamapahariṣyati|
20 Gauça hauçaz testificatzen duenac dio, Segur banatorque sarri: Amen. Bay, athor Iesus Iauna.
ētat sākṣyaṁ yō dadāti sa ēva vakti satyam ahaṁ tūrṇam āgacchāmi| tathāstu| prabhō yīśō, āgamyatāṁ bhavatā|
21 Iesus Christ gure Iaunaren gratia dela çuequin gucioquin. Amen.
asmākaṁ prabhō ryīśukhrīṣṭasyānugrahaḥ sarvvēṣu yuṣmāsu varttatāṁ|āmēn|

< Apokalipsia 22 +