< Lukas 6 >

1 Guertha cedin bada Sabbath egun bigarren lehenean, hura iragaiten baitzén ereincetan gaindi: eta buruca idoquiten ari baitziraden haren discipuluac, eta iaten escuez bihituric.
acarañca parvvaṇo dvitīyadināt paraṁ prathamaviśrāmavāre śasyakṣetreṇa yīśorgamanakāle tasya śiṣyāḥ kaṇiśaṁ chittvā kareṣu marddayitvā khāditumārebhire|
2 Eta Phariseuetaric batzuc erran ciecén, Cergatic eguiten duçue Sabbathoan eguin sori eztena?
tasmāt kiyantaḥ phirūśinastānavadan viśrāmavāre yat karmma na karttavyaṁ tat kutaḥ kurutha?
3 Orduan ihardesten çuea Iesusec erran ciecén, Eztuçue haur-ere iracurri cer eguin çuen Dauid-ec gossetu cenean bera eta harequin ciradenac?
yīśuḥ pratyuvāca dāyūd tasya saṅginaśca kṣudhārttāḥ kiṁ cakruḥ sa katham īśvarasya mandiraṁ praviśya
4 Nola sarthu içan cen Iaincoaren etchean eta propositioneco oguiac hartu cituen, eta ian cituen, eta eman ciecén harequin ciradeney-ere: hetaric iatea Sacrificadorén baicen sori eztelaric.
ye darśanīyāḥ pūpā yājakān vinānyasya kasyāpyabhojanīyāstānānīya svayaṁ bubhaje saṅgibhyopi dadau tat kiṁ yuṣmābhiḥ kadāpi nāpāṭhi?
5 Guero erraiten cerauen, Guiçonaren Semea iabe da Sabbathoaren-ere.
paścāt sa tānavadat manujasuto viśrāmavārasyāpi prabhu rbhavati|
6 Eta guertha cedin berce Sabbath batez-ere hura sar baitzedin synagogara, eta iracasten baitzuen: eta cen han guiçon-bat eta haren escu escuyna cen eyhar.
anantaram anyaviśrāmavāre sa bhajanagehaṁ praviśya samupadiśati| tadā tatsthāne śuṣkadakṣiṇakara ekaḥ pumān upatasthivān|
7 Eta gogoatzen çuten hura Scribéc eta Phariseuéc eya Sabbathoan senda leçaqueenez, accusatione eriden leçatençat haren contra.
tasmād adhyāpakāḥ phirūśinaśca tasmin doṣamāropayituṁ sa viśrāmavāre tasya svāsthyaṁ karoti naveti pratīkṣitumārebhire|
8 Baina baceaquizquian hayén pensamenduac, eta diotsa guiçon escu eyharra çuenari, Iaiqui adi, eta ago çutic artean. Eta hura iaiquiric egon cedin çutic.
tadā yīśusteṣāṁ cintāṁ viditvā taṁ śuṣkakaraṁ pumāṁsaṁ provāca, tvamutthāya madhyasthāne tiṣṭha|
9 Erran ciecén bada Iesusec, Interrogaturen çaituztet gauça batez, Sabbathoetan vngui eguitea da sori ala gaizqui eguitea? persona baten emparatzea ala galtzea?
tasmāt tasmin utthitavati yīśustān vyājahāra, yuṣmān imāṁ kathāṁ pṛcchāmi, viśrāmavāre hitam ahitaṁ vā, prāṇarakṣaṇaṁ prāṇanāśanaṁ vā, eteṣāṁ kiṁ karmmakaraṇīyam?
