< Mateo 22 >

1 Orduan Iesus ihardesten çuela, berriz minça cequién comparationez, cioela.
anantaraṁ yīśuḥ punarapi dṛṣṭāntena tān avādīt,
2 Comparatu da ceruètaco resumá, bere semearen ezteyac eguin cituen regue batequin.
svargīyarājyam etādṛśasya nṛpateḥ samaṁ, yo nija putraṁ vivāhayan sarvvān nimantritān ānetuṁ dāseyān prahitavān,
3 Eta igor citzan bere cerbitzariac ezteyetara gomitatuén deitzera: baina etziraden ethorri nahi içan.
kintu te samāgantuṁ neṣṭavantaḥ|
4 Berriz igor ceçan berce cerbitzariric, cioela, Erreçue gomitatuey, Huná, apprestatu dut neure barazcaria, ene cecenac eta haraquey guicenduac haraqueitatu dirade, eta gucia prest da: çatozte ezteyetara.
tato rājā punarapi dāsānanyān ityuktvā preṣayāmāsa, nimantritān vadata, paśyata, mama bhejyamāsāditamāste, nijavṭaṣādipuṣṭajantūn mārayitvā sarvvaṁ khādyadravyamāsāditavān, yūyaṁ vivāhamāgacchata|
5 Baina hec conturic eguin gabe ioan citecen: bata bere bordarat, eta bercea bere merkatalgoarát.
tathapi te tucchīkṛtya kecit nijakṣetraṁ kecid vāṇijyaṁ prati svasvamārgeṇa calitavantaḥ|
6 Eta bercéc hatzamanic haren cerbitzariac iniuria eta hil citzaten.
anye lokāstasya dāseyān dhṛtvā daurātmyaṁ vyavahṛtya tānavadhiṣuḥ|
7 Eta regue ençunic hori asserré cedin: eta igorriric bere gendarmesac, deseguin citzan guicerhaile hec, eta hayen hiria erra ceçan.
anantaraṁ sa nṛpatistāṁ vārttāṁ śrutvā krudhyan sainyāni prahitya tān ghātakān hatvā teṣāṁ nagaraṁ dāhayāmāsa|
8 Orduan dioste bere cerbitzariey, Ezteyac prest badirade, baina gomitatu ciradenac, eztirade digne içan.
tataḥ sa nijadāseyān babhāṣe, vivāhīyaṁ bhojyamāsāditamāste, kintu nimantritā janā ayogyāḥ|
9 Çoazte bada bide cantoinetara, eta eridenen dituçuen guciac dei itzaçue ezteyetara.
tasmād yūyaṁ rājamārgaṁ gatvā yāvato manujān paśyata, tāvataeva vivāhīyabhojyāya nimantrayata|
10 Eta cerbitzari hec ilkiric bidetara, bil citzaten eriden cituzten guciac, hambat gaichtoac nola onac: eta bethe cedin ezteyén lekua, mahainean iarriric ceudenéz.
tadā te dāseyā rājamārgaṁ gatvā bhadrān abhadrān vā yāvato janān dadṛśuḥ, tāvataeva saṁgṛhyānayan; tato'bhyāgatamanujai rvivāhagṛham apūryyata|
11 Eta sarthu cenean regue mahainean iarriric ceudenén ikustera, ikus ceçan han guiçombat eztey arropaz veztitua etzenic.
tadānīṁ sa rājā sarvvānabhyāgatān draṣṭum abhyantaramāgatavān; tadā tatra vivāhīyavasanahīnamekaṁ janaṁ vīkṣya taṁ jagād,
12 Orduan diotsa, Adisquideá, nola huna sarthu aiz eztey arropá eztuala? Eta ahoa boça cequión.
he mitra, tvaṁ vivāhīyavasanaṁ vinā kathamatra praviṣṭavān? tena sa niruttaro babhūva|
13 Orduan erran ciecén reguec cerbitzariey, Oinetan eta escuetan estecaturic, ken eçaçue, eta egotzaçue campoco ilhumbera: han içanen da nigar eta hortz garrascots.
tadā rājā nijānucarān avadat, etasya karacaraṇān baddhā yatra rodanaṁ dantairdantagharṣaṇañca bhavati, tatra vahirbhūtatamisre taṁ nikṣipata|
14 Ecen anhitz dirade deithuac, eta guti elegituac.
itthaṁ bahava āhūtā alpe manobhimatāḥ|
15 Orduan appartaturic Phariseuéc conseillu har ceçaten nola hura hatzaman liroiten hitzean.
anantaraṁ phirūśinaḥ pragatya yathā saṁlāpena tam unmāthe pātayeyustathā mantrayitvā
16 Eta igorten dituzte harengana bere discipuluac Herodianoequin, dioitela, Magistruá, baceaquiagu eguiati aicela, eta Iaincoaren bidea eguiazqui iracasten duála, eta nehoren ansiaric eztuála: ecen ezago guiçonén apparentiara behá:
herodīyamanujaiḥ sākaṁ nijaśiṣyagaṇena taṁ prati kathayāmāsuḥ, he guro, bhavān satyaḥ satyamīśvarīyamārgamupadiśati, kamapi mānuṣaṁ nānurudhyate, kamapi nāpekṣate ca, tad vayaṁ jānīmaḥ|
17 Erraguc bada, cer irudi çaic? bidezco da Cesari tributaren emaitea, ala ez?
ataḥ kaisarabhūpāya karo'smākaṁ dātavyo na vā? atra bhavatā kiṁ budhyate? tad asmān vadatu|
18 Eta eçaguturic Iesusec hayen malitiá, dio, Cergatic tentatzen nauçue hypocritac?
tato yīśusteṣāṁ khalatāṁ vijñāya kathitavān, re kapaṭinaḥ yuyaṁ kuto māṁ parikṣadhve?
19 Eracustaçue tributeco monedá. Eta hec presenta cieçoten dinerobat.
tatkaradānasya mudrāṁ māṁ darśayata| tadānīṁ taistasya samīpaṁ mudrācaturthabhāga ānīte
20 Eta erraiten draue, Norena da imagina haur eta scribua?
sa tān papraccha, atra kasyeyaṁ mūrtti rnāma cāste? te jagaduḥ, kaisarabhūpasya|
21 Diotsate, Cesarena. Orduan erraten draue, Renda ietzoçue beraz Cesaren diradenac, Cesari: eta Iaincoaren diradenac, Iaincoari.
tataḥ sa uktavāna, kaisarasya yat tat kaisarāya datta, īśvarasya yat tad īśvarāya datta|
22 Eta hori ençunic, mirets ceçaten: eta hura vtziric ioan citecen.
iti vākyaṁ niśamya te vismayaṁ vijñāya taṁ vihāya calitavantaḥ|
23 Egun hartan ethor citecen harengana Sadduceuac, resurrectioneric eztela dioitenac, eta interroga ceçaten,
tasminnahani sidūkino'rthāt śmaśānāt notthāsyantīti vākyaṁ ye vadanti, te yīśerantikam āgatya papracchuḥ,
24 Cioitela, Magistruá, Moysesec erran dic, Baldin norbeit hil bada haourric vkan gabe, haren anayeac aliançagatic harturen du haren emaztea, eta leinu eguinen drauca bere anayeri.
he guro, kaścinmanujaścet niḥsantānaḥ san prāṇān tyajati, tarhi tasya bhrātā tasya jāyāṁ vyuhya bhrātuḥ santānam utpādayiṣyatīti mūsā ādiṣṭavān|
25 Eta cituán gure artean çazpi anaye: eta lehena ezconduric hil ciedián: eta leinuric etzuenaren gainean, vtzi cieçoan bere emaztea bere anayeri.
kintvasmākamatra ke'pi janāḥ saptasahodarā āsan, teṣāṁ jyeṣṭha ekāṁ kanyāṁ vyavahāt, aparaṁ prāṇatyāgakāle svayaṁ niḥsantānaḥ san tāṁ striyaṁ svabhrātari samarpitavān,
26 Eta halaber bigarrenac eta hirurgarrenac, çazpigarrenerano.
tato dvitīyādisaptamāntāśca tathaiva cakruḥ|
27 Eta gucién ondoan hil ciedián emaztea-ere.
śeṣe sāpī nārī mamāra|
28 Resurrectionean bada, çazpietaric ceinen emazte içanen da? ecen guciéc vkan dié hura.
mṛtānām utthānasamaye teṣāṁ saptānāṁ madhye sā nārī kasya bhāryyā bhaviṣyati? yasmāt sarvvaeva tāṁ vyavahan|
29 Eta ihardesten duela Iesusec dioste, Huts eguiten duçue Scripturác eta Iaincoaren verthutea iaquin gabez.
tato yīśuḥ pratyavādīt, yūyaṁ dharmmapustakam īśvarīyāṁ śaktiñca na vijñāya bhrāntimantaḥ|
30 Ecen resurrectionean eztu nehorc emazteric hartzen ez emaiten ezconçaz: baina dirade Iaincoaren Aingueruäc ceruän beçala.
utthānaprāptā lokā na vivahanti, na ca vācā dīyante, kintvīśvarasya svargasthadūtānāṁ sadṛśā bhavanti|
31 Eta hilén resurrectioneaz den becembatean, eztuçue iracurri cer Iaincoaz erran içan çaiçuen, dioela,
aparaṁ mṛtānāmutthānamadhi yuṣmān pratīyamīśvaroktiḥ,
32 Ni naiz Abrahamen Iaincoa, eta Isaac-en Iaincoa, eta Iacob-en Iaincoa? Iaincoa, ezta hilén Iaincoa, baina viciena.
"ahamibrāhīma īśvara ishāka īśvaro yākūba īśvara" iti kiṁ yuṣmābhi rnāpāṭhi? kintvīśvaro jīvatām īśvara: , sa mṛtānāmīśvaro nahi|
33 Eta hori ençunic gendetzeac spanta citecen haren doctrináz.
iti śrutvā sarvve lokāstasyopadeśād vismayaṁ gatāḥ|
34 Phariseuac bada, ençunic ecen Sadduceuac ichildu cituela, bil citecen elkargana.
anantaraṁ sidūkinām niruttaratvavārtāṁ niśamya phirūśina ekatra militavantaḥ,
35 Eta interroga ceçan hetaric batec, Legueco doctorac, tentatzen çuela hura, eta cioela,
teṣāmeko vyavasthāpako yīśuṁ parīkṣituṁ papaccha,
36 Magistruá, cein da manamendu handia Leguean?
he guro vyavasthāśāstramadhye kājñā śreṣṭhā?
37 Eta Iesusec erran cieçón, Onhetsiren duc eure Iainco Iauna eure bihotz guciaz, eta eure arima guciaz, eta eure pensamendu guciaz.
tato yīśuruvāca, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiśca sākaṁ prabhau parameśvare prīyasva,
38 Haur duc manamendu lehena eta handia.
eṣā prathamamahājñā| tasyāḥ sadṛśī dvitīyājñaiṣā,
39 Eta bigarrenac hura irudi dic, Onhetsiren duc eure hurcoa eure buruä beçala.
tava samīpavāsini svātmanīva prema kuru|
40 Bi manamendu hautaric Legue gucia eta Prophetác dependitzen dituc.
anayo rdvayorājñayoḥ kṛtsnavyavasthāyā bhaviṣyadvaktṛgranthasya ca bhārastiṣṭhati|
41 Eta bildu ciradenean Phariseuac, interroga citzan Iesusec,
anantaraṁ phirūśinām ekatra sthitikāle yīśustān papraccha,
42 Cioela, Cer irudi çaiçue Christez? noren seme da? Diotsate, Dauid-en.
khrīṣṭamadhi yuṣmākaṁ kīdṛgbodho jāyate? sa kasya santānaḥ? tataste pratyavadan, dāyūdaḥ santānaḥ|
43 Eta dioste, Nola beraz Dauid-ec Spirituz deitzen du hura Iaun? dioela,
tadā sa uktavān, tarhi dāyūd katham ātmādhiṣṭhānena taṁ prabhuṁ vadati?
44 Erran drauca, Iaunac ene Iaunari, Iar adi ene escuinean, eçar ditzaquedano hire etsayac hire oinén scabella.
yathā mama prabhumidaṁ vākyamavadat parameśvaraḥ| tavārīn pādapīṭhaṁ te yāvannahi karomyahaṁ| tāvat kālaṁ madīye tvaṁ dakṣapārśva upāviśa| ato yadi dāyūd taṁ prabhuṁ vadati, rtiha sa kathaṁ tasya santāno bhavati?
45 Beraz baldin Dauid-ec deitzen badu hura Iaun, nola da haren seme?
tadānīṁ teṣāṁ kopi tadvākyasya kimapyuttaraṁ dātuṁ nāśaknot;
46 Eta nehorc ecin ihardets cieçoyon hitzic: ez nehor etzequión ventura guehiagoric egun harçaz harat interrogatzera.
taddinamārabhya taṁ kimapi vākyaṁ praṣṭuṁ kasyāpi sāhaso nābhavat|

< Mateo 22 >