< Lukas 11 >

1 Guertha cedin halaber leku batetan othoitz eguiten cegoela, cessatu cenean, erran baitzieçón bere discipuluetaric batec, Iauna, iracats ieçaguc othoitz eguiten, Ioannesec-ere bere discipuluey iracatsi drauen beçala.
anantaraṁ sa kasmiṁścit sthāne prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda he prabho yohan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
2 Eta erran ciecén, Othoitz eguiten duçuenean, erran eçaçue, Gure Aita ceruètan aicena, Sanctifica bedi hire icena, Ethor bedi hire resumá, Eguin bedi hire vorondatea, ceruän beçala, lurrean-ere.
tasmāt sa kathayāmāsa, prārthanakāle yūyam itthaṁ kathayadhvaṁ, he asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svarge yathā tathā pṛthivyāmapi tavecchayā sarvvaṁ bhavatu|
3 Gure eguneco oguia iguc egunecotzat.
pratyaham asmākaṁ prayojanīyaṁ bhojyaṁ dehi|
4 Eta barka ietzaguc gure bekatuac: ecen guc-ere barkatzen dirauèagu guri çor draucuten guciey. Eta ezgaitzala sar eraci tentacionetan, baina deliura gaitzac gaichtotic.
yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahe tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmano rakṣa|
5 Eta erran ciecén, Cein da çuetaric vkanen duena adisquidebat, eta ioanen dena harengana gau-erditan eta erranen draucana, Adisquideá, presta ietzadac hirur ogui:
paścāt soparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthe ca tasya samīpaṁ sa gatvā vadati,
6 Ecen ene adisquidebat ethorri içan duc bidetic enegana, eta eztiát cer aitzinean eçar dieçodan.
he bandho pathika eko bandhu rmama niveśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntike kimapi nāsti, ataeva pūpatrayaṁ mahyam ṛṇaṁ dehi;
7 Eta harc barnetic ihardesten duela erran deçan, Ezneçála fascha: ia borthá ertsia duc, eta ene haourtchoac enequila dituc ohean: ecin iaiqui niaitec hiri emaitera.
tadā sa yadi gṛhamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayane mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknomi,
8 Erraiten drauçuet, baldin iaiquiric eman ezpadieço-ere, ceren haren adisquide den: halere haren muthiritassunagatic iaiquiric emanén drauca cembat-ere behar baitu.
tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nottiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayojanaṁ tadeva dāsyati|
9 Eta nic erraiten drauçuet, Esca çaitezte, eta emanen çaiçue: bilhaeçaçue, eta eridenen duçue: bulka eçaçue eta irequiren çaiçue.
ataḥ kāraṇāt kathayāmi, yācadhvaṁ tato yuṣmabhyaṁ dāsyate, mṛgayadhvaṁ tata uddeśaṁ prāpsyatha, dvāram āhata tato yuṣmabhyaṁ dvāraṁ mokṣyate|
10 Ecen escatzen den guciac recebitzen du: eta bilhatzen duenac erideiten du: eta bulkatzen duenari, irequiren çayo.
yo yācate sa prāpnoti, yo mṛgayate sa evoddeśaṁ prāpnoti, yo dvāram āhanti tadarthaṁ dvāraṁ mocyate|
11 Eta cein da çuetaric aitá, semea ogui esca badaquió, harribat emanen draucana? edo baldin arrain esca badaquio, ala arrainaren lekuan suguebat emanen drauca?
putreṇa pūpe yācite tasmai pāṣāṇaṁ dadāti vā matsye yācite tasmai sarpaṁ dadāti
12 Edo baldin arraultze baten esca badadi, ala scorpiona emanen drauca?
vā aṇḍe yācite tasmai vṛścikaṁ dadāti yuṣmākaṁ madhye ka etādṛśaḥ pitāste?