10 Eta hetara gucietara inguru behaturic, diotsa guiçonari, Hedeçac eure escua: eta harc eguin ceçan hala: eta senda cedin haren escua bercea beçain.
paścāt caturdikṣu sarvvān vilokya taṁ mānavaṁ babhāṣe, nijakaraṁ prasāraya; tatastena tathā kṛta itarakaravat tasya hastaḥ svasthobhavat|
11 Eta bethe citecen eraucimenduz, eta elkarrequin minço ciraden, cer leidioten Iesusi.
tasmāt te pracaṇḍakopānvitā yīśuṁ kiṁ kariṣyantīti parasparaṁ pramantritāḥ|
12 Eta guertha cedin egun hetan, ioan baitzedin mendira othoitz eguitera, eta gau gucia han iragan ceçan Iaincoari othoitz eguiten ceraucala.
tataḥ paraṁ sa parvvatamāruhyeśvaramuddiśya prārthayamānaḥ kṛtsnāṁ rātriṁ yāpitavān|
13 Eta arguitu cenean dei citzan bere discipuluac, eta hetaric hauta citzan hamabi, cein Apostolu-ere dei baitzitzan,
atha dine sati sa sarvvān śiṣyān āhūtavān teṣāṁ madhye
14 (Simon, Pierris-ere deithu çuena, eta Andriu haren anayea: Iacques eta Ioannes: Philippe eta Bartholomeo:
pitaranāmnā khyātaḥ śimon tasya bhrātā āndriyaśca yākūb yohan ca philip barthalamayaśca
15 Mattheu eta Thomas: Iacques Alpheoren semea, eta Simon Zelotes deitzen dena,
mathiḥ thomā ālphīyasya putro yākūb jvalantanāmnā khyātaḥ śimon
16 Iudas Iacquesen anayea: eta Iudas Iscariot, traidore-ere içan cena)
ca yākūbo bhrātā yihūdāśca taṁ yaḥ parakareṣu samarpayiṣyati sa īṣkarīyotīyayihūdāścaitān dvādaśa janān manonītān kṛtvā sa jagrāha tathā prerita iti teṣāṁ nāma cakāra|
17 Eta iautsiric hequin, gueldi cdin leku plano batetan, bere discipuluzco companiarequin, eta populu mulço handirequin Iudea gucitic, eta Ierusalemetic, eta Tyrco eta Sidongo itsas bazterretic, cein ethorri baitziraden hura ençun leçatençat, eta bere eritassunetaric senda litecençat:
tataḥ paraṁ sa taiḥ saha parvvatādavaruhya upatyakāyāṁ tasthau tatastasya śiṣyasaṅgho yihūdādeśād yirūśālamaśca soraḥ sīdonaśca jaladhe rodhaso jananihāśca etya tasya kathāśravaṇārthaṁ rogamuktyarthañca tasya samīpe tasthuḥ|
18 Eta spiritu satsuéz tormentatzen ciradenac: eta senda citecen.
amedhyabhūtagrastāśca tannikaṭamāgatya svāsthyaṁ prāpuḥ|
19 Eta populu gucia hura hunqui nahiz çabilan: ecen verthute harenganic ilkiten cen: eta sendatzen cituen guciac.
sarvveṣāṁ svāsthyakaraṇaprabhāvasya prakāśitatvāt sarvve lokā etya taṁ spraṣṭuṁ yetire|
20 Orduan harc bere beguiac discipuluetarat altchaturic, erraiten çuen, Dohatsu çarete paubreác: ceren çuen baita Iaincoaren resumá.
paścāt sa śiṣyān prati dṛṣṭiṁ kutvā jagāda, he daridrā yūyaṁ dhanyā yata īśvarīye rājye vo'dhikārosti|
21 Dohatsu çarete orain gosse çaretenoc: ceren asseren baitzarete. Dohatsu çarete orain nigarrez çaudetenoc: ceren irri eguinen baituçue.
he adhunā kṣudhitalokā yūyaṁ dhanyā yato yūyaṁ tarpsyatha; he iha rodino janā yūyaṁ dhanyā yato yūyaṁ hasiṣyatha|
22 Dohatsu içanen çarete, guiçonéc gaitzetsiren çaituztenean, eta iraitziren eta iniuriaturen çaituztenean, eta çuen icena gaichto beçala iraitziren dutenean, guiçonaren Semearen causaz.
