< Filipoarrei 1 >

1 PAVLEC eta Timotheoc Iesus Christen cerbitzariéc Iesus Christ Iaunean Philippesen diraden saindu guciey Ipizpicuequin batean eta Diacrequin,
paulatīmathināmānau yīśukhrīṣṭasya dāsau philipinagarasthān khrīṣṭayīśoḥ sarvvān pavitralokān samiteradhyakṣān paricārakāṁśca prati patraṁ likhataḥ|
2 Gratia dela çuequin eta baquea Iainco Aitaganic, eta Iesus Christ Iaunaganic.
asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmabhyaṁ prasādasya śānteśca bhogaṁ deyāstāṁ|
3 Esquerrac emaiten drauzquiot neure Iaincoari çueçazco orhoitzapen handirequin,
ahaṁ nirantaraṁ nijasarvvaprārthanāsu yuṣmākaṁ sarvveṣāṁ kṛte sānandaṁ prārthanāṁ kurvvan
4 (Bethiere neure oratione gucietan çuen guciongatic bozcariorequin othoitze eguiten dudala)
yati vārān yuṣmākaṁ smarāmi tati vārān ā prathamād adya yāvad
5 Ceren Euangelioren communionera ethorri içan çareten, lehen egunetic oraindrano:
yuṣmākaṁ susaṁvādabhāgitvakāraṇād īśvaraṁ dhanyaṁ vadāmi|
6 Huneçaz seguratzen naicela, ecen obra ona çuetan hassi vkan duenac acabaturen duela Iesus Christen egunerano:
yuṣmanmadhye yenottamaṁ karmma karttum ārambhi tenaiva yīśukhrīṣṭasya dinaṁ yāvat tat sādhayiṣyata ityasmin dṛḍhaviśvāso mamāste|
7 Nola raçoina baita nic haur estima deçadan çueçaz gucioz, ceren bihotzean baitzadutzatet, eta ene estecaduretan, eta defensionean eta Euangelioaren confirmationean çuec gucioc enequin baitzarete participant ene gratian.
yuṣmān sarvvān adhi mama tādṛśo bhāvo yathārtho yato'haṁ kārāvasthāyāṁ pratyuttarakaraṇe susaṁvādasya prāmāṇyakaraṇe ca yuṣmān sarvvān mayā sārddham ekānugrahasya bhāgino matvā svahṛdaye dhārayāmi|
8 Ecen Iaincoa dut testimonio cein cinez desiratzen çaituztedan çuec gucioc Iesus Christen affectione cordialez:
aparam ahaṁ khrīṣṭayīśoḥ snehavat snehena yuṣmān kīdṛśaṁ kāṅkṣāmi tadadhīśvaro mama sākṣī vidyate|
9 Eta hunez othoiztez nago, çuen charitatea oraino guehiago eta guehiago abunda dadin eçagutzerequin eta iugemendu gucirequin:
mayā yat prārthyate tad idaṁ yuṣmākaṁ prema nityaṁ vṛddhiṁ gatvā
10 Gauça contrarioac discerni ditzaçuençát: pur eta trebucu gabe çaretençát Iesus Christen egunerano:
jñānasya viśiṣṭānāṁ parīkṣikāyāśca sarvvavidhabuddhe rbāhulyaṁ phalatu,
11 Iesus Christez Iaincoaren gloriatan eta laudoriotan diraden fructuz betheac çaretelaric.
khrīṣṭasya dinaṁ yāvad yuṣmākaṁ sāralyaṁ nirvighnatvañca bhavatu, īśvarasya gauravāya praśaṁsāyai ca yīśunā khrīṣṭena puṇyaphalānāṁ pūrṇatā yuṣmabhyaṁ dīyatām iti|
12 Eta nahi dut daquiçuen, anayeác, ecen niri heldu çaizquidan gauçác Euangelioaren auançamendutarago ethorri içan diradela:
he bhrātaraḥ, māṁ prati yad yad ghaṭitaṁ tena susaṁvādapracārasya bādhā nahi kintu vṛddhireva jātā tad yuṣmān jñāpayituṁ kāmaye'haṁ|
13 Hambat non ene estecadurác famatu içan baitirade Christ Iaunean Pretorio gucian eta berce leku gucietan:
aparam ahaṁ khrīṣṭasya kṛte baddho'smīti rājapuryyām anyasthāneṣu ca sarvveṣāṁ nikaṭe suspaṣṭam abhavat,
14 Eta anayetaric anhitz gure Iaunean ene estecaduréz asseguraturic, ausartquiago hitzaz minçatzera hauçu baitirade.
prabhusambandhīyā aneke bhrātaraśca mama bandhanād āśvāsaṁ prāpya varddhamānenotsāhena niḥkṣobhaṁ kathāṁ pracārayanti|
15 Eta batzuc behinçát inuidiaz eta contentionez, eta bercéc vorondate onez-ere Christ predicatzen duté:
kecid dveṣād virodhāccāpare kecicca sadbhāvāt khrīṣṭaṁ ghoṣayanti;
16 Batzuc, diot, contentionez Christ denuntiatzen duté ez purqui, ene estecadurác afflictionez emendatu vstez:
ye virodhāt khrīṣṭaṁ ghoṣayanti te pavitrabhāvāt tanna kurvvanto mama bandhanāni bahutaraklośadāyīni karttum icchanti|
17 Baina bercéc charitatez, daquitelaric ecen Euangelioaren defensionetan eçarri içan naicela.
ye ca premnā ghoṣayanti te susaṁvādasya prāmāṇyakaraṇe'haṁ niyukto'smīti jñātvā tat kurvvanti|
18 Cer bada? nola-ere baita, bada fictionez, bada eguiaz, Christ predicatzen da: eta hunetan alegueratzen naiz, eta alegueraturen-ere.