13 Beraz çuec baldin gaichto çaretelaric, badaquiçue gauça onén çuen haourrey emaiten, cembatez guehiago çuen Aita celestialac emanen draue Spiritu saindua escaturen çaizconey.
tasmādeva yūyamabhadrā api yadi svasvabālakebhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakebhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
14 Orduan egotz ceçan campora deabrubat, eta hura cen mutu: eta guertha cedin, deabrua ilki cenean, minça baitzedin mutua: eta mirets ceçaten gendetzéc.
anantaraṁ yīśunā kasmāccid ekasmin mūkabhūte tyājite sati sa bhūtatyakto mānuṣo vākyaṁ vaktum ārebhe; tato lokāḥ sakalā āścaryyaṁ menire|
15 Eta hetaric batzuc erran ceçaten, Beelzebub deabruén princearen partez egoizten ditu campora deabruac.
kintu teṣāṁ kecidūcu rjanoyaṁ bālasibūbā arthād bhūtarājena bhūtān tyājayati|
16 Eta berceac tentatzen çutela, signo cerutic esquez çaizcan.
taṁ parīkṣituṁ kecid ākāśīyam ekaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrire|
17 Baina harc nola baitzequizquian hayén pensamenduac, erran ciecén, Bere contra partitua den resuma gucia, deseguiten da: eta etche bere contra partitua erorten da.
tadā sa teṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lokā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kecid gṛhasthā yadi parasparaṁ virundhanti tarhi tepi naśyanti|
18 Eta baldin Satan-ere bere contra partitua bada, nolatan haren resumá egonen da? ecen badioçue Beelzebub-en partez campora egoizten ditudala nic deabruac.
tathaiva śaitānapi svalokān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
19 Eta baldin nic Beelzebub-en partez campora egoizten baditut deabruac, çuen seméc noren partez campora egoizten dituzte? halacotz hec içanen dirade çuen iuge.
yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kena tyājayanti? tasmāt taeva kathāyā etasyā vicārayitāro bhaviṣyanti|
20 Baina baldin Iaincoaren erhiaz campora egoizten baditut deabruac, segur heldu içan da çuetara Iaincoaren resumá.
kintu yadyaham īśvarasya parākrameṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
21 Guiçon borthiz harmatu batec beguiratzen duenean bere iaureguia, baquean dirade harc dituen gauçác.
balavān pumān susajjamāno yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
22 Baina bera baino borhitzago batec acomettaturic garait badeça, haren harmadura gucia, ceinetan fida baitzén, edequiten du, eta haren ostillamendua distribuitzen.
kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yeṣu śastrāstreṣu tasya viśvāsa āsīt tāni sarvvāṇi hṛtvā tasya dravyāṇi gṛhlāti|
23 Enequin eztena ene contra da: eta enequin biltzen ari eztena barreyatzen ari da,
ataḥ kāraṇād yo mama sapakṣo na sa vipakṣaḥ, yo mayā saha na saṁgṛhlāti sa vikirati|
24 Spiritu satsua ilki denean cembeit guiçonaganic leku leihorréz dabila, paussu bilha: eta erideiten eztuenean, dio, Itzuliren naiz neure etchera nondic ilki içan bainaiz.
aparañca amedhyabhūto mānuṣasyāntarnirgatya śuṣkasthāne bhrāntvā viśrāmaṁ mṛgayate kintu na prāpya vadati mama yasmād gṛhād āgatohaṁ punastad gṛhaṁ parāvṛtya yāmi|
25 Eta ethorriric erideiten du hura escobatua eta appaindua.
tato gatvā tad gṛhaṁ mārjitaṁ śobhitañca dṛṣṭvā
26 Eta orduan ioaiten da, eta hartzen ditu berceric çazpi spiritu bera baino gaichtoagoac: eta sarthuric habitatzen dirade han: eta eguiten da guiçon haren azquen conditionea lehena baino gaichtoago.
tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati te ca tadgṛhaṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śeṣadaśā duḥkhatarā bhavati|
27 Eta guertha cedin gauça hauc erraiten cituela, altchaturic voza emazte batec populuaren artetic, erran baitzieçón, Dohatsu dituc hi egari auen sabela, eta hic edosqui dituán vgatzac.
asyāḥ kathāyāḥ kathanakāle janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ provāca, yā yoṣit tvāṁ garbbhe'dhārayat stanyamapāyayacca saiva dhanyā|
28 Eta harc erran ceçan, Baina aitzitic dohatsu dirade Iaincoaren hitza ençuten, eta hura beguiratzen dutenac.
kintu sokathayat ye parameśvarasya kathāṁ śrutvā tadanurūpam ācaranti taeva dhanyāḥ|
29 Eta gendetzeac biltzen ciradela, has cedin erraiten, Generatione haur gaichtoa da: signo esquez dago: baina signoric etzayó emanen Ionas prophetaren signoa baicen.