yadā lokā manuṣyasūno rnāmaheto ryuṣmān ṛtīyiṣyante pṛthak kṛtvā nindiṣyanti, adhamāniva yuṣmān svasamīpād dūrīkariṣyanti ca tadā yūyaṁ dhanyāḥ|
23 Aleguera albeitzinteizte egun hartan, eta bozcarioz iauz: ecen huná, çuen saria handi da ceruètan: ecen halaber eguiten cerauecen prophetey hayén aitec.
svarge yuṣmākaṁ yatheṣṭaṁ phalaṁ bhaviṣyati, etadarthaṁ tasmin dine prollasata ānandena nṛtyata ca, teṣāṁ pūrvvapuruṣāśca bhaviṣyadvādinaḥ prati tathaiva vyavāharan|
24 Baina maledictione çuey abratsoy: ecen baduçue çuen consolationea.
kintu hā hā dhanavanto yūyaṁ sukhaṁ prāpnuta| hanta paritṛptā yūyaṁ kṣudhitā bhaviṣyatha;
25 Maledictione çuey betheac çaretenoy: ecen gosse içanen çarete. Maledictione çuey orain irriz çaudetenoy: ecen auhen eta nigar eguinen duçue,
iha hasanto yūyaṁ vata yuṣmābhiḥ śocitavyaṁ roditavyañca|
26 Maledictione çuey, guiçon guciéc onherranen çaituztenean: ecen molde berean eguiten cerauecen propheta falsuey hayén aitéc.
sarvvailākai ryuṣmākaṁ sukhyātau kṛtāyāṁ yuṣmākaṁ durgati rbhaviṣyati yuṣmākaṁ pūrvvapuruṣā mṛṣābhaviṣyadvādinaḥ prati tadvat kṛtavantaḥ|
27 Baina çuey diotsuet dançuçuenoy, Onhets itzaçue çuen etsayac: vngui eguieçue gaitzesten çaituzteney.
he śrotāro yuṣmabhyamahaṁ kathayāmi, yūyaṁ śatruṣu prīyadhvaṁ ye ca yuṣmān dviṣanti teṣāmapi hitaṁ kuruta|
28 Benedicaitzaçue çuec maradicatzen çaituztenac: eta othoitz eguiçue oldartzen çaizquiçuenacgatic.
ye ca yuṣmān śapanti tebhya āśiṣaṁ datta ye ca yuṣmān avamanyante teṣāṁ maṅgalaṁ prārthayadhvaṁ|
29 Eta mathela batean ioiten auènari, para ieçóc bercea-ere: eta eure mantoa edequiten drauanari, iacca-ere eztieçoala debeta.
yadi kaścit tava kapole capeṭāghātaṁ karoti tarhi taṁ prati kapolam anyaṁ parāvarttya sammukhīkuru punaśca yadi kaścit tava gātrīyavastraṁ harati tarhi taṁ paridheyavastram api grahītuṁ mā vāraya|
30 Escatzen çauán guciari emóc, eta eurea edequiten drauanari, ezaquiola haren esca.
yastvāṁ yācate tasmai dehi, yaśca tava sampattiṁ harati taṁ mā yācasva|
31 Eta nola nahi baituçue eguin dieçaçuen çuey guiçonéc, çuec-ere eguieçue hæy halaber.
parebhyaḥ svān prati yathācaraṇam apekṣadhve parān prati yūyamapi tathācarata|
32 Ecen baldin onhesten badituçue çuec onhesten çaituztenac, cer esquer duqueçue? ecen vicitze gaichtotacoec-ere bere onhesleac onhesten dituzté.
ye janā yuṣmāsu prīyante kevalaṁ teṣu prīyamāṇeṣu yuṣmākaṁ kiṁ phalaṁ? pāpilokā api sveṣu prīyamāṇeṣu prīyante|
33 Eta baldin vngui badaguieçue çuen vnguiguiley, cer esquer duqueçue? ecen vicitze gaichtotacoec-ere hura bera eguiten duté.
