< Apokalipsia 18 >

1 Eta gauça hauen ondoan ikus neçan berce Ainguerubat iausten cela cerutic, bothere handia çuela: eta argui cedin lurra haren gloriáz:
tadanantaraṁ svargād avarōhan apara ēkō dūtō mayā dr̥ṣṭaḥ sa mahāparākramaviśiṣṭastasya tējasā ca pr̥thivī dīptā|
2 Eta oihuz iar cedin botheretsuqui voz handiz, cioela, Erori da, erori da Babylon handi hura, eta eguin içan da deabruén habitatione, eta spiritu satsu ororen eta hegaztina satsu eta execrable ororen retiragune:
sa balavatā svarēṇa vācamimām aghōṣayat patitā patitā mahābābil, sā bhūtānāṁ vasatiḥ sarvvēṣām aśucyātmanāṁ kārā sarvvēṣām aśucīnāṁ ghr̥ṇyānāñca pakṣiṇāṁ piñjaraścābhavat|
3 Ecen haren paillardiçaren hirazco mahatsarnotic edan vkan dute gende guciéc, eta lurreco reguéc harequin paillardatu vkan dute: eta lurreco merkatariac haren delicietaco abrastassunetic abrastu içan dirade.
yataḥ sarvvajātīyāstasyā vyabhicārajātāṁ kōpamadirāṁ pītavantaḥ pr̥thivyā rājānaśca tayā saha vyabhicāraṁ kr̥tavantaḥ pr̥thivyā vaṇijaśca tasyāḥ sukhabhōgabāhulyād dhanāḍhyatāṁ gatavantaḥ|
4 Eta ençun neçan berce vozbat cerutic, cioela, Ilki çaitezte hartaric ene populuá, haren bekatuetan participant etzaretençát, eta haren plaguetaric recebi ezteçaçuençát.
tataḥ paraṁ svargāt mayāpara ēṣa ravaḥ śrutaḥ, hē mama prajāḥ, yūyaṁ yat tasyāḥ pāpānām aṁśinō na bhavata tasyā daṇḍaiśca daṇḍayuktā na bhavata tadarthaṁ tatō nirgacchata|
5 Ecen haren bekatuac elkarri iarreiqui içan çaizca cerurano, eta orhoit içan da Iaincoa haren iniquitatéz.
yatastasyāḥ pāpāni gaganasparśānyabhavan tasyā adharmmakriyāścēśvarēṇa saṁsmr̥tāḥ|
6 Renda ieçoçue harc eguin vkan drauçuen beçala: eta paga ieçoçue doblea bere obrén araura: harc erautsi vkan drauçuen copán eman ieçoçue doblea.
parān prati tayā yadvad vyavahr̥taṁ tadvat tāṁ prati vyavaharata, tasyāḥ karmmaṇāṁ dviguṇaphalāni tasyai datta, yasmin kaṁsē sā parān madyam apāyayat tamēva tasyāḥ pānārthaṁ dviguṇamadyēna pūrayata|
7 Cembat bere buruä glorificatu vkan baitu, eta deliciotan içan baita, emoçue hambat tormenta eta nigar: ecen bere bihotzean erraiten du, Iarria nago reguina, eta eznaiz alhargun, eta vrthueriaric eztacusquet.
tayā yātmaślāghā yaśca sukhabhōgaḥ kr̥tastayō rdviguṇau yātanāśōkau tasyai datta, yataḥ sā svakīyāntaḥkaraṇē vadati, rājñīvad upaviṣṭāhaṁ nānāthā na ca śōkavit|
8 Halacotz egun batez ethorriren dirade haren plagác, herio eta vrthueria eta gossete: eta suz erreren da: ecen Iainco Iauna borthitz da, ceinec iugeaturen baitu hura.