tataḥ paraṁ tasyāntike bahulokānāṁ samāgame jāte sa vaktumārebhe, ādhunikā duṣṭalokāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyate|
30 Ecen nola Ionas Niniuacoey signo içan baitzayen, hala içanen çayó guiçonaren Semea-ere generatione huni.
yūnas tu yathā nīnivīyalokānāṁ samīpe cihnarūpobhavat tathā vidyamānalokānām eṣāṁ samīpe manuṣyaputropi cihnarūpo bhaviṣyati|
31 Egu-erdi aldeco reguina iaiquiren da iudicioan generatione hunetaco guiçonequin, eta condenaturen ditu: ceren ethor baitzedin lurraren bazterretic Salomonen sapientiaren ençutera: eta huná, Salomon bainoagoa leku hunetan:
vicārasamaye idānīntanalokānāṁ prātikūlyena dakṣiṇadeśīyā rājñī protthāya tān doṣiṇaḥ kariṣyati, yataḥ sā rājñī sulemāna upadeśakathāṁ śrotuṁ pṛthivyāḥ sīmāta āgacchat kintu paśyata sulemānopi gurutara eko jano'smin sthāne vidyate|
32 Niniuaco guiçonac iaiquiren dirade iudicioan generatione hunequin, eta condemnaturen duté: ceren Ionasen predicationera emenda baitzitecen: eta huná, Ionas bainoagoa leku hunetan.
aparañca vicārasamaye nīnivīyalokā api varttamānakālikānāṁ lokānāṁ vaiparītyena protthāya tān doṣiṇaḥ kariṣyanti, yato hetoste yūnaso vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasotigurutara eko jano'smin sthāne vidyate|
33 Eta nehorc candela irachequia eztu leku estalian eçarten, ez gaitzurupean: baina candelerean, sartzen diradenéc arguia ikus deçatençat.
pradīpaṁ prajvālya droṇasyādhaḥ kutrāpi guptasthāne vā kopi na sthāpayati kintu gṛhapraveśibhyo dīptiṁ dātaṁ dīpādhāroparyyeva sthāpayati|
34 Gorputzaren candelá, beguia da: beraz baldin hire beguia simple bada, hire gorputz gucia ere argui duquec: baina gaichto bada, hire gorputza-ere ilhun duquec.
dehasya pradīpaścakṣustasmādeva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
35 Considera eçac bada hitan den arguia ilhumbe eztén.
asmāt kāraṇāt tavāntaḥsthaṁ jyoti ryathāndhakāramayaṁ na bhavati tadarthe sāvadhāno bhava|
36 Beraz baldin hire gorputz gucia argui bada, parteric batre ilhunic eztuela: argui içanen duc gucia, candelác bere claretateaz arguitzen auènean beçala.
yataḥ śarīrasya kutrāpyaṁśe sāndhakāre na jāte sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprojjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
37 Eta minçatu cenean, othoitz eguin cieçon Phariseu batec barazcal ledin hura baithan, eta Iesus sarthuric iar cedin mahainean.
etatkathāyāḥ kathanakāle phiruśyeko bhejanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhoktum upaviveśa|
38 Baita Phariseuac hori ikussiric mirets ceçan ceren lehenic ezpaitzedin ikuz barazcal aitzinean.
kintu bhojanāt pūrvvaṁ nāmāṅkṣīt etad dṛṣṭvā sa phiruśyāścaryyaṁ mene|
39 Eta erran cieçón Iaunac, Baina çuec Phariseuoc coparen eta plataren campoco aldea chahutzen duçue: baina çuen barnean dena, bethea da harrapaqueriaz eta gaichtaqueriaz.
tadā prabhustaṁ provāca yūyaṁ phirūśilokāḥ pānapātrāṇāṁ bhojanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
40 Adimendu gabeác, campocoa eguin duenac eztu barnecoa ere eguin?
he sarvve nirbodhā yo bahiḥ sasarja sa eva kimanta rna sasarja?