yadi hitakāriṇa eva hitaṁ kurutha tarhi yuṣmākaṁ kiṁ phalaṁ? pāpilokā api tathā kurvvanti|
34 Eta baldin presta badieceçue rendaturen drauçuela sperança duçueney, cer esquer duqueçue? ecen vicitze gaichtotacoec-ere vicitze gaichtotacoey prestatzen draue, ordaina recebi deçatençat.
yebhya ṛṇapariśodhasya prāptipratyāśāste kevalaṁ teṣu ṛṇe samarpite yuṣmākaṁ kiṁ phalaṁ? punaḥ prāptyāśayā pāpīlokā api pāpijaneṣu ṛṇam arpayanti|
35 Bada onhets itzacue çuen etsayac, eta vngui eguieçue: eta presta eçaçue, deus handic sperança gabe: eta çuen saria içanen da handi, eta içanen çarete Subiranoaren seme: ecen hura benigno da ingratetara eta gaichtoetara.
ato yūyaṁ ripuṣvapi prīyadhvaṁ, parahitaṁ kuruta ca; punaḥ prāptyāśāṁ tyaktvā ṛṇamarpayata, tathā kṛte yuṣmākaṁ mahāphalaṁ bhaviṣyati, yūyañca sarvvapradhānasya santānā iti khyātiṁ prāpsyatha, yato yuṣmākaṁ pitā kṛtaghnānāṁ durvṭattānāñca hitamācarati|
36 Çareten beraz misericordioso, çuen Aita ere misericordioso den beçala.
ata eva sa yathā dayālu ryūyamapi tādṛśā dayālavo bhavata|
37 Ezteçaçuela iudica, eta etzarete iudicaturen: ezteçaçuela condemna eta etzarete condemnaturen: barka eçaçue, eta barkaturen çaiçue.
aparañca parān doṣiṇo mā kuruta tasmād yūyaṁ doṣīkṛtā na bhaviṣyatha; adaṇḍyān mā daṇḍayata tasmād yūyamapi daṇḍaṁ na prāpsyatha; pareṣāṁ doṣān kṣamadhvaṁ tasmād yuṣmākamapi doṣāḥ kṣamiṣyante|
38 Emaçue eta emanen çaiçue: neurri ona galkatua, eta higuitua, eta mucurru doana emanen çaiçue çuen golkora: ecen neurtzen duçuen neurri beraz, neurthuren çaiçue çuey-ere aldiz.
dānānidatta tasmād yūyaṁ dānāni prāpsyatha, varañca lokāḥ parimāṇapātraṁ pradalayya sañcālya proñcālya paripūryya yuṣmākaṁ kroḍeṣu samarpayiṣyanti; yūyaṁ yena parimāṇena parimātha tenaiva parimāṇena yuṣmatkṛte parimāsyate|
39 Halaber erraiten cerauen comparationebat, Possible da itsuac itsua guida ahal deçan? eztira biac hobira eroriren?
atha sa tebhyo dṛṣṭāntakathāmakathayat, andho janaḥ kimandhaṁ panthānaṁ darśayituṁ śaknoti? tasmād ubhāvapi kiṁ gartte na patiṣyataḥ?
40 Ezta discipulua bere magistruaren gaineco: baina nor-ere içanen baita discipulu perfect, içanen da magistru beçala.
guroḥ śiṣyo na śreṣṭhaḥ kintu śiṣye siddhe sati sa gurutulyo bhavituṁ śaknoti|
41 Eta, cergatic dacussac eure anayeren beguico fitsa, eta eure beguico, gapirioari ez atzayo ohartzen?
aparañca tvaṁ svacakṣuṣi nāsām adṛṣṭvā tava bhrātuścakṣuṣi yattṛṇamasti tadeva kutaḥ paśyami?
