< Mateo 13 >

1 Egun hartan berean Iesus etchetic ilkiric, iar cedin itsas costán.
aparañca tasmin dinē yīśuḥ sadmanō gatvā saritpatē rōdhasi samupavivēśa|
2 Eta bil cedin harengana gendetze anhitz, hambat non vnci batetara sarthuric iar baitzedin: eta gendetze gucia itsas costán cegoen.
tatra tatsannidhau bahujanānāṁ nivahōpasthitēḥ sa taraṇimāruhya samupāviśat, tēna mānavā rōdhasi sthitavantaḥ|
3 Eta erran cieçén anhitz gauça comparationez, cioela, Huná, ereillebat ilki cedin ereitera.
tadānīṁ sa dr̥ṣṭāntaistān itthaṁ bahuśa upadiṣṭavān| paśyata, kaścit kr̥ṣīvalō bījāni vaptuṁ bahirjagāma,
4 Eta ereitean hacitic batzu eror citecen bide bazterrera: eta choriac ethorri içan dirade, eta iretsi vkan dituzte hec.
tasya vapanakālē katipayabījēṣu mārgapārśvē patitēṣu vihagāstāni bhakṣitavantaḥ|
5 Eta batzu erori içan dirade leku harriçuetara, non ezpaitzuten heuragui lurric: eta bertan ilki citecen, ceren ezpaitzuten lur barneric.
aparaṁ katipayabījēṣu stōkamr̥dyuktapāṣāṇē patitēṣu mr̥dalpatvāt tatkṣaṇāt tānyaṅkuritāni,
6 Guero iguzquia goratu eta, erre içan dirade, eta ceren ezpaitzuten erroric, eyarthu içan dirade.
kintu ravāvuditē dagdhāni tēṣāṁ mūlāpraviṣṭatvāt śuṣkatāṁ gatāni ca|
7 Eta batzu erori içan dirade elhorri artera: eta handitu içan dirade elhorriac, eta itho vkan dituzte hec.
aparaṁ katipayabījēṣu kaṇṭakānāṁ madhyē patitēṣu kaṇṭakānyēdhitvā tāni jagrasuḥ|
8 Eta batzu erori içan dirade lur onera: eta fructu renda ceçaten, batac ehun, berceac hiruroguey, eta berceac hoguey eta hamar.
aparañca katipayabījāni urvvarāyāṁ patitāni; tēṣāṁ madhyē kānicit śataguṇāni kānicit ṣaṣṭiguṇāni kānicit triṁśaguṁṇāni phalāni phalitavanti|
9 Ençuteco beharriric duenac, ençun beça.
śrōtuṁ yasya śrutī āsātē sa śr̥ṇuyāt|
10 Orduan hurbilduric discipuluéc erran cieçoten, Cergatic comparationez minço atzaye?
anantaraṁ śiṣyairāgatya sō'pr̥cchyata, bhavatā tēbhyaḥ kutō dr̥ṣṭāntakathā kathyatē?
11 Eta harc ihardesten çuela, erran ciecén, Ceren çuey eman baitzaiçue ceruètaco resumaco secretuén eçagutzea, baina hæy etzaye eman.
tataḥ sa pratyavadat, svargarājyasya nigūḍhāṁ kathāṁ vēdituṁ yuṣmabhyaṁ sāmarthyamadāyi, kintu tēbhyō nādāyi|
12 Ecen norc-ere baitu, hari emanen çayó, eta hambatez guehiago vkanen du: baina norc-ere ezpaitu, hari duena-ere edequiren çayó.
yasmād yasyāntikē varddhatē, tasmāyēva dāyiṣyatē, tasmāt tasya bāhulyaṁ bhaviṣyati, kintu yasyāntikē na varddhatē, tasya yat kiñcanāstē, tadapi tasmād ādāyiṣyatē|
13 Halacotz comparationez minço natzaye: ceren dacussatelaric ezpaitute ikusten, eta ençuten dutelaric ezpaitute ençuten, ez aditzen.
tē paśyantōpi na paśyanti, śr̥ṇvantōpi na śr̥ṇvanti, budhyamānā api na budhyantē ca, tasmāt tēbhyō dr̥ṣṭāntakathā kathyatē|
14 Hala complitzen da hetan Esaiasen prophetiá, ceinec baitio, Ençutez ençunen duçue, eta ez adituren: eta dacussaçuela ikussiren duçue eta etzaizquiote oharturen.
yathā karṇaiḥ śrōṣyatha yūyaṁ vai kintu yūyaṁ na bhōtsyatha| nētrairdrakṣyatha yūyañca parijñātuṁ na śakṣyatha| tē mānuṣā yathā naiva paripaśyanti lōcanaiḥ| karṇai ryathā na śr̥ṇvanti na budhyantē ca mānasaiḥ| vyāvarttitēṣu cittēṣu kālē kutrāpi tairjanaiḥ| mattastē manujāḥ svasthā yathā naiva bhavanti ca| tathā tēṣāṁ manuṣyāṇāṁ kriyantē sthūlabuddhayaḥ| badhirībhūtakarṇāśca jātāśca mudritā dr̥śaḥ|
15 Ecen guicendua da populu hunen bihotza, eta beharriéz gogorqui ençun vkan duté, eta beguiac ertsi vkan dituzté: beguiez ikus, eta beharriéz ençun, eta bihotzaz adi ezteçaten, eta conuerti ez titecen, eta senda ez titzadan.
yadētāni vacanāni yiśayiyabhaviṣyadvādinā prōktāni tēṣu tāni phalanti|
16 Bada dohatsu dirade çuen beguiac, ecen ikusten duté: eta çuen beharriac, ecen ençuten duté.
kintu yuṣmākaṁ nayanāni dhanyāni, yasmāt tāni vīkṣantē; dhanyāśca yuṣmākaṁ śabdagrahāḥ, yasmāt tairākarṇyatē|
17 Ecen eguiaz erraiten drauçuet, anhitz Prophetac eta iustoc desiratu vkan dutela ikustera çuec ikusten dituçuen gaucén, eta ezpaitituzte ikussi: eta ençutera, ençuten dituçuen gaucén, eta ezpaitituzte ençun.
mayā yūyaṁ tathyaṁ vacāmi yuṣmābhi ryadyad vīkṣyatē, tad bahavō bhaviṣyadvādinō dhārmmikāśca mānavā didr̥kṣantōpi draṣṭuṁ nālabhanta, punaśca yūyaṁ yadyat śr̥ṇutha, tat tē śuśrūṣamāṇā api śrōtuṁ nālabhanta|
18 Çuec bada ençuçue ereillearen comparationea.
kr̥ṣīvalīyadr̥ṣṭāntasyārthaṁ śr̥ṇuta|
19 Noiz-ere nehorc ençuten baitu resuma hartaco hitza, eta ez aditzen, ethorten da Gaichto hura, eta harrapatzen du haren bihotzean erein cena: haur da bide bazterrean hacia recebitu duena.
mārgapārśvē bījānyuptāni tasyārtha ēṣaḥ, yadā kaścit rājyasya kathāṁ niśamya na budhyatē, tadā pāpātmāgatya tadīyamanasa uptāṁ kathāṁ haran nayati|
20 Eta leku harriçuetara hacia recebitu duena, haur da, hitza ençuten, eta hura bertan bozcariorequin recebitzen duena:
aparaṁ pāṣāṇasthalē bījānyuptāni tasyārtha ēṣaḥ; kaścit kathāṁ śrutvaiva harṣacittēna gr̥hlāti,
21 Baina eztu erroric bere baithan, halacotz da iraute gutitaco: eta tribulationeric edo persecutioneric hitzagatic heltzen denean, bertan scandalizatzen da.
kintu tasya manasi mūlāpraviṣṭatvāt sa kiñcitkālamātraṁ sthirastiṣṭhati; paścāta tatkathākāraṇāt kōpi klēstāḍanā vā cēt jāyatē, tarhi sa tatkṣaṇād vighnamēti|
22 Eta elhorri artera hacia recebitu duena, haur da hitza ençuten duena, baina mundu hunetaco arthác, eta abrastassunezco enganioac ithotzen duté hitza, eta fructuric eztu eguiten. (aiōn g165)
aparaṁ kaṇṭakānāṁ madhyē bījānyuptāni tadartha ēṣaḥ; kēnacit kathāyāṁ śrutāyāṁ sāṁsārikacintābhi rbhrāntibhiśca sā grasyatē, tēna sā mā viphalā bhavati| (aiōn g165)
23 Baina lur onera hacia recebitu duena, haur da hitza ençuten eta aditzen duena, ceinec fructu ekarten baitu eta eguiten, batac ehun, eta berceac hiruroguey, eta berceac hoguey eta hamar.
aparam urvvarāyāṁ bījānyuptāni tadartha ēṣaḥ; yē tāṁ kathāṁ śrutvā vudhyantē, tē phalitāḥ santaḥ kēcit śataguṇāni kēcita ṣaṣṭiguṇāni kēcicca triṁśadguṇāni phalāni janayanti|
24 Berce comparationebat proposa ciecén, cioela, Comparatu da ceruètaco resumá haci ona bere landán erein duen guiçonarequin.
anantaraṁ sōparāmēkāṁ dr̥ṣṭāntakathāmupasthāpya tēbhyaḥ kathayāmāsa; svargīyarājyaṁ tādr̥śēna kēnacid gr̥hasthēnōpamīyatē, yēna svīyakṣētrē praśastabījānyaupyanta|
25 Baina guiçonac lo ceunçala, ethor cedin haren etsaya, eta erein ceçan hiraca, ogui artean: eta ioan cedin.
kintu kṣaṇadāyāṁ sakalalōkēṣu suptēṣu tasya ripurāgatya tēṣāṁ gōdhūmabījānāṁ madhyē vanyayavamabījānyuptvā vavrāja|
26 Eta handitu cenean belharra, eta fructu eguin çuenean, orduan aguer cedin hiraca-ere.
tatō yadā bījēbhyō'ṅkarā jāyamānāḥ kaṇiśāni ghr̥tavantaḥ; tadā vanyayavasānyapi dr̥śyamānānyabhavan|
27 Orduan ethorriric aitafamiliaren cerbitzariéc erran cieçoten, Iauna, eztuc haci ona erein eure landan? nondic du beraz hiraca?
tatō gr̥hasthasya dāsēyā āgamya tasmai kathayāñcakruḥ, hē mahēccha, bhavatā kiṁ kṣētrē bhadrabījāni naupyanta? tathātvē vanyayavasāni kr̥ta āyan?
28 Eta harc erran ciecén, Guiçon etsayac hori eguin du. Eta cerbitzariéc erran cieçoten, Nahi duc bada goacen eta bil deçagun hura?
tadānīṁ tēna tē pratigaditāḥ, kēnacit ripuṇā karmmadamakāri| dāsēyāḥ kathayāmāsuḥ, vayaṁ gatvā tānyutpāyya kṣipāmō bhavataḥ kīdr̥śīcchā jāyatē?
29 Eta harc erran ciecén, Ez: hiracaren biltzean oguia-ere idoqui ezteçaçuen harequin batean.
tēnāvādi, nahi, śaṅkē'haṁ vanyayavasōtpāṭanakālē yuṣmābhistaiḥ sākaṁ gōdhūmā apyutpāṭiṣyantē|
30 Vtzitzaçue biac elkarrequin handitzera vzta-arterano: eta vzta demborán, erranen drauet biltzaley, Bil eçaçue lehenic hiracá, eta hers eçaçue açautoz erratzecotzat: baina oguia bil eçaçue ene granerera.
ataḥ śsyakarttanakālaṁ yāvad ubhayānyapi saha varddhantāṁ, paścāt karttanakālē karttakān vakṣyāmi, yūyamādau vanyayavasāni saṁgr̥hya dāhayituṁ vīṭikā badvvā sthāpayata; kintu sarvvē gōdhūmā yuṣmābhi rbhāṇḍāgāraṁ nītvā sthāpyantām|
31 Berce comparationebat proposa ciecén, cioela, Comparatu da ceruètaco resumá, mustarda bihi guiçon batec harturic bere landán erein duenarequin.
anantaraṁ sōparāmēkāṁ dr̥ṣṭāntakathāmutthāpya tēbhyaḥ kathitavān kaścinmanujaḥ sarṣapabījamēkaṁ nītvā svakṣētra uvāpa|
32 Cein baita haci gucietaco chipiena, baina handitu denean, berce belharrac baino handiago da: eta arbore bilhatzen da, hambat non ethorten baitirade ceruco choriac, eta ohatzeac eguiten baitituzte haren adarretan.
sarṣapabījaṁ sarvvasmād bījāt kṣudramapi sadaṅkuritaṁ sarvvasmāt śākāt br̥had bhavati; sa tādr̥śastaru rbhavati, yasya śākhāsu nabhasaḥ khagā āgatya nivasanti; svargīyarājyaṁ tādr̥śasya sarṣapaikasya samam|
33 Berce comparationebat erran ciecén, cioela, Comparatu da ceruètaco resumá altchagarriarequin, cein emazte batec harturic hirur neurri irinen barnean gorde vkan baitu, gucia altcha dadin arterano.
punarapi sa upamākathāmēkāṁ tēbhyaḥ kathayāñcakāra; kācana yōṣit yat kiṇvamādāya drōṇatrayamitagōdhūmacūrṇānāṁ madhyē sarvvēṣāṁ miśrībhavanaparyyantaṁ samācchādya nidhattavatī, tatkiṇvamiva svargarājyaṁ|
34 Gauça hauc guciac erran cietzén Iesusec comparationez gendetzey, eta comparatione gabe etzayen minçatzen.
itthaṁ yīśu rmanujanivahānāṁ sannidhāvupamākathābhirētānyākhyānāni kathitavān upamāṁ vinā tēbhyaḥ kimapi kathāṁ nākathayat|
35 Compli ledinçát Prophetáz erran içan dena, cioela, Irequiren dut comparationez neure ahoa: declaraturen ditut munduaren fundatzetic gorderic egon içan diraden gauçác.
ētēna dr̥ṣṭāntīyēna vākyēna vyādāya vadanaṁ nijaṁ| ahaṁ prakāśayiṣyāmi guptavākyaṁ purābhavaṁ| yadētadvacanaṁ bhaviṣyadvādinā prōktamāsīt, tat siddhamabhavat|
36 Orduan vtziric populua ethor cedin etchera Iesus: eta ethorri içan çaizcan bere discipuluac, cioitela, Declara ieçaguc landaco hiracaren comparationea.
sarvvān manujān visr̥jya yīśau gr̥haṁ praviṣṭē tacchiṣyā āgatya yīśavē kathitavantaḥ, kṣētrasya vanyayavasīyadr̥ṣṭāntakathām bhavāna asmān spaṣṭīkr̥tya vadatu|
37 Eta harc ihardesten çuela érran ciecén, Haci ona ereiten duena da guiçonaren Semea.
tataḥ sa pratyuvāca, yēna bhadrabījānyupyantē sa manujaputraḥ,
38 Eta landá da mundua: eta haci ona, resumaco haourrac dirade: eta hiracá, Gaichtoaren haourrac dirade:
kṣētraṁ jagat, bhadrabījānī rājyasya santānāḥ,
39 Eta hura erein duen etsaya, da deabrua: eta vztá, munduaren fina da: eta vzta biltzaleac, Aingueruäc dirade. (aiōn g165)
vanyayavasāni pāpātmanaḥ santānāḥ| yēna ripuṇā tānyuptāni sa śayatānaḥ, karttanasamayaśca jagataḥ śēṣaḥ, karttakāḥ svargīyadūtāḥ| (aiōn g165)
40 Bada hala nola biltzen baitute hiracá, eta suan erratzen, hala içanen da mundu hunen finean. (aiōn g165)
yathā vanyayavasāni saṁgr̥hya dāhyantē, tathā jagataḥ śēṣē bhaviṣyati; (aiōn g165)
41 Igorriren ditu guiçonaren Semeac bere Aingueruäc, eta bilduren dituzte haren resumatic scandalo guciac, eta iniquitate eguiten dutenac.
arthāt manujasutaḥ svāṁyadūtān prēṣayiṣyati, tēna tē ca tasya rājyāt sarvvān vighnakāriṇō'dhārmmikalōkāṁśca saṁgr̥hya
42 Eta egotziren dituzte labe daichecanera: han içanen da nigar eta hortz garrascots.
yatra rōdanaṁ dantagharṣaṇañca bhavati, tatrāgnikuṇḍē nikṣēpsyanti|
43 Orduan iustoéc arguituren duqueite iguzquiac beçala, bere Aitaren resumán. Ençuteco beharriric duenac ençun beça.
tadānīṁ dhārmmikalōkāḥ svēṣāṁ pitū rājyē bhāskara̮iva tējasvinō bhaviṣyanti| śrōtuṁ yasya śrutī āsātē, ma śr̥ṇuyāt|
44 Berriz comparatu da ceruètaco resumá thesaur landa batetan gorderic dagoenarequin, hura eridenic guiçon batec estali vkan du: eta harçazco bozcarióz ioaiten da, eta duen gucia saltzen du, eta landa hura erosten.
aparañca kṣētramadhyē nidhiṁ paśyan yō gōpayati, tataḥ paraṁ sānandō gatvā svīyasarvvasvaṁ vikrīya ttakṣētraṁ krīṇāti, sa iva svargarājyaṁ|
45 Berriz comparatu da ceruètaco resumá guiçon marchant perla ederrén bilha dabilanarequin
anyañca yō vaṇik uttamāṁ muktāṁ gavēṣayan
46 Ceinec precio handitaco perlabat eriden çuenean, ioanic sal baitzeçan çuen gucia, eta eros baitzeçan hura.
mahārghāṁ muktāṁ vilōkya nijasarvvasvaṁ vikrīya tāṁ krīṇāti, sa iva svargarājyaṁ|
47 Berriz comparatu da ceruètaco resumá sare itsassora egotzi batequin, eta gauça mota gucietaric biltzen duenarequin:
punaśca samudrō nikṣiptaḥ sarvvaprakāramīnasaṁgrāhyānāya̮iva svargarājyaṁ|
48 Cein bethe içan cenean idoqui baitzeçaten vr ezpondara: eta iarriric bil citzaten onac vncietara, eta gaichtoac camporát iraitz citzaten.
tasmin ānāyē pūrṇē janā yathā rōdhasyuttōlya samupaviśya praśastamīnān saṁgrahya bhājanēṣu nidadhatē, kutsitān nikṣipanti;
49 Hala içanen da munduaren finean: ethorriren dirade Aingueruäc, eta separaturen dituqueizte gaichtoac iustoén artetic. (aiōn g165)
tathaiva jagataḥ śēṣē bhaviṣyati, phalataḥ svargīyadūtā āgatya puṇyavajjanānāṁ madhyāt pāpinaḥ pr̥thak kr̥tvā vahnikuṇḍē nikṣēpsyanti, (aiōn g165)
50 Eta egotziren dituqueizte labe daichecanera: han içanen da nigar eta hortz garrascots.
tatra rōdanaṁ dantai rdantagharṣaṇañca bhaviṣyataḥ|
51 Erraiten draue Iesusec, Aditu dituçue gauça hauc guciac? Diotsate, Bay Iauna.
yīśunā tē pr̥ṣṭā yuṣmābhiḥ kimētānyākhyānānyabudhyanta? tadā tē pratyavadan, satyaṁ prabhō|
52 Eta harc erran ciecén, Halacotz Scriba ceruètaco resumán iracatsia den gucia, comparatu da cembeit aitafamilia bere thesauretic gauça berriric eta çaharric idoquiten duen batequin.
tadānīṁ sa kathitavān, nijabhāṇḍāgārāt navīnapurātanāni vastūni nirgamayati yō gr̥hasthaḥ sa iva svargarājyamadhi śikṣitāḥ svarva upadēṣṭāraḥ|
53 Eta guertha cedin comparatione hauc acabatu cituenean, Iesus iragan baitzedin handic.
anantaraṁ yīśurētāḥ sarvvā dr̥ṣṭāntakathāḥ samāpya tasmāt sthānāt pratasthē| aparaṁ svadēśamāgatya janān bhajanabhavana upadiṣṭavān;
54 Eta ethorri cenean bere herrira, iracasten cituen hec berén synagoguetan: hámbat non spantatuac baitzeuden, eta erraiten baitzuten, Nondic huni sapientia haur eta verthuteac?
tē vismayaṁ gatvā kathitavanta ētasyaitādr̥śaṁ jñānam āścaryyaṁ karmma ca kasmād ajāyata?
55 Ezta haur charpanter-seme? ezta horren ama Maria deitzen, eta horren anayeac Iacques eta Ioses eta Simon eta Iuda?
kimayaṁ sūtradhārasya putrō nahi? ētasya mātu rnāma ca kiṁ mariyam nahi? yākub-yūṣaph-śimōn-yihūdāśca kimētasya bhrātarō nahi?
56 Eta horren arrebác eztirade guciac gu baithan? nondic bada huni gauça hauc gucioc?
ētasya bhaginyaśca kimasmākaṁ madhyē na santi? tarhi kasmādayamētāni labdhavān? itthaṁ sa tēṣāṁ vighnarūpō babhūva;
57 Eta scandalizatzen ciraden hartan. Eta Iesusec erran ciecén, Ezta Prophetaric ohore gabe bere herrian eta bere etchean baicen.
tatō yīśunā nigaditaṁ svadēśīyajanānāṁ madhyaṁ vinā bhaviṣyadvādī kutrāpyanyatra nāsammānyō bhavatī|
58 Eta etzeçan eguin han verthute anhitzic, hayén incredulitatearen causaz.
tēṣāmaviśvāsahētōḥ sa tatra sthānē bahvāścaryyakarmmāṇi na kr̥tavān|

< Mateo 13 >