41 Aitzitic duçuenetic emaçue elemosynatan: eta huna, gauça guciac chahu dituqueçue.
tata eva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivedyatāṁ tasmin kṛte yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
42 Baina maledictione çuen gainean Phariseuác: ecen detchematzen dituçue menthá eta rutá, eta baratze belhar gucia, baina vtziten dituçue guibelera Iaincoaren iugemendua eta charitatea: hauc eguin behar ciraden, eta hec ez vtzi.
kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvare prema ca parityajya podināyā arudādīnāṁ sarvveṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śeṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
hā hā phirūśino yūyaṁ bhajanagehe proccāsane āpaṇeṣu ca namaskāreṣu prīyadhve|
44 Maledictione çuen gainean Scriba eta Phariseu hypocritác: ecen monument agueri eztiradenac beçala çarete, eta hayén gainean dabiltzan guiçonéc ezpaitaquizquite.
vata kapaṭino'dhyāpakāḥ phirūśinaśca lokāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādṛgaprakāśitaśmaśānavād bhavatha|
45 Orduan ihardesten duela Legueco doctoretaric batec diotsa, Magistrua, gauça horién erraitean gu-ere iniuriatzen gaituc.
tadānīṁ vyavasthāpakānām ekā yīśumavadat, he upadeśaka vākyenedṛśenāsmāsvapi doṣam āropayasi|
46 Eta harc dio, Maledictione çuen gainean-ere Legueco doctorác, ecen cargatzen dituçue guiçonac carga iassaiteco nequezcoez: baina ceuroc çuen erhietaric batez eztituçue cargác hunquitzen.
tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ekāṅgulyāpi tān bhārān na spṛśatha|
47 Maledictione çuen gainean, ecen edificatzen dituçue Prophetén thumbác, eta çuen aitéc hil vkan dituzte hec.
hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādino'vadhiṣusteṣāṁ śmaśānāni yūyaṁ nirmmātha|
48 Segurqui testificatzen duçue ceuroc çuen aiten obretan consentitzen duçuela: ecen hec hil dituzte, eta çuec edificatzen dituçue hayén thumbác.
tenaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhve tadeva sapramāṇaṁ kurutha ca, yataste tānavadhiṣuḥ yūyaṁ teṣāṁ śmaśānāni nirmmātha|
49 Halacotz Iaincoaren sapientiac-ere erran du, Igorriren ditut hetara Prophetác eta Apostoluac, eta hetaric hilen duté eta persecutaturen.
ataeva īśvarasya śāstre proktamasti teṣāmantike bhaviṣyadvādinaḥ preritāṁśca preṣayiṣyāmi tataste teṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
50 Natione huni galdeguin daquionçat, munduaren creationeaz gueroztic issuri den Propheta gucién odola:
etasmāt kāraṇāt hābilaḥ śoṇitapātamārabhya mandirayajñavedyo rmadhye hatasya sikhariyasya raktapātaparyyantaṁ
51 Abelen odoletic Zachariasen odolerano, cein hil vkan baitzutén aldareari eta templeari artean: are diotsuet, galde eguinen çayola natione huni.
jagataḥ sṛṣṭimārabhya pṛthivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā eṣāṁ varttamānalokānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvve daṇḍā vaṁśasyāsya bhaviṣyanti|
52 Maledictione çuen gainean Legueco doctorác: ecen eçagutzearen gakoa kendu duçue: ceuroc etzarete sarthu içan, eta sartzen ciradenac beguiratu dituçue.
hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hṛtvā svayaṁ na praviṣṭā ye praveṣṭuñca prayāsinastānapi praveṣṭuṁ vāritavantaḥ|
53 Eta gauça hauc hæy erraiten cerauztenean, has cequitzon Scribác eta Phariseuac haguitz hertsen, eta propos iradoquiten anhitz gauçaz.
itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
54 Celatan ceudela, eta cerbait haren ahotic hatzaman aiherrez çabiltzala, accusa leçatençat.
santastamapavadituṁ tasya kathāyā doṣaṁ dharttamicchanto nānākhyānakathanāya taṁ pravarttayituṁ kopayituñca prārebhire|

< Lukas 11 >