tasmād divasa ēkasmin mārīdurbhikṣaśōcanaiḥ, sā samāplōṣyatē nārī dhyakṣyatē vahninā ca sā; yad vicārādhipastasyā balavān prabhurīśvaraḥ,
9 Eta nigar eguinen duté harçaz eta deithore haren gainean lurreco reguéc, harequin paillardatu dutenéc eta deliciosqui vici içan diradenéc, dacusqueitenean haren erratzeco kea:
vyabhicārastayā sārddhaṁ sukhabhōgaśca yaiḥ kr̥taḥ, tē sarvva ēva rājānastaddāhadhūmadarśanāt, prarōdiṣyanti vakṣāṁsi cāhaniṣyanti bāhubhiḥ|
10 Vrrun daudela haren tormentaren beldurrez, dioitela, Elas, elas, Babylon ciuitate handiá, ciuitate borthitzá nola hire condemnationea oren batez ethorri içan den!
tasyāstai ryātanābhītē rdūrē sthitvēdamucyatē, hā hā bābil mahāsthāna hā prabhāvānvitē puri, ēkasmin āgatā daṇḍē vicārājñā tvadīyakā|
11 Lurreco merkatariéc-ere nigar eguinen duté eta deithore haren gainean, ceren nehorc ezpaitu hayén marchandiçatic erosten guehiagoric:
mēdinyā vaṇijaśca tasyāḥ kr̥tē rudanti śōcanti ca yatastēṣāṁ paṇyadravyāṇi kēnāpi na krīyantē|
12 Marchandiça vrrhezcoric, eta cilharrezcoric, eta harri preciatuzcoric, eta perlazcoric, eta crespazcoric, eta pourprezcoric, eta cetazcoric, eta escarlatazcoric, eta vssain onetaco çur mota gucitacoric, eta yuoirezco vnci gucitacoric, eta vnci gucizco çur preciatuzcoric, eta cobrezcoric, eta burdinazcoric, eta marbrezcoric:
phalataḥ suvarṇaraupyamaṇimuktāḥ sūkṣmavastrāṇi kr̥ṣṇalōhitavāsāṁsi paṭṭavastrāṇi sindūravarṇavāsāṁsi candanādikāṣṭhāni gajadantēna mahārghakāṣṭhēna pittalalauhābhyāṁ marmmaraprastarēṇa vā nirmmitāni sarvvavidhapātrāṇi
13 Eta canela, eta vssain on, eta vnguentu, eta encensu, eta mahatsarno, eta olio, eta irin flore fin, eta ogui bihi, eta behor eta ardi, eta çaldi, eta carriot, eta sclabo, eta guiçonén arima.
tvagēlā dhūpaḥ sugandhidravyaṁ gandharasō drākṣārasastailaṁ śasyacūrṇaṁ gōdhūmō gāvō mēṣā aśvā rathā dāsēyā manuṣyaprāṇāścaitāni paṇyadravyāṇi kēnāpi na krīyantē|
14 (Hire arimaren desirezco fructuac ioan ditun hireganic, eta gauça delicatu eta excellent guciac galdu içan çaizquin: eta eztitun guehiagoric gauça hec eridenen)
tava manō'bhilāṣasya phalānāṁ samayō gataḥ, tvattō dūrīkr̥taṁ yadyat śōbhanaṁ bhūṣaṇaṁ tava, kadācana taduddēśō na puna rlapsyatē tvayā|
15 Gauça hauén merkatariac bada abrastu içanic vrrun harenganic egonen dirate haren tormentaren beldurrez, nigarrez eta deithorez daudela.
tadvikrētārō yē vaṇijastayā dhaninō jātāstē tasyā yātanāyā bhayād dūrē tiṣṭhanatō rōdiṣyanti śōcantaścēdaṁ gadiṣyanti
16 Eta dioitela, Elas, elas, Ciuitate handia, cein baitzén crespaz veztitua, eta pourpraz, eta escarlataz, eta baitzén vrrhestatua vrrhez, eta appaindua harri preciatuz eta perlaz; nola oren batez desolatu içan dirade hain abrastassun handiac?
hā hā mahāpuri, tvaṁ sūkṣmavastraiḥ kr̥ṣṇalōhitavastraiḥ sindūravarṇavāsōbhiścācchāditā svarṇamaṇimuktābhiralaṅkr̥tā cāsīḥ,
17 Vnci pilotu guciac-ere, eta vncietaco compainia gucia, eta marinerac eta cembatec-ere itsassoan baitiharducate, vrrun egonen dirade.
kintvēkasmin daṇḍē sā mahāsampad luptā| aparaṁ pōtānāṁ karṇadhārāḥ samūhalōkā nāvikāḥ samudravyavasāyinaśca sarvvē
18 Eta haren erratzeco kea dacussatenean, heyagoraz iarriren dirate, dioitela, Cein ciuitate cen ciuitate handi hunen pareric?
dūrē tiṣṭhantastasyā dāhasya dhūmaṁ nirīkṣamāṇā uccaiḥsvarēṇa vadanti tasyā mahānagaryyāḥ kiṁ tulyaṁ?