kiṁ bahunā? kāpaṭyāt saralabhāvād vā bhavet, yena kenacit prakāreṇa khrīṣṭasya ghoṣaṇā bhavatītyasmin aham ānandāmyānandiṣyāmi ca|
19 Ceren baitaquit, ecen haur ethorriren çaitadala saluamendutara çuen orationéz, eta Iesus Cristen Spirituaren aiutáz,
yuṣmākaṁ prārthanayā yīśukhrīṣṭasyātmanaścopakāreṇa tat mannistārajanakaṁ bhaviṣyatīti jānāmi|
20 Ene iguriquite fermuaren eta sperançaren araura, ecen deusetan eznaicela confus içanen, aitzitic libertate gucirequin bethiere beçala, orain-ere magnificaturen dela Christ ene gorputzean, vicitzez bada hiltzez bada.
tatra ca mamākāṅkṣā pratyāśā ca siddhiṁ gamiṣyati phalato'haṁ kenāpi prakāreṇa na lajjiṣye kintu gate sarvvasmin kāle yadvat tadvad idānīmapi sampūrṇotsāhadvārā mama śarīreṇa khrīṣṭasya mahimā jīvane maraṇe vā prakāśiṣyate|
21 Ecen niri Christ irabaizte çait vicitzera eta hiltzera.
yato mama jīvanaṁ khrīṣṭāya maraṇañca lābhāya|
22 Ala haraguian vicitzera probetchu dudanez, eta cer hauta deçaquedan, eztaquit.
kintu yadi śarīre mayā jīvitavyaṁ tarhi tat karmmaphalaṁ phaliṣyati tasmāt kiṁ varitavyaṁ tanmayā na jñāyate|
23 Ecen hertsen naiz alde bietaric, desir dudalaric partitzera eta Christequin içatera: ecen haur vnguiz hobeago dut:
dvābhyām ahaṁ sampīḍye, dehavāsatyajanāya khrīṣṭena sahavāsāya ca mamābhilāṣo bhavati yatastat sarvvottamaṁ|
24 Baina haraguian egon nadin necessarioago da çuengatic.
kintu dehe mamāvasthityā yuṣmākam adhikaprayojanaṁ|
25 Eta haur seguratuqui badaquit, ecen egonen naicela eta perseueraturen dudala çuequin gucioquin çuen auançamendutan, eta çuen fedearen bozcariotan.
aham avasthāsye yuṣmābhiḥ sarvvaiḥ sārddham avasthitiṁ kariṣye ca tayā ca viśvāse yuṣmākaṁ vṛddhyānandau janiṣyete tadahaṁ niścitaṁ jānāmi|
26 Abunda dadinçát çuen gloriationea Iesus Christean niçaz, ene berriz çuetaraco ethorteaz.
tena ca matto'rthato yuṣmatsamīpe mama punarupasthitatvāt yūyaṁ khrīṣṭena yīśunā bahutaram āhlādaṁ lapsyadhve|
27 Solament Christen Euangelioari dagocan beçala conuersa eçaçue, bada ethor nadin eta ikus çaitzatedan, bada absent naicén, adi deçadan çuen eguitecoez, ecen perseueratzen duçuela spiritu batetan, gogo batez elkarrequin Euangelioaren fedeaz combatitzen çaretelaric, eta contrastez deusetan icitzen etzaretelaric:
yūyaṁ sāvadhānā bhūtvā khrīṣṭasya susaṁvādasyopayuktam ācāraṁ kurudhvaṁ yato'haṁ yuṣmān upāgatya sākṣāt kurvvan kiṁ vā dūre tiṣṭhan yuṣmākaṁ yāṁ vārttāṁ śrotum icchāmi seyaṁ yūyam ekātmānastiṣṭhatha, ekamanasā susaṁvādasambandhīyaviśvāsasya pakṣe yatadhve, vipakṣaiśca kenāpi prakāreṇa na vyākulīkriyadhva iti|
28 Cein baita hayén perditionetaco seignale, eta çuen saluamendutaco, eta haur Iaincoaganic.
tat teṣāṁ vināśasya lakṣaṇaṁ yuṣmākañceśvaradattaṁ paritrāṇasya lakṣaṇaṁ bhaviṣyati|
29 Ecen çuey eman içan çaiçue Christgatic, ez solament hura baithan sinhestea, baina harengatic suffritzea-ere:
yato yena yuṣmābhiḥ khrīṣṭe kevalaviśvāsaḥ kriyate tannahi kintu tasya kṛte kleśo'pi sahyate tādṛśo varaḥ khrīṣṭasyānurodhād yuṣmābhiḥ prāpi,
30 Nitan ikussi duçuen, eta orain ençuten duçuen combat bera duçuela.
tasmāt mama yādṛśaṁ yuddhaṁ yuṣmābhiradarśi sāmprataṁ śrūyate ca tādṛśaṁ yuddhaṁ yuṣmākam api bhavati|

< Filipoarrei 1 >