42 Edo nola ahal derraqueoc eure anayeri, Anayé, vtzi neçac idoqui deçadan hire beguian den fitsa, eurrorrec hire beguian den gapirioa ikusten eztuanean? Hypocritá, idocac lehenic gapirioa eure beguitic: eta orduan ikussiren duc idoqui deçán eure anayeren beguico fitsa.
svacakṣuṣi yā nāsā vidyate tām ajñātvā, bhrātastava netrāt tṛṇaṁ bahiḥ karomīti vākyaṁ bhrātaraṁ kathaṁ vaktuṁ śaknoṣi? he kapaṭin pūrvvaṁ svanayanāt nāsāṁ bahiḥ kuru tato bhrātuścakṣuṣastṛṇaṁ bahiḥ karttuṁ sudṛṣṭiṁ prāpsyasi|
43 Segur ezta arbore ona, fructu gaichtoa eguiten duena: ez eta arbore gaichtoa, fructu ona eguiten duena.
anyañca uttamastaruḥ kadāpi phalamanuttamaṁ na phalati, anuttamataruśca phalamuttamaṁ na phalati kāraṇādataḥ phalaistaravo jñāyante|
44 Ecen arbore gucia fructutic eçagutzen da. Ecen elhorrietaric eztute biltzen ficoric, ezeta saparretaric, mendematzen mahatsic.
kaṇṭakipādapāt kopi uḍumbaraphalāni na pātayati tathā śṛgālakolivṛkṣādapi kopi drākṣāphalaṁ na pātayati|
45 Guiçon onac bere bihotzeco thesaur onetic idoquiten du gauça ona: eta guiçon gaichtoac bere bihotzeco thesaur gaichtotic idoquiten du gauça gaichtoa: ecen bihotzeco abundantiatic haren ahoa minço da.
tadvat sādhuloko'ntaḥkaraṇarūpāt subhāṇḍāgārād uttamāni dravyāṇi bahiḥ karoti, duṣṭo lokaścāntaḥkaraṇarūpāt kubhāṇḍāgārāt kutsitāni dravyāṇi nirgamayati yato'ntaḥkaraṇānāṁ pūrṇabhāvānurūpāṇi vacāṁsi mukhānnirgacchanti|
46 Baina cergatic deitzen nauçue Iauna, Iauna: eta ez eguiten, nic erraiten ditudanac?
aparañca mamājñānurūpaṁ nācaritvā kuto māṁ prabho prabho iti vadatha?
47 Enegana ethorten den gucia, eta ene hitzac ençuten eta hec eguiten dituena: eracutsiren drauçuet nor irudi den.
yaḥ kaścin mama nikaṭam āgatya mama kathā niśamya tadanurūpaṁ karmma karoti sa kasya sadṛśo bhavati tadahaṁ yuṣmān jñāpayāmi|
48 Irudi du etchebat edificatzen duen guiçona, ceinec aitzurtu eta barna irequi baitu, eta eçarri fundamenta arroca baten gainean: eta soberná ethorriric, fluuioac ereçarri vkan drauca etche hari, eta ecin higuitu du: ecen arroca gainean fundatua cen.
yo jano gabhīraṁ khanitvā pāṣāṇasthale bhittiṁ nirmmāya svagṛhaṁ racayati tena saha tasyopamā bhavati; yata āplāvijalametya tasya mūle vegena vahadapi tadgehaṁ lāḍayituṁ na śaknoti yatastasya bhittiḥ pāṣāṇopari tiṣṭhati|
49 Baina ençun vkan dituenac, eta ez eguin, irudi du fundament gabe bere etchea lur gainean edificatu duen guiçona: ceini ereçarri baitrauca fiuuioac, eta bertan erori içan da, eta etche haren deseguitea handi içan da.
kintu yaḥ kaścin mama kathāḥ śrutvā tadanurūpaṁ nācarati sa bhittiṁ vinā mṛdupari gṛhanirmmātrā samāno bhavati; yata āplāvijalamāgatya vegena yadā vahati tadā tadgṛhaṁ patati tasya mahat patanaṁ jāyate|

< Lukas 6 >