19 Eta errhauts egotziren duqueite bere buru gainetara, eta heyagora eguinen duqueite nigarrez eta deithorez daudela, eta dioitela, Elas, elas, ciuitate handiá, ceinetan abrastu içan baitziraden itsassoan vnciric çuten guciac, haren magnificentia handitic, nola oren batez deseguin içan den!
aparaṁ svaśiraḥsu mr̥ttikāṁ nikṣipya tē rudantaḥ śōcantaścōccaiḥsvarēṇēdaṁ vadanti hā hā yasyā mahāpuryyā bāhulyadhanakāraṇāt, sampattiḥ sañcitā sarvvaiḥ sāmudrapōtanāyakaiḥ, ēkasminnēva daṇḍē sā sampūrṇōcchinnatāṁ gatā|
20 Alegueradi haren gainean ceruä, eta çuec Apostolu eta Propheta sainduác: ecen Iaincoac iugeatu vkan du çuen causá, harçaz den becembatean.
hē svargavāsinaḥ sarvvē pavitrāḥ prēritāśca hē| hē bhāvivādinō yūyaṁ kr̥tē tasyāḥ praharṣata| yuṣmākaṁ yat tayā sārddhaṁ yō vivādaḥ purābhavat| daṇḍaṁ samucitaṁ tasya tasyai vyataradīśvaraḥ||
21 Guero har ceçan Aingueru borthitzbatec harribat, errota harri handibat beçalacoric, eta iraitz ceçan itsassora, cioela, Hunelaco indarrez iraitziren da Babylone ciuitate handia, eta ezta guehiagoric eridenen.
anantaram ēkō balavān dūtō br̥hatpēṣaṇīprastaratulyaṁ pāṣāṇamēkaṁ gr̥hītvā samudrē nikṣipya kathitavān, īdr̥gbalaprakāśēna bābil mahānagarī nipātayiṣyatē tatastasyā uddēśaḥ puna rna lapsyatē|
22 Eta guittarrarién, eta musicianoén, eta chirula, eta trompetta soinularién vozic eztatec hitan guehiagoric ençunen: ez cer-ere officiotaco den officieric batre eztatec guehiagoric hitan eridenen: eta errota harriaren hotsa eztatec guehiagoric hitan ençunen:
vallakīvādināṁ śabdaṁ puna rna śrōṣyatē tvayi| gāthākānāñca śabdō vā vaṁśītūryyādivādināṁ| śilpakarmmakaraḥ kō 'pi puna rna drakṣyatē tvayi| pēṣaṇīprastaradhvānaḥ puna rna śrōṣyatē tvayi|
23 Eta candela arguiac eztic arguiric eguinen hitan guehiagoric, eta sposoaren eta sposaren voza eztuc hitan guehiagoric ençunen, ceren hire merkatariac lurreco prince baitziraden, ceren hire poçoinqueriéz seducitu içan baitirade natione guciac.
dīpasyāpi prabhā tadvat puna rna drakṣyatē tvayi| na kanyāvarayōḥ śabdaḥ punaḥ saṁśrōṣyatē tvayi| yasmānmukhyāḥ pr̥thivyā yē vaṇijastē'bhavan tava| yasmācca jātayaḥ sarvvā mōhitāstava māyayā|
24 Baina hartan Prophetén eta Sainduén odola eriden içan da, eta lurraren gainean heriotara eman içan diraden gucienena.
bhāvivādipavitrāṇāṁ yāvantaśca hatā bhuvi| sarvvēṣāṁ śōṇitaṁ tēṣāṁ prāptaṁ sarvvaṁ tavāntarē||

< Apokalipsia 18 >