< Apokalipsia 17 >

1 Orduan ethor cedin çazpi ampolác cituztén çazpi Aingueruetaric bat, eta minça cedin enequin, ciostala, Athor, eracutsiren drauat anhitz vren gainean iarriric dagoen paillarda handiaren damnationea:
tadanantaraṁ teṣāṁ saptakaṁsadhāriṇāṁ saptadūtānām eka āgatya māṁ sambhāṣyāvadat, atrāgaccha, medinyā narapatayo yayā veśyayā sārddhaṁ vyabhicārakarmma kṛtavantaḥ,
2 Ceinequin paillardatu baitute lurreco reguéc, eta haren paillardiçazco mahatsarnoaz horditu içan baitirade lurreco habitantac.
yasyā vyabhicāramadena ca pṛthivīnivāsino mattā abhavan tasyā bahutoyeṣūpaviṣṭāyā mahāveśyāyā daṇḍam ahaṁ tvāṁ darśayāmi|
3 Eta spirituz desertu batetara eraman nençan: eta ikus neçan emaztebat, bestia escarlata coloretaco, blasphemiotaco icenez bethe, çazpi buru eta hamar adar cituen baten gainean iarria.
tato 'ham ātmanāviṣṭastena dūtena prāntaraṁ nītastatra nindānāmabhiḥ paripūrṇaṁ saptaśirobhi rdaśaśṛṅgaiśca viśiṣṭaṁ sindūravarṇaṁ paśumupaviṣṭā yoṣidekā mayā dṛṣṭā|
4 Eta emaztea cen abillatua pourpraz eta escarlataz, eta vrrhestatua vrrhez, eta appaindua harri preciatuz eta perlaz, copa vrrhezcobat bere paillardiçaco abominationez eta satsutassunez bethea bere escuan çuela.
sā nārī kṛṣṇalohitavarṇaṁ sindūravarṇañca paricchadaṁ dhārayati svarṇamaṇimuktābhiśca vibhūṣitāsti tasyāḥ kare ghṛṇārhadravyaiḥ svavyabhicārajātamalaiśca paripūrṇa ekaḥ suvarṇamayaḥ kaṁso vidyate|
5 Eta bere belarrean icen-bat scribaturic, Mysterio, Babylon handia, lurreco paillardicén eta abominationén amá.
tasyā bhāle nigūḍhavākyamidaṁ pṛthivīsthaveśyānāṁ ghṛṇyakriyāṇāñca mātā mahābābiliti nāma likhitam āste|
6 Eta ikus neçan emaztea sainduén odolaz, eta Iesusen martyroén odolaz horditua, eta hura ikussiric, mireste handiz mirets neçan.
mama dṛṣṭigocarasthā sā nārī pavitralokānāṁ rudhireṇa yīśoḥ sākṣiṇāṁ rudhireṇa ca mattāsīt tasyā darśanāt mamātiśayam āścaryyajñānaṁ jātaṁ|
7 Eta erran cieçadan Aingueruäc, Cergatic miresten duc? nic erranen drauat emaztearen, eta hura ekarten duen bestia çazpi burutacoaren eta hamar adarretacoaren mysterioa.
tataḥ sa dūto mām avadat kutastavāścaryyajñānaṁ jāyate? asyā yoṣitastadvāhanasya saptaśirobhi rdaśaśṛṅgaiśca yuktasya paśośca nigūḍhabhāvam ahaṁ tvāṁ jñāpayāmi|
8 Ikussi vkan duán bestiá, içan duc, eta eztuc guehiagoric: eta igaiteco duc abysmetic, eta perditionetara ioaiteco: eta miretsiren dié lurreco habitantéc (ceinén icenac ezpaitirade scribatuac vicitzeco liburuän munduaren hatseandanic) dacussatenean bestiá, cein baitzén, eta ezpaita, eta alabaina baita. (Abyssos g12)
tvayā dṛṣṭo 'sau paśurāsīt nedānīṁ varttate kintu rasātalāt tenodetavyaṁ vināśaśca gantavyaḥ| tato yeṣāṁ nāmāni jagataḥ sṛṣṭikālam ārabhya jīvanapustake likhitāni na vidyante te pṛthivīnivāsino bhūtam avarttamānamupasthāsyantañca taṁ paśuṁ dṛṣṭvāścaryyaṁ maṁsyante| (Abyssos g12)
9 Hemen da adimendu sapientia duena. Çazpi buruäc, çazpi mendiac dirade ceinén gainean emaztea iarria baita.
atra jñānayuktayā buddhyā prakāśitavyaṁ| tāni saptaśirāṁsi tasyā yoṣita upaveśanasthānasvarūpāḥ saptagirayaḥ sapta rājānaśca santi|
10 Eta regueac çazpi dirade: borzac erori dirade, eta bat bada, bercea ezta oraino ethorri: eta dathorrenean behar du harc dembora appurbat egon.
teṣāṁ pañca patitā ekaśca varttamānaḥ śeṣaścādyāpyanupasthitaḥ sa yadopasthāsyati tadāpi tenālpakālaṁ sthātavyaṁ|
11 Eta bestiá cein baitzén, eta ezpaita, hura çortzigarren reguea da, eta çazpietaric da, eta galtzera doa.
yaḥ paśurāsīt kintvidānīṁ na varttate sa evāṣṭamaḥ, sa saptānām eko 'sti vināśaṁ gamiṣyati ca|
12 Eta hamar adar ikussi dituánac, hamar regue dituc ceinéc resumá ezpaitute oraino hartu, baina bothere regue beçala oren batez harturen dié bestiarequin.
tvayā dṛṣṭāni daśaśṛṅgāṇyapi daśa rājānaḥ santiḥ, adyāpi tai rājyaṁ na prāptaṁ kintu muhūrttamekaṁ yāvat paśunā sārddhaṁ te rājāna iva prabhutvaṁ prāpsyanti|
13 Hauc conseillu berbat dié, eta bere puissançá eta authoritatea bestiari emanen diarocoé.
ta ekamantraṇā bhaviṣyanti svakīyaśaktiprabhāvau paśave dāsyanti ca|
14 Hauc bildotsaren contra combatituren dituc, eta Bildotsa garaithuren ciayec: ecen iaunén Iaun duc, eta reguén Regue: eta harequin diradenac dituc deithuac eta elegituac eta fidelac.
te meṣaśāvakena sārddhaṁ yotsyanti, kintu meṣaśāvakastān jeṣyati yataḥ sa prabhūnāṁ prabhū rājñāṁ rājā cāsti tasya saṅgino 'pyāhūtā abhirucitā viśvāsyāśca|
15 Guero erran cieçadan, Ikussi dituán vrac, non paillardá iarria baita, dituc populuac, eta tropelac, eta gendeac, eta mihiac.
aparaṁ sa mām avadat sā veśyā yatropaviśati tāni toyāni lokā janatā jātayo nānābhāṣāvādinaśca santi|
16 Eta bestián ikussi dituán hamar adarrac dituc paillardari gaitz eritziren draucatenac, eta hura desolaturen dié eta haren haraguia ianen eta bera, suan erreren dié.
tvayā dṛṣṭāni daśa śṛṅgāṇi paśuśceme tāṁ veśyām ṛtīyiṣyante dīnāṁ nagnāñca kariṣyanti tasyā māṁsāni bhokṣyante vahninā tāṁ dāhayiṣyanti ca|
17 Ecen Iaincoac eçarri dic hayén bihotzetan, eguin deçaten harc placer duena, eta consenti ditecen, eta eman dieçoten bere resumá bestiari Iaincoaren hitzac compli daitezqueno.
yata īśvarasya vākyāni yāvat siddhiṁ na gamiṣyanti tāvad īśvarasya manogataṁ sādhayitum ekāṁ mantraṇāṁ kṛtvā tasmai paśave sveṣāṁ rājyaṁ dātuñca teṣāṁ manāṁsīśvareṇa pravarttitāni|
18 Eta ikussi vkan duän emaztea duc Ciuitate handi hura ceinec baitu bere resumá lurreco reguén gainean.
aparaṁ tvayā dṛṣṭā yoṣit sā mahānagarī yā pṛthivyā rājñām upari rājatvaṁ kurute|

< Apokalipsia 17 >