< Markos 12 >

1 Guero has cequién comparationez erraiten, Mahastibat landa ceçan guiçon-batec, eta ingura ceçan hessiz, eta eguin ceçan hobibat lacotaco, eta edifica ceçan dorrebat, eta aloca ciecén laborariey, eta camporat ioan cedin.
anantaraṁ yīśu rdr̥ṣṭāntēna tēbhyaḥ kathayitumārēbhē, kaścidēkō drākṣākṣētraṁ vidhāya taccaturdikṣu vāraṇīṁ kr̥tvā tanmadhyē drākṣāpēṣaṇakuṇḍam akhanat, tathā tasya gaḍamapi nirmmitavān tatastatkṣētraṁ kr̥ṣīvalēṣu samarpya dūradēśaṁ jagāma|
2 Eta igor ceçan laborarietara sasoinean cerbitzaria, laborarietaric recebi leçançát mahastico fructutic.
tadanantaraṁ phalakālē kr̥ṣīvalēbhyō drākṣākṣētraphalāni prāptuṁ tēṣāṁ savidhē bhr̥tyam ēkaṁ prāhiṇōt|
3 Baina hec hura harturic çaurt ceçaten, eta igor ceçaten hutsic.
kintu kr̥ṣīvalāstaṁ dhr̥tvā prahr̥tya riktahastaṁ visasr̥juḥ|
4 Eta berriz igor ceçan hetara berce cerbitzaribat eta harri vkaldiz hauts cieçoten buruä, eta igor ceçaten desonestqui tractaturic.
tataḥ sa punaranyamēkaṁ bhr̥tyaṁ praṣayāmāsa, kintu tē kr̥ṣīvalāḥ pāṣāṇāghātaistasya śirō bhaṅktvā sāpamānaṁ taṁ vyasarjan|
5 Eta berriz bercebat igor ciecén, eta hura hil ceçaten: eta anhitz berceric, batzu cehatzen eta berceac hiltzen cituztela.
tataḥ paraṁ sōparaṁ dāsaṁ prāhiṇōt tadā tē taṁ jaghnuḥ, ēvam anēkēṣāṁ kasyacit prahāraḥ kasyacid vadhaśca taiḥ kr̥taḥ|
6 Oraino bada bere seme maitebat vkan eta, hura-ere igorri vkan du hetara azquenic, cioela, Ahalque içanen dirade ene semearen.
tataḥ paraṁ mayā svaputrē prahitē tē tamavaśyaṁ sammaṁsyantē, ityuktvāvaśēṣē tēṣāṁ sannidhau nijapriyam advitīyaṁ putraṁ prēṣayāmāsa|
7 Baina laborari hec erran ceçaten bere artean, Haur da primua: çatozte hil deçagun haur, eta gure içanen da heretagea.
kintu kr̥ṣīvalāḥ parasparaṁ jagaduḥ, ēṣa uttarādhikārī, āgacchata vayamēnaṁ hanmastathā kr̥tē 'dhikārōyam asmākaṁ bhaviṣyati|
8 Eta harturic hura hil ceçaten, eta iraitz ceçaten mahastitic campora.
tatastaṁ dhr̥tvā hatvā drākṣākṣētrād bahiḥ prākṣipan|
9 Cer eguinen du bada mahasti iabeac? Ethorriren da, eta deseguinen ditu laborariac, eta emanen du mahastia berceri.
anēnāsau drākṣākṣētrapatiḥ kiṁ kariṣyati? sa ētya tān kr̥ṣīvalān saṁhatya tatkṣētram anyēṣu kr̥ṣīvalēṣu samarpayiṣyati|
10 Eta Scriptura haur-ere eztuçue iracurri? Edificaçaléc arbuyatu duten harria, cantoin buru eguin içan da:
aparañca, "sthapatayaḥ kariṣyanti grāvāṇaṁ yantu tucchakaṁ| prādhānaprastaraḥ kōṇē sa ēva saṁbhaviṣyati|
11 Iaunaz eguin içan da haur, eta da gauça miragarria gure beguién aitzinean?
ētat karmma parēśasyāṁdbhutaṁ nō dr̥ṣṭitō bhavēt||" imāṁ śāstrīyāṁ lipiṁ yūyaṁ kiṁ nāpāṭhiṣṭa?
12 Ayher ciraden bada haren hatzamaitera, baina populuaren beldur ciraden: ecen eçagutu çuten hayén contra comparatione haur erran çuela: eta hura vtziric ioan citecen.
tadānīṁ sa tānuddiśya tāṁ dr̥ṣṭāntakathāṁ kathitavān, ta itthaṁ budvvā taṁ dharttāmudyatāḥ, kintu lōkēbhyō bibhyuḥ, tadanantaraṁ tē taṁ vihāya vavrajuḥ|
13 Guero igor citzaten harengana Phariseuetaric eta Herodianoetaric batzu, hura hatzaman leçatençát hitzean.
aparañca tē tasya vākyadōṣaṁ dharttāṁ katipayān phirūśinō hērōdīyāṁśca lōkān tadantikaṁ prēṣayāmāsuḥ|
14 Eta hec ethorriric diotsate, Magistruá, bacequiagu ecen eguiati aicela, eta nehoren ansiaric eztuála: ecen ezago guiçonén apparentiara beha, baina eguiazqui Iaincoaren bidea iracasten duc: Bidezco da tributaren Cesari emaitea, ala ez? emanen dugu, ala eztugu emanen?
ta āgatya tamavadan, hē gurō bhavān tathyabhāṣī kasyāpyanurōdhaṁ na manyatē, pakṣapātañca na karōti, yathārthata īśvarīyaṁ mārgaṁ darśayati vayamētat prajānīmaḥ, kaisarāya karō dēyō na vāṁ? vayaṁ dāsyāmō na vā?
15 Eta harc, eçaguturic hayén hypocrisiá, erran ciecén, Cergatic tentatzen nauçue? ekardaçue dinerobat, ikus deçadançat.
kintu sa tēṣāṁ kapaṭaṁ jñātvā jagāda, kutō māṁ parīkṣadhvē? ēkaṁ mudrāpādaṁ samānīya māṁ darśayata|
16 Eta hec presenta cieçoten: orduan dioste, Norena da imagina haur eta scribua? Eta hec erran cieçoten, Cesarena.
tadā tairēkasmin mudrāpādē samānītē sa tān papraccha, atra likhitaṁ nāma mūrtti rvā kasya? tē pratyūcuḥ, kaisarasya|
17 Eta ihardesten çuela Iesusec erran ciecén, Renda ietzoçue Cesarenac Cesari: eta Iaincoarenac Iaincoari. Eta mirets ceçaten haren gainean.
tadā yīśuravadat tarhi kaisarasya dravyāṇi kaisarāya datta, īśvarasya dravyāṇi tu īśvarāya datta; tatastē vismayaṁ mēnirē|
18 Orduan ethor citecen harengana Sadduceuac, ceinéc erraiten baitute eztela resurrectioneric, eta interroga ceçaten, cioitela,
atha mr̥tānāmutthānaṁ yē na manyantē tē sidūkinō yīśōḥ samīpamāgatya taṁ papracchuḥ;
19 Magistruá, Moysesec scribatu vkan diraucuc, baldin cembeiten anayea hil bada, eta vtzi badu emaztea, eta haourric vtzi ezpadu, har deçan haren anayac haren emaztea, eta eguin dieçón leinu bere anayeri.
hē gurō kaścijjanō yadi niḥsantatiḥ san bhāryyāyāṁ satyāṁ mriyatē tarhi tasya bhrātā tasya bhāryyāṁ gr̥hītvā bhrātu rvaṁśōtpattiṁ kariṣyati, vyavasthāmimāṁ mūsā asmān prati vyalikhat|
20 Cituán bada çazpi anaye: eta lehenac har cieçán emazte, eta hiltzean etzieçán leinuric vtzi.
kintu kēcit sapta bhrātara āsan, tatastēṣāṁ jyēṣṭhabhrātā vivahya niḥsantatiḥ san amriyata|
21 Eta bigarrenac har cieçán hura, eta hil ciedián, eta harc-ere etzieçán leinuric vtzi: eta hirurgarrenac halaber.
tatō dvitīyō bhrātā tāṁ striyamagr̥haṇat kintu sōpi niḥsantatiḥ san amriyata; atha tr̥tīyōpi bhrātā tādr̥śōbhavat|
22 Eta har cieçateán hura çazpiéc, eta leinuric etzieçateán vtzi: gucietaco azquenenic hil ciedián emaztea-ere.
itthaṁ saptaiva bhrātarastāṁ striyaṁ gr̥hītvā niḥsantānāḥ santō'mriyanta, sarvvaśēṣē sāpi strī mriyatē sma|
23 Resurrectionean bada, resuscitatu diratenean hetaric ceinen emazte içanen da? Ecen çazpiéc hura emazte vkan dié.
atha mr̥tānāmutthānakālē yadā ta utthāsyanti tadā tēṣāṁ kasya bhāryyā sā bhaviṣyati? yatastē saptaiva tāṁ vyavahan|
24 Orduan ihardesten çuela Iesusec erran ciecén, Eztuçue halacotz huts eguiten ceren ezpaitaquizquiçue Scripturác, ezeta Iaincoaren verthutea?
tatō yīśuḥ pratyuvāca śāstram īśvaraśaktiñca yūyamajñātvā kimabhrāmyata na?
25 Ecen hiletaric resuscitatu diratenean, eztu nehorc emazteric harturen, ez emanen ezconçaz: baina içanen dirade ceruètaco Aingueruäc beçala.
mr̥talōkānāmutthānaṁ sati tē na vivahanti vāgdattā api na bhavanti, kintu svargīyadūtānāṁ sadr̥śā bhavanti|
26 Eta hiléz den becembatean, ecen resuscitatzen diradela, eztuçue iracurri Moysesen liburuan, nola berroan hari minçatu içan çayón Iaincoa, cioela, Ni naiz Abrahamen Iaincoa, eta Isaac-en Iaincoa, eta Iacob-en Iaincoa?
punaśca "aham ibrāhīma īśvara ishāka īśvarō yākūbaścēśvaraḥ" yāmimāṁ kathāṁ stambamadhyē tiṣṭhan īśvarō mūsāmavādīt mr̥tānāmutthānārthē sā kathā mūsālikhitē pustakē kiṁ yuṣmābhi rnāpāṭhi?
27 Ezta hilén Iaincoa, baina vicién Iaincoa: çuec beraz haguitz enganatzen çarete.
īśvarō jīvatāṁ prabhuḥ kintu mr̥tānāṁ prabhu rna bhavati, tasmāddhētō ryūyaṁ mahābhramēṇa tiṣṭhatha|
28 Eta ethor cedin Scribetaric cembeit, hec disputatzen ençunic, eta ikussiric ecen vngui ihardetsi cerauela, harc interroga ceçan, Cein da manamendu gucietaco lehena?
ētarhi ēkōdhyāpaka ētya tēṣāmitthaṁ vicāraṁ śuśrāva; yīśustēṣāṁ vākyasya saduttaraṁ dattavān iti budvvā taṁ pr̥ṣṭavān sarvvāsām ājñānāṁ kā śrēṣṭhā? tatō yīśuḥ pratyuvāca,
29 Eta Iesusec ihardets cieçón. Manamendu gucietaco lehena duc, Behadi Israel, gure Iainco Iauna, Iaun bakoitzbat duc.
"hē isrāyēllōkā avadhatta, asmākaṁ prabhuḥ paramēśvara ēka ēva,
30 Onhetsiren duc bada eure Iainco Iauna, eure bihotz guciaz, eta eure arima guciaz, eta eure pensamendu guciaz, eta eure ahal guciaz: haur duc lehen manamendua.
yūyaṁ sarvvantaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiḥ sarvvaśaktibhiśca tasmin prabhau paramēśvarē prīyadhvaṁ," ityājñā śrēṣṭhā|
31 Eta bigarrenac hura irudi dic, Onhetsiren duc eure hurcoa eure buruä beçala: hauc baino berce manamendu handiagoric eztuc.
tathā "svaprativāsini svavat prēma kurudhvaṁ," ēṣā yā dvitīyājñā sā tādr̥śī; ētābhyāṁ dvābhyām ājñābhyām anyā kāpyājñā śrēṣṭhā nāsti|
32 Orduan erran cieçón Scriba harc, Vngui, Magistruá, eguiazqui erran duc, ecen Iaincobat dela eta harçaz berceric eztela:
tadā sōdhyāpakastamavadat, hē gurō satyaṁ bhavān yathārthaṁ prōktavān yata ēkasmād īśvarād anyō dvitīya īśvarō nāsti;
33 Eta haren onhestea bihotz guciaz, eta adimendu guciaz, eta arima guciaz, eta indar guciaz: eta hurcoaren onhestea bere buruä beçala, guehiago dela ecen ez holocausta eta sacrificio guciac.
aparaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiḥ sarvvaśaktibhiśca īśvarē prēmakaraṇaṁ tathā svamīpavāsini svavat prēmakaraṇañca sarvvēbhyō hōmabalidānādibhyaḥ śraṣṭhaṁ bhavati|
34 Eta Iesusec ikussi çuenean ecen harc çuhurqui ihardetsi çuela, erran cieçón, Ezaiz vrrun Iaincoaren resumatic. Eta nehor guehiagoric etzayón ausart interrogatzera.
tatō yīśuḥ subuddhēriva tasyēdam uttaraṁ śrutvā taṁ bhāṣitavān tvamīśvarasya rājyānna dūrōsi|itaḥ paraṁ tēna saha kasyāpi vākyasya vicāraṁ karttāṁ kasyāpi pragalbhatā na jātā|
35 Eta ihardesten çuela Iesusec erraiten çuen, templean iracasten ari cela, Nola dioite Scribéc ecen Christ Dauid-en seme dela?
anantaraṁ madhyēmandiram upadiśan yīśurimaṁ praśnaṁ cakāra, adhyāpakā abhiṣiktaṁ (tārakaṁ) kutō dāyūdaḥ santānaṁ vadanti?
36 Ecen Dauid-ec berac erran du Spiritu sainduaren inspirationez, Erran drauca Iaunac ene Iaunari, Iar-adi ene escuinean, eçar ditzaquedano hire etsayac hire oinén scabella.
svayaṁ dāyūd pavitrasyātmana āvēśēnēdaṁ kathayāmāsa| yathā| "mama prabhumidaṁ vākyavadat paramēśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karōmi na| tāvat kālaṁ madīyē tvaṁ dakṣapārśv upāviśa|"
37 Beraz Dauid-ec berac deitzen du hura Iaun: nondic da beraz haren seme? Eta gendetze anhitzec ençuten çuen hura gogotic.
yadi dāyūd taṁ prabhūṁ vadati tarhi kathaṁ sa tasya santānō bhavitumarhati? itarē lōkāstatkathāṁ śrutvānananduḥ|
38 Eta erraiten cerauen bere doctrinán, Beguirauçue Scriba arropa lucequin ebili nahi diradenetaric, eta salutationey merkatuetan on dariztenetaric,
tadānīṁ sa tānupadiśya kathitavān yē narā dīrghaparidhēyāni haṭṭē vipanau ca
39 Eta lehen cadirey synagoguetan, eta lehen placey banquetetan:
lōkakr̥tanamaskārān bhajanagr̥hē pradhānāsanāni bhōjanakālē pradhānasthānāni ca kāṅkṣantē;
40 Iresten dituztela ema alhargunén etcheac, are luçaqui othoitz eguin irudiz: hauc recebituren duté condemnatione handiagoa.
vidhavānāṁ sarvvasvaṁ grasitvā chalād dīrghakālaṁ prārthayantē tēbhya upādhyāyēbhyaḥ sāvadhānā bhavata; tē'dhikatarān daṇḍān prāpsyanti|
41 Eta Iesusec truncoaren aurkán iarriric cegoela, gogoatzen çuen nola populuac diru emaiten çuen truncora, eta anhitz abratsec emaiten çutén anhitz.
tadanantaraṁ lōkā bhāṇḍāgārē mudrā yathā nikṣipanti bhāṇḍāgārasya sammukhē samupaviśya yīśustadavalulōka; tadānīṁ bahavō dhaninastasya madhyē bahūni dhanāni nirakṣipan|
42 Eta ethorriric emazte alhargun paubre batec eman citzan bi peça chipi, baitziraden quadrantbat.
paścād ēkā daridrā vidhavā samāgatya dvipaṇamūlyāṁ mudraikāṁ tatra nirakṣipat|
43 Orduan bere discipuluac beregana deithuric erran ciecén, Eguiaz diotsuet, ecen alhargun paubre hunec guehiago eman duela ecen ez truncora eman duten guciéc.
tadā yīśuḥ śiṣyān āhūya kathitavān yuṣmānahaṁ yathārthaṁ vadāmi yē yē bhāṇḍāgārē'smina dhanāni niḥkṣipanti sma tēbhyaḥ sarvvēbhya iyaṁ vidhavā daridrādhikam niḥkṣipati sma|
44 Ecen guciéc soberaturic çutenetic eman vkan duté, baina hunec eman du bere paubreciatic çuen gucia bayeta, bere sustantia gucia.
yatastē prabhūtadhanasya kiñcit nirakṣipan kintu dīnēyaṁ svadinayāpanayōgyaṁ kiñcidapi na sthāpayitvā sarvvasvaṁ nirakṣipat|

< Markos